| aśuddhamamṛtaṃ lauham āyurhānirujākaram / (1.1) | |
| hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // (1.2) | |
| pātre yasminprasarati na cettailabindurvisṛṣṭaḥ / (2.1) | |
| hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca / (2.2) | |
| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / (2.3) | |
| kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // (2.4) | |
| kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam / (3.1) | |
| svāduryato bhavennimbakalko rātriniveśitaḥ // (3.2) | |
| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / (4.1) | |
| sarvarogaharam etat sarvakuṣṭhaharaṃ param // (4.2) | |
| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / (5.1) | PROC |
| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // (5.2) | |
| triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam / (6.1) | PROC |
| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // (6.2) | |
| kṛtvā patrāṇi taptāni saptavārāṇi secayet / (7.1) | |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // (7.2) | |
| trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet / (8.1) | PROC |
| prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // (8.2) | |
| raktamālā haṃsapādo gojihvā triphalāmṛtā / (9.1) | PROC |
| gopālī tumbururdantī tulyagomūtrapeṣitam // (9.2) | |
| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / (10.1) | |
| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // (10.2) | |
| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / (11.1) | |
| tasmāt sarvaṃ prayatnena lauhamādau vimārayet // (11.2) | |
| ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / (12.1) | |
| ādau mantrastataḥ karma yathākartavyam ucyate // (12.2) | |
| hiṅgulasya palān pañca nārīstanyena peṣayet / (13.1) | PROC |
| tena lauhasya patrāṇi lepayetpalapañcakam // (13.2) | |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / (14.1) | |
| jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // (14.2) | |
| piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / (15.1) | |
| catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // (15.2) | |
| mriyate dattvā dattvā ca hiṅgulam / (16.1) | |
| arjunasya tvacā peṣyā kāñjikenātilohitā // (16.2) | PROC |
| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / (17.1) | |
| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // (17.2) | |
| arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ / (18.1) | |
| dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // (18.2) | PROC |
| dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / (19.1) | |
| ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // (19.2) | |
| evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ / (20.1) | |
| ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // (20.2) | PROC |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / (21.1) | |
| patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // (21.2) | |
| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / (22.1) | |
| kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // (22.2) | PROC |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / (23.1) | |
| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // (23.2) | |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / (24.1) | |
| dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // (24.2) | |
| ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet / (25.1) | |
| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // (25.2) | PROC |
| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / (26.1) | |
| vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ // (26.2) | |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / (27.1) | |
| trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // (27.2) | |
| ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / (28.1) | |
| divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // (28.2) | |
| ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ / (29.1) | |
| mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // (29.2) | PROC |
| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / (30.1) | |
| saptadhā triphalākvāthe jalena kṣālayetpunaḥ // (30.2) | |
| kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / (31.1) | |
| ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // (31.2) | |
| amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / (32.1) | |
| nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // (32.2) | |
| tindūphalasya majjābhirliptvā sthāpyātape khare / (33.1) | PROC |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // (33.2) | |
| lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet / (34.1) | |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // (34.2) | |
| sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / (35.1) | PROC |
| pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // (35.2) | |
| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / (36.1) | |
| ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet // (36.2) | |
| evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / (37.1) | |
| bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam // (37.2) | |
| śatāvarī vidāryāśca mūlakvāthe ca traiphale / (38.1) | |
| piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // (38.2) | |
| tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ / (39.1) | |
| bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ // (39.2) | |
| brahmabījas tathāśigrukvāthe gopayasāpi vā / (40.1) | |
| pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // (40.2) | |
| bhāvayettu dravenaiva puṭānte yāmamātrakam / (41.1) | |
| pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet // (41.2) | |
| mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / (42.1) | |
| sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / (42.2) | |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // (42.3) | |
| madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / (43.1) | PROC |
| ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // (43.2) | |
| tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // (44.0) | |
| gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / (45.1) | PROC |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // (45.2) | |
| ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ // (46.0) | |
| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / (47.1) | PROC |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // (47.2) | |
| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / (48.1) | |
| ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // (48.2) | |
| dhānyarāśau nyaset paścāt tridinānte samuddharet / (49.1) | |
| sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // (49.2) | |
| kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / (50.1) | |
| svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // (50.2) | |
| siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam / (51.1) | |
| annabhūtam āyasādyaṃ sarvarogajvarāpaham // (51.2) | |
| triphalārasasaṃyuktaṃ sarvarogeṣu yojayet // (52.0) | |
| mṛtāni lauhāni vaśībhavanti / (53.1) | |
| nighnanti yuktyā hyakhilāmayāni / (53.2) | |
| abhyāsayogād dṛḍhayogasiddham / (53.3) | |
| kurvanti ruṅmṛtyujarāvināśam // (53.4) | |
| toyāṣṭabhāgaśeṣena triphalāpalapañcakam / (54.1) | PROC |
| ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // (54.2) | |
| pācayet tāmrapātre ca lauhadarvyā vicālayet / (55.1) | |
| mṛdvagninā pacettāvad yāvajjīryati gandhakam // (55.2) | |
| lauhatulyā śivā yojyā supakvenaivāvatārayet / (56.1) | |
| yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // (56.2) | |
| evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / (57.1) | |
| guḍasya kuḍave pakvaṃ lauhabhasma palānvitam // (57.2) | |
| kolapramāṇaṃ rogeṣu tacca yogena yojayet / (58.1) | |
| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // (58.2) | |
| jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // (59.0) | |
| oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / (60.1) | |
| āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / (60.2) | |
| āmavātaharaṃ lauhaṃ valīpalitanāśanam // (60.3) | |
| trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet / (61.1) | |
| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // (61.2) | |
| ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / (62.1) | |
| tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // (62.2) | |
| kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / (63.1) | |
| kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // (63.2) | |
| rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram / (64.1) | |
| śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam // (64.2) | |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / (65.1) | PROC |
| secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // (65.2) | |
| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / (66.1) | |
| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // (66.2) | |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / (67.1) |
0 secs.