| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // (1.2) | |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / (2.1) | PROC |
| jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // (2.2) | |
| vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / (3.1) | |
| saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // (3.2) | |
| tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / (4.1) | |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ // (4.2) | |
| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / (5.1) | |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (5.2) | |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / (6.1) | PROC |
| dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ // (6.2) | |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / (7.1) | |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // (7.2) | |
| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / (8.1) | |
| śodhitaḥ śītavīrye ca kurute vāyuvardhanam // (8.2) | |
| aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā / (9.1) | |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // (9.2) | |
| ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / (10.1) | PROC |
| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // (10.2) | |
| jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā / (11.1) | PROC |
| dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake // (11.2) | |
| kṣālayedāranālena sarvarogeṣu yojayet // (12.0) | |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / (13.1) | PROC |
| dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // (13.2) | |
| viṣṭhayā mardayetkhalve mārjārakapotayoḥ / (14.1) | PROC |
| daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // (14.2) | |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (15.0) | |
| vimalā trividhaṃ pācyā rambhātoyena saṃyutā / (16.1) | PROC |
| amlavetasadhānyāmlameṣīmūtreṇa peṣayet // (16.2) | |
| dolāyantre caturyāmaṃ śuddhireṣā mahottamā / (17.1) | |
| karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // (17.2) | PROC |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // (18.1) | |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / (19.1) | |
| kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ // (19.2) | |
| mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / (20.1) | PROC |
| vetasenāmlavargeṇa ṭaṃkaṇena kaṭutrikaiḥ // (20.2) | |
| dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / (21.1) | |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // (21.2) | |
| eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / (22.1) | |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // (22.2) | PROC |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (23.1) | |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // (23.2) | |
| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / (24.1) | |
| agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet // (24.2) | PROC |
| dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam / (25.1) | |
| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // (25.2) | |
| punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // (26.0) | |
| meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / (27.1) | PROC |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / (27.2) | |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // (27.3) | |
| bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / (28.1) | |
| bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // (28.2) | |
| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / (29.1) | |
| na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ // (29.2) | |
| rogopaśamakartāraḥ śodhanaṃ tena vakṣyate // (30.0) | |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / (31.1) | |
| vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // (31.2) | |
| kulatthasya paceddroṇe vāridroṇena buddhimān / (32.1) | |
| tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // (32.2) | |
| ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / (33.1) | |
| muktācūrṇaṃ samādāya karakāmbuvibhāvitam // (33.2) | |
| ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // (34.0) | |
| śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / (35.1) | |
| gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // (35.2) | PROC |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / (36.1) | |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // (36.2) | PROC |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / (37.1) | |
| sūryāvartaṃ vajrakandaṃ kadalī devadālikā // (37.2) | |
| śigru kośātakī vandhyā kākamācī ca vāyasī / (38.1) | |
| āsāmekarasenaiva trikṣārairlavaṇair yutam // (38.2) | |
| bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ / (39.1) | |
| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // (39.2) | |
| śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye / (40.1) | |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // (40.2) | |
| tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ / (41.1) | |
| śudhyante nātra sandehaḥ sarveṣu paramā amī // (41.2) | |
| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // (42.0) | |
| gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ / (43.1) | |
| ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // (43.2) | |
| guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / (44.1) | |
| sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca // (44.2) | |
| kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye / (45.1) | |
| melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ // (45.2) | |
| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / (46.1) | |
| koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // (46.2) | |
| trivāraṃ dhamanād eva sattvaṃ patati nirmalam / (47.1) | |
| asādhyān mocayet sattvān mṛttikādeśca kā kathā // (47.2) | |
| lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam / (48.1) | PROC |
| tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // (48.2) | |
| puṭe pātālayantreṇa satvaṃ patati niścitam / (49.1) | |
| cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam / (49.2) | |
| ciñcā nāraṅgaṃ varga iti smṛtam / (49.3) | |
| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // (49.4) | PROC |
| vāratrayaṃ tato piṣṭvā tu miśritam / (50.1) | |
| kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat // (50.2) | |
| tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ / (51.1) | PROC |
| pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca // (51.2) | |
| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / (52.1) | |
| tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam // (52.2) | |
| gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / (53.1) | PROC |
| mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // (53.2) | |
| abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / (54.1) | |
| jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam // (54.2) | PROC |
| pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet / (55.1) | |
| nālikāṃ sampuṭe baddhvā śoṣayedātape khare // (55.2) | |
| grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // (56.0) |
0 secs.