| maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // (1.0) | |
| vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // (2.0) | |
| candrakāntastathā caiva rājāvartaśca saptamaḥ / (3.1) | |
| garuḍodgārakaścaiva jñātavyā maṇayastvamī // (3.2) | |
| puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam / (4.1) | |
| vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ / (4.2) | |
| yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // (4.3) | |
| padmarāgendranīlākhyau tathā marakatottamaḥ / (5.1) | |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // (5.2) | |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / (6.1) | |
| gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // (6.2) | |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / (7.1) | |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // (7.2) | |
| rase rasāyane dāne dhāraṇe devatārcane / (8.1) | |
| surakṣyāṇi sujātīni ratnānyuktāni siddhaye // (8.2) | |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // (9.0) | |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / (10.1) | |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // (10.2) | |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / (11.1) | |
| pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // (11.2) | |
| randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam / (12.1) | |
| cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // (12.2) | |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / (13.1) | |
| bhūtavetālapāpaghnaṃ karmajavyādhināśanam // (13.2) | |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / (14.1) | |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // (14.2) | |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / (15.1) | |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // (15.2) | |
| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / (16.1) | |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // (16.2) | |
| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / (17.1) | |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // (17.2) | |
| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / (18.1) | |
| snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // (18.2) | |
| pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / (19.1) | |
| nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // (19.2) | |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / (20.1) | |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // (20.2) | |
| haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / (21.1) | |
| masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // (21.2) | |
| kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam / (22.1) | |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // (22.2) | |
| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / (23.1) | |
| durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // (23.2) | |
| puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / (24.1) | |
| karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // (24.2) | |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / (25.1) | |
| kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // (25.2) | |
| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / (26.1) | |
| dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // (26.2) | |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / (27.1) | |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // (27.2) | |
| aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram / (28.1) | |
| ambudendradhanurvāritaraṃ puṃvajramucyate // (28.2) | |
| tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / (29.1) | |
| vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // (29.2) | |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / (30.1) | |
| vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // (30.2) | |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / (31.1) | |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // (31.2) | |
| uttamottamavarṇaṃ hi nīcavarṇaphalapradam / (32.1) | |
| nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // (32.2) | |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / (33.1) | |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // (33.2) | |
| gauratrāsaśca binduśca rekhā ca jalagarbhatā / (34.1) | |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ / (34.2) | |
| kṣetratoyabhavā doṣā ratneṣu na laganti te // (34.3) | |
| kulatthakvāthake svinnaṃ kodravakvathitena vā / (35.1) | PROC |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // (35.2) | |
| vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam / (36.1) | PROC |
| sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // (36.2) | |
| puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / (37.1) | |
| dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / (37.2) | |
| anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // (37.3) | |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā / (38.1) | PROC |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // (38.2) | |
| aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ / (39.1) | |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / (39.2) | |
| niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // (39.3) | |
| satyavāk etadvajrasya māraṇam / (40.1) | |
| dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // (40.2) | |
| viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam / (41.1) | PROC |
| kāsamardarasāpūrṇe lohapātre niveśitam // (41.2) | |
| saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu / (42.1) | |
| brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ // (42.2) | |
| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / (43.1) | PROC |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // (43.2) | |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / (44.1) | PROC |
| kṛtakalkena saṃlipya puṭedviṃśativārakam / (44.2) | |
| vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // (44.3) | |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam / (45.1) | PROC |
| kharabhūnāgasattvena viṃśenāvartate dhruvam / (45.2) | |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // (45.3) | |
| triguṇena rasenaiva saṃmardya guṭikīkṛtam / (46.1) | |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // (46.2) | |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / (47.1) | |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // (47.2) | |
| jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram // (48.0) | |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / (49.1) | |
| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // (49.2) | |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / (50.1) | |
| mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // (50.2) | |
| komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / (51.1) | |
| cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // (51.2) | |
| śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / (52.1) | |
| viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // (52.2) | |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // (53.0) | |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / (54.1) | |
| nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // (54.2) | |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / (55.1) | |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // (55.2) | |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / (56.1) | |
| dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // (56.2) | |
| vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / (57.1) | |
| bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // (57.2) | |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / (58.1) | |
| raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // (58.2) | |
| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / (59.1) | |
| pittapradhānarogaghnaṃ dīpanaṃ malamocanam // (59.2) | |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (60.1) | |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // (60.2) | |
| puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ / (61.1) | |
| taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca / (61.2) | |
| rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ // (61.3) | |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (62.1) | PROC |
| vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // (62.2) | |
| rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / (63.1) | PROC |
| māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā // (63.2) | |
| sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / (64.1) | |
| dravantī ca rudantī ca payasyā citramūlakam // (64.2) | |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / (65.1) | |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // (65.2) | |
| guṇavannavaratnāni jātimanti śubhāni ca / (66.1) | |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // (66.2) | |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / (67.1) | |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // (67.2) | |
| ahorātratrayaṃ yāvat svedayet tīvravahninā / (68.1) | |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / (68.2) | |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // (68.3) | |
| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / (69.1) | PROC |
| jambīrodaramadhye tu dhānyarāśau vinikṣipet / (69.2) | |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // (69.3) | |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / (70.1) | PROC |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // (70.2) | |
| śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / (71.1) | PROC |
| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // (71.2) | |
| ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / (72.1) | PROC |
| indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet / (72.2) | |
| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // (72.3) | |
| lohāṣṭake tathā vajravāpanāt svedanād drutiḥ / (73.1) | PROC |
| jāyate nātra saṃdeho yogasyāsya prabhāvataḥ // (73.2) | |
| kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // (74.0) | |
| kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / (75.1) | |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // (75.2) | |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / (76.1) | |
| saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt // (76.2) | |
| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / (77.1) | |
| ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // (77.2) |
0 secs.