| śrīdevyuvāca / (1.1) | |
| oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / (1.2) | |
| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / (2.2) | |
| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // (2.3) | |
| gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ / (3.1) | |
| tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // (3.2) | |
| niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / (4.1) | PROC |
| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // (4.2) | |
| rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ / (5.1) | |
| āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // (5.2) | |
| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / (6.1) | |
| saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ / (6.2) | |
| yantre vidyādhare devi gaganaṃ tatra jārayet // (6.3) | |
| māsamātreṇa deveśi jīryate tat samaṃ same / (7.1) | |
| samajīrṇe rase devi śatavedhī bhavedrasaḥ // (7.2) | |
| niśācararase devi gandhakaṃ bhāvayettataḥ / (8.1) | |
| bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // (8.2) | |
| tārasya pattralepena ardhārdhakāñcanottamam / (9.1) | |
| gandhake samajīrṇe 'smin śatavedhī raso bhavet // (9.2) | |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / (10.1) | |
| taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // (10.2) | |
| hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / (11.1) | |
| punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru // (11.2) | |
| rasendraṃ mardayettena gatadehaṃ tu kārayet / (12.1) | |
| lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / (12.2) | |
| arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // (12.3) | |
| niśācararase bhāvyaṃ saptavāraṃ tu tālakam / (13.1) | PROC |
| tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // (13.2) | |
| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / (14.1) | |
| lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // (14.2) | |
| catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet / (15.1) | |
| śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / (15.2) | |
| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // (15.3) | |
| niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / (16.1) | |
| palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // (16.2) | |
| ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / (17.1) | |
| dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // (17.2) | |
| tena bhakṣitamātreṇa valīpalitavarjitaḥ // (18.0) | |
| valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / (19.1) | |
| ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye // (19.2) | |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / (20.1) | |
| māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // (20.2) | |
| grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / (21.1) | |
| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // (21.2) | |
| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // (22.0) | |
| kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane / (23.1) | |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // (23.2) | |
| niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram / (24.1) | |
| kālikārahitaṃ tena jāyate kanakaprabham // (24.2) | |
| tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam / (25.1) | |
| daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // (25.2) | |
| śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam / (26.1) | |
| daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca // (26.2) | |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (27.0) | PROC |
| trailokyajananī yā syādoṣadhī ajanāyikā / (28.1) | |
| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // (28.2) | |
| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / (29.1) | |
| śatāṃśenaiva vedhena kurute divyakāñcanam // (29.2) | |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / (30.1) | |
| lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam // (30.2) | |
| trisaptāhena deveśi daśalakṣāṇi vidhyati / (31.1) | |
| caturthe caiva saptāhe koṭivedhī mahārasaḥ // (31.2) | |
| svedatāpananighṛṣṭo mahauṣadhyā rasena tu / (32.1) | |
| dadāti khecarīṃ siddhimanivāritagocaraḥ // (32.2) | |
| kāmayet kāminīnāṃ tu sahasraṃ divasāntare / (33.1) | |
| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // (33.2) | |
| mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet / (34.1) | |
| anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // (34.2) | |
| mṛtasya dāpayennasyaṃ hastapādau tu mardayet / (35.1) | |
| tasya tu praviśejjīvo mṛtasyāpi varānane // (35.2) | |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / (36.1) | PROC |
| narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // (36.2) | |
| narasārarasaṃ dattvā dvipadīrajasā saha / (37.1) | |
| dinānte bandhamāyāti sarvalohāni rañjayet // (37.2) | |
| narasārarasenaiva jīrṇe ṣaḍguṇapannage / (38.1) | |
| tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // (38.2) | |
| nirgandhā jāyate sā tu ghātayettadrasāyanam / (39.1) | |
| dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // (39.2) | |
| narasārarasenaiva jīrṇe ṣaḍguṇapannage / (40.1) | |
| tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // (40.2) | |
| narasārarasastanye bhāvanāḥ saptadhā pṛthak / (41.1) | PROC |
| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // (41.2) | |
| jīryate gaganaṃ devi nirmukhaṃ ca varānane / (42.1) | |
| narasārarasenaiva kīṭamārīrasena ca / (42.2) | PROC |
| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // (42.3) | |
| narasārarasenaiva hanūmatyā rasena ca / (43.1) | |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // (43.2) | |
| narasārarase dattvā mañjiṣṭhāraktacandanam / (44.1) | |
| svarase mardayet paścāt pannagaṃ devi secayet // (44.2) | |
| tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / (45.1) | |
| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // (45.2) | |
| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / (46.1) | |
| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // (46.2) | |
| narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam / (47.1) | |
| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // (47.2) | |
| tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // (48.0) | |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / (49.1) | |
| tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // (49.2) | |
| narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / (50.1) | |
| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / (50.2) | |
| narasārarasenaiva tenaivaikatra mardayet / (50.3) | |
| tatkṣaṇājjāyate bandho rasasya rasakasya ca // (50.4) | |
| tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / (51.1) | |
| samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // (51.2) | |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (52.0) | PROC |
| kaṅkālakhecarī nāma oṣadhī parameśvari / (53.1) | |
| tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam / (53.2) | |
| bhāvayet dinamekaṃ tu pātre bhāskaranirmite // (53.3) | |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / (54.1) | |
| anale dhāmayettat tu sutaptajvalanaprabham // (54.2) | |
| kaṅkālakhecarītaile vajraratnaṃ niṣecayet / (55.1) | |
| daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // (55.2) | |
| taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / (56.1) | |
| tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / (56.2) | |
| tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // (56.3) | |
| candrahema varārohe samaṃ jārayate yadi / (57.1) | |
| koṭivedhī raso devi lohānyaṣṭau ca vidhyati // (57.2) | |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (58.0) | PROC |
| sabījā cauṣadhī grāhyā kācid gulmalatā priye / (59.1) | |
| mantrasiṃhāsanī nāma dvitīyā devi khecarī / (59.2) | |
| pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // (59.3) | |
| tasya tailasya madhye tu prakṣipet khecarīrasam / (60.1) | |
| medinīyantramadhye tu sthāpayettu varānane // (60.2) | |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / (61.1) | |
| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // (61.2) | |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / (62.1) | |
| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // (62.2) | |
| bhastrāphūtkārayuktena dhāmyamānena naśyati / (63.1) | |
| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // (63.2) | |
| dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // (64.0) | |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (65.0) | |
| śivadehāt samutpannā oṣadhī turasiṃhanī / (66.1) | |
| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // (66.2) | |
| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / (67.1) | |
| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / (67.2) | |
| vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // (67.3) | |
| jārayetsarvalohāni sattvānyapi ca pācayet / (68.1) | |
| harīṃdarīrase nyasya gośṛṅge tu varānane / (68.2) | |
| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // (68.3) | |
| divyauṣadhyā rasenaiva rasendraḥ suravandite / (69.1) | |
| same tu kanake jīrṇe daśakoṭīstu vedhayet // (69.2) | |
| pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ / (70.1) | |
| saptame dhūmavedhī syāt aṣṭame tv avalokataḥ / (70.2) | |
| navame śabdavedhī syādata ūrdhvaṃ na vidyate // (70.3) | |
| bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ / (71.1) | |
| tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // (71.2) | |
| tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // (72.0) | |
| divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā / (73.1) | |
| naiva jānanti mūḍhāste devamohena mohitāḥ // (73.2) | |
| adivyāstu tṛṇauṣadhyo jāyante girigahvare // (74.0) | |
| tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana / (75.1) | |
| akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // (75.2) | |
| na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / (76.1) | |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // (76.2) | |
| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / (77.1) | |
| na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // (77.2) | |
| yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam / (78.1) | |
| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // (78.2) | |
| śrīdevyuvāca / (79.1) | |
| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / (79.2) | |
| nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // (79.3) | |
| śrībhairava uvāca / (80.1) | |
| divyauṣadhyā yadā devi rasendro mūrchito bhavet / (80.2) | |
| kālikārahitaḥ sūtastadā bhavati pārvati // (80.3) | |
| parasya harate kālaṃ kālikārahito rasaḥ / (81.1) | |
| aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // (81.2) | |
| mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / (82.1) | |
| divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // (82.2) | |
| pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // (83.0) | |
| punaranyaṃ pravakṣyāmi rasabandhanam īśvari // (84.0) | PROC |
| kṣmāpālena hataṃ vajramanenaiva tu kāñcanam / (85.1) | |
| vajrabhasma hemabhasma tadvai ekatra bandhayet // (85.2) | |
| niśācararase jāryaṃ narajīvena jārayet / (86.1) | |
| taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // (86.2) | |
| bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / (87.1) | |
| bhakṣite tolakaikena sparśavedhī bhavennaraḥ // (87.2) | |
| prasvedāttasya gātrasya rasarājaśca vedhyate / (88.1) | |
| prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // (88.2) | |
| lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / (89.1) | |
| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // (89.2) | |
| gajārisparśanāddevi kṣmāpālena ca badhyate // (90.0) | |
| vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / (91.1) | |
| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // (91.2) | |
| mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam / (92.1) | PROC |
| ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam / (92.2) | |
| karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // (92.3) | |
| veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / (93.1) | |
| mārayet pannagaṃ devi śakragopanibhaṃ bhavet // (93.2) | |
| karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet / (94.1) | |
| vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // (94.2) | |
| tattāraṃ mriyate devi sindūrāruṇasaṃnibham / (95.1) | |
| sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // (95.2) | |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (96.0) | |
| kṣīrayuktā bahuphalā granthiyuktā ca pārvati / (97.1) | |
| nāmnā caṭulaparṇīti śasyate rasabandhane // (97.2) | |
| ekavīrākandarase mūkamūṣāgataṃ rasam / (98.1) | PROC |
| dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // (98.2) | |
| raktakañcukikandaṃ tu strīstanyena tu peṣitam / (99.1) | PROC |
| mūṣāyāṃ pūrvayogena kurute rasabandhanam // (99.2) | |
| vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / (100.1) | |
| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // (100.2) | |
| vajrakandaṃ samādāya rasamadhye vinikṣipet / (101.1) | PROC |
| gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // (101.2) | |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // (102.0) | |
| lāṅgalīkandamādāya karkoṭīkandameva ca / (103.1) | PROC |
| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // (103.2) | |
| mriyate nātra saṃdeho dhmātastīvrānalena tu / (104.1) | |
| śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // (104.2) | |
| śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // (105.0) | |
| haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet / (106.1) | PROC |
| gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // (106.2) | |
| haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / (107.1) | PROC |
| krauñcapādodare dattvā tato dadyāt puṭatrayam // (107.2) | |
| mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // (108.0) | |
| tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / (109.1) | |
| niśāsu prajvalennityaṃ nāhni jvalati pārvati / (109.2) | |
| tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // (109.3) | |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / (110.1) | |
| śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // (110.2) | |
| tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / (111.1) | |
| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // (111.2) | |
| athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye / (112.1) | |
| ekameva bhavennālaṃ tasya roma tu veṣṭanam // (112.2) | |
| tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / (113.1) | |
| tatpattrāṇi ca deveśi śukapicchanibhāni ca / (113.2) | |
| tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // (113.3) | |
| jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / (114.1) | |
| vedhayet sarvalohāni kāñcanāni bhavanti ca // (114.2) | |
| rasatālakatutthāni mardayeduccaṭīrasaiḥ / (115.1) | PROC |
| ātape mriyate tapto raso divyauṣadhībalāt // (115.2) | |
| vedhayet sapta lohāni lakṣāṃśena varānane // (116.0) | |
| atha raktasnuhīkalpaṃ vakṣyāmi surasundari / (117.1) | |
| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // (117.2) | |
| kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / (118.1) | |
| āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // (118.2) | |
| athātas tilatailena pācayecca dinatrayam / (119.1) | |
| tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet / (119.2) | |
| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / (119.3) | |
| daradaṃ caiva lohāni sahasrāṃśena vedhayet // (119.4) | |
| snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / (120.1) | |
| kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // (120.2) | |
| anenaiva prakāreṇa niśārdhaṃ hema śodhayet / (121.1) | |
| guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // (121.2) | |
| athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // (122.0) | |
| padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / (123.1) | |
| bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // (123.2) | |
| ākramya vāmapādena paśyedgaganamaṇḍalam / (124.1) | |
| paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / (124.2) | |
| lakṣayojanato devi sā jñeyā sthalapadminī // (124.3) | |
| tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / (125.1) | |
| manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // (125.2) | |
| mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / (126.1) | |
| sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // (126.2) | |
| tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / (127.1) | PROC |
| cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // (127.2) | |
| mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ / (128.1) | |
| tenaiva sarvalohāni sahasrāṃśena vedhayet // (128.2) | |
| athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye / (129.1) | |
| bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // (129.2) | |
| tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām / (130.1) | |
| kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // (130.2) | |
| kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru / (131.1) | |
| kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // (131.2) | |
| citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // (132.0) | |
| citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane / (133.1) | |
| śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // (133.2) | |
| kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // (134.0) | |
| kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari / (135.1) | |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // (135.2) | |
| tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / (136.1) | |
| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // (136.2) | |
| raktāmbaradharo bhūtvā raktamālyānulepanaḥ / (137.1) | |
| kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu / (137.2) | |
| baliṃ dattvā mahādevi raktacitrakam uddharet // (137.3) | |
| raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ / (138.1) | PROC |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // (138.2) | |
| tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / (139.1) | |
| ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // (139.2) | |
| raktacitrakabhallātatailaliptaṃ puṭena tu / (140.1) | |
| candrārkapattraṃ deveśi jāyate hema śobhanam // (140.2) | |
| nāginīkandasūtendraṃ raktacitrakasaṃyutam / (141.1) | |
| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // (141.2) | |
| raktacitrakasaṃyukto raso'pi sarvado bhavet // (142.0) | |
| jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // (143.0) | |
| jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā / (144.1) | |
| vallīvitānabahulā hemavarṇaphalā śubhā // (144.2) | |
| āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / (145.1) | |
| tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / (145.2) | |
| tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // (145.3) | |
| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / (146.1) | |
| ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // (146.2) | |
| taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam / (147.1) | |
| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // (147.2) | |
| tathāca śatavedhi syād vidyāratnam anuttamam // (148.0) | |
| dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye / (149.1) | |
| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // (149.2) | |
| śastracchinnā mahādevi dagdhā vā pāvakena tu / (150.1) | |
| prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // (150.2) | |
| raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / (151.1) | |
| caṇakasyeva pattrāṇi suprasūtāni lakṣayet // (151.2) | |
| sā sthitā gomatītīre gaṅgāyām arbude girau / (152.1) | |
| ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // (152.2) | |
| tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / (153.1) | |
| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // (153.2) | |
| sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / (154.1) | |
| sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // (154.2) | |
| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / (155.1) | |
| kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // (155.2) | |
| kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // (156.0) | |
| tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // (157.0) | |
| ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu / (158.1) | |
| payasā sahitenaiva viśvabheṣajasaṃyutam // (158.2) | |
| bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / (159.1) | |
| rasaṃ mūrchāpayet tena cakramardena mardayet // (159.2) | |
| gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam / (160.1) | |
| tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // (160.2) | |
| meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram / (161.1) | |
| lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // (161.2) | |
| gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam / (162.1) | |
| yuktaṃ lohamanenaiva jambīrarasasaṃyutam / (162.2) | |
| sabījaṃ sūtakopetam andhamūṣāniveśitam / (162.3) | |
| bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // (162.4) | |
| dalasya bhāgamekaṃ tu tārapañcakameva ca / (163.1) | |
| śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // (163.2) | |
| ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / (164.1) | |
| sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // (164.2) | |
| pañcaviṃśaddinānte tu jāyate kanakottamam // (165.0) | |
| kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / (166.1) | |
| caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // (166.2) | |
| bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // (167.0) | |
| meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ / (168.1) | |
| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / (168.2) | |
| bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // (168.3) | |
| tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / (169.1) | |
| dhameddhavāgninā caiva jāyate hema śobhanam // (169.2) | |
| tintiṇīpattraniryāsair īṣattāmrarajoyutam / (170.1) | |
| mardayet pāradaṃ prājño rasabandho bhaviṣyati // (170.2) | |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // (171.0) | |
| śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / (172.1) | |
| raktacandanasaṃyuktaṃ sarvalohāni jārayet // (172.2) | |
| gandhapāṣāṇagandhena āyase viniyojayet / (173.1) | |
| milanti sarvalohāni dravanti salilaṃ yathā // (173.2) | |
| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / (174.1) | |
| rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // (174.2) | |
| śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / (175.1) | |
| śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // (175.2) | |
| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / (176.1) | |
| taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // (176.2) | |
| phalāni śākavṛkṣasya paripakvāni saṃgṛhet / (177.1) | |
| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // (177.2) | |
| tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / (178.1) | |
| lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // (178.2) | |
| devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam / (179.1) | |
| sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // (179.2) | |
| paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare / (180.1) | |
| athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet // (180.2) | |
| devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / (181.1) | |
| mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // (181.2) | |
| devadālīphalaṃ mūlamīśvarīrasa eva ca / (182.1) | PROC |
| toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // (182.2) | |
| ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // (183.0) | |
| kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite / (184.1) | |
| kapāle mṛttikāṃ nyasya secayet salilena tu // (184.2) | |
| bījāni sitaguñjāyāḥ puṣpayogena vāpayet / (185.1) | |
| vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // (185.2) | |
| namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā / (186.1) | |
| anena manunā proktā siddhirbhavati nānyathā / (186.2) | |
| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // (186.3) | |
| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / (187.1) | |
| tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // (187.2) | |
| sahaikatra bhavettāraṃ tasya gandhavivarjitam / (188.1) | |
| brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ / (188.2) | |
| devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // (188.3) | |
| candrodakena deveśi vakṣyāmi rasabandhanam // (189.0) | |
| śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / (190.1) | |
| nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // (190.2) | |
| kānicinmṛttivarṇāni rasena lavaṇāni tu / (191.1) | |
| kāniciccandratulyāni vyomabhāsāni kānicit / (191.2) | |
| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // (191.3) | |
| dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ / (192.1) | |
| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // (192.2) | |
| kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / (193.1) | |
| caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / (193.2) | |
| ahorātroṣito bhūtvā baliṃ tatra nivedayet // (193.3) | |
| pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / (194.1) | |
| candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam / (194.2) | |
| āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // (194.3) | |
| pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt / (195.1) | |
| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / (195.2) | |
| saptarātraprayogeṇa candravannirmalo bhavet // (195.3) | |
| ekaviṃśatirātreṇa jīvedbrahmadinatrayam / (196.1) | |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // (196.2) | |
| candrodakena gaganaṃ rasaṃ hema ca mardayet / (197.1) | |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // (197.2) | |
| ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // (198.0) | |
| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / (199.1) | |
| catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // (199.2) | |
| daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / (200.1) | |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // (200.2) | |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / (201.1) | |
| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / (201.2) | |
| athātaḥ sampravakṣyāmi kartarīrasabandhanam // (201.3) | |
| asurāṇāṃ samāyoge krodhāviṣṭena cetasā / (202.1) | |
| sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // (202.2) | |
| bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ / (203.1) | |
| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // (203.2) | |
| rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam / (204.1) | |
| cakratulyaṃ bhramatyetadāyudhāni nikṛntati // (204.2) | |
| kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / (205.1) | |
| kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // (205.2) | |
| sā sparśakartarī chāyākartarī dhūmakartarī / (206.1) | |
| sā jvālākartarī caiva śaktirghorasya kartarī // (206.2) | |
| lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā / (207.1) | |
| rasarūpā mahāghorā asiddhānāṃ tu chedinī // (207.2) | |
| tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā / (208.1) | |
| punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ // (208.2) | |
| anulomavilomena dehe'dhiṣṭhāpya kartarīm / (209.1) | |
| mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // (209.2) | |
| dīpenārādhayettāṃ tu stambhayeddhūpanena ca / (210.1) | |
| viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // (210.2) | |
| kañcukī tu śilā krāntā kumārī vajrakandakam / (211.1) | |
| yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // (211.2) | |
| athātaḥ sampravakṣyāmi viṣodarasabandhanam // (212.0) | |
| viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam / (213.1) | |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // (213.2) | |
| tatra gatvā vanoddeśe smaredghorasahasrakam / (214.1) | |
| keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // (214.2) | |
| tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati / (215.1) | |
| gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // (215.2) | |
| āptvā pālāśapattreṇa kaṭukālābuke kṣipet / (216.1) | |
| viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // (216.2) | |
| ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet / (217.1) | |
| tat puṭena ca deveśi sindūrāruṇasaṃnibham / (217.2) | |
| śatāṃśenaiva deveśi sarvalohāni vedhayet // (217.3) | |
| anena vidhinā devi nāgaḥ sindūratāṃ vrajet / (218.1) | |
| sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // (218.2) | |
| raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // (219.0) | |
| tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / (220.1) | |
| gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // (220.2) | |
| sthāpayeddhānyarāśau tu divasānekaviṃśatim / (221.1) | |
| mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // (221.2) | |
| pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam / (222.1) | |
| yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // (222.2) | |
| lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam / (223.1) | |
| meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam / (223.2) | |
| sabījaṃ sūtakaṃ caiva viṣatoyena marditam / (223.3) | |
| viṣatoyena medhāvī saptavārāṃśca bhāvayet // (223.4) | |
| athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet / (224.1) | |
| tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // (224.2) | |
| mūṣākhye veṇuyantre ca trivāramapi bhāvayet / (225.1) | |
| dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // (225.2) | |
| sthāpayennāgasindūraṃ pātre'lābumaye tataḥ / (226.1) | |
| taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet // (226.2) | |
| viṣapānīyam ādāya yavāgau vartitaṃ śubham / (227.1) | |
| niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // (227.2) | |
| viṣapānīyam ādāya prakṣipecca rasottame / (228.1) | |
| kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / (228.2) | |
| naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet / (228.3) | |
| andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // (228.4) | |
| oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ / (229.1) | |
| asyāyutaṃ japet / (229.2) | |
| viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // (229.3) | |
| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / (230.1) | |
| viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // (230.2) | |
| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / (231.1) | |
| niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // (231.2) | |
| saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // (232.0) | |
| śukreṇārādhito devi prāg ahaṃ suravandite / (233.1) | |
| dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare // (233.2) | |
| mayā saṃjīvanī vidyā dattā codakarūpiṇī / (234.1) | |
| tayā saṃjīvitā daityā ye mṛtā devasaṃgare // (234.2) | |
| nikṣiptā martyaloke sā samyak te kathayāmyaham // (235.0) | |
| asti martye mahāpuṇyā pavitrā dakṣiṇāpathe / (236.1) | |
| nadī godāvarī nāma prasiddhā jāhnavī yathā // (236.2) | |
| dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param / (237.1) | |
| tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // (237.2) | |
| nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale / (238.1) | |
| suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau // (238.2) | |
| tatrāpyudakamālokya surārcite // (239.0) | |
| gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / (240.1) | |
| jāyate haritaṃ snigdhamahorātreṇa niścitam / (240.2) | |
| muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // (240.3) | |
| balipuṣpopahāreṇa tato devīṃ samarcayet / (241.1) | |
| kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā // (241.2) | |
| tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // (242.0) | |
| oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / (243.1) | |
| tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān / (243.2) | |
| saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // (243.3) | |
| kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ / (244.1) | |
| gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // (244.2) | |
| oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / (245.1) | |
| saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / (245.2) | |
| dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / (245.3) | |
| mardayettena toyena pibettattu vicakṣaṇaḥ // (245.4) | |
| ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / (246.1) | |
| jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // (246.2) | |
| yojanānāṃ śataṃ gatvā punareva nivartate / (247.1) | |
| avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // (247.2) | |
| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / (248.1) | |
| mardayettena toyena saptavāraṃ tu svedayet // (248.2) | |
| sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // (249.0) | |
| athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / (250.1) | |
| māsamātraprayogeṇa jīvedbrahmadināyutam // (250.2) | |
| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // (251.0) | |
| nirvāte toyamādāya añjalitritayaṃ pibet / (252.1) | |
| pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // (252.2) | |
| ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ / (253.1) | |
| aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // (253.2) | |
| paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām / (254.1) | |
| avadhyo devadaityānāṃ kalpāyuśca prajāyate // (254.2) | |
| athavodakamādāya pāradaṃ ca manaḥśilām / (255.1) | |
| mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // (255.2) | |
| svedayet saptarātraṃ tu trilohena ca veṣṭayet // (256.0) | |
| antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet / (257.1) | |
| siddhakanyāśatavṛto yāvat kalpān caturdaśa // (257.2) | |
| dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / (258.1) | |
| payasā ca samāyuktaṃ nityamevaṃ tu kārayet // (258.2) | |
| uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / (259.1) | |
| paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // (259.2) | |
| asti godāvarī nāma mahārāṣṭre'tiviśrutā / (260.1) | |
| tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // (260.2) | |
| tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham / (261.1) | |
| tasmāduttarato devi kampākhyaṃ nagaraṃ param // (261.2) | |
| tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam / (262.1) | |
| praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ / (262.2) | |
| paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // (262.3) | |
| śarvarīm uṣitastatra dhanavāṃśca dine dine / (263.1) | |
| bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // (263.2) | |
| varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / (264.1) | |
| valīpalitanirmukto bhogī caiva puraṃdaraḥ // (264.2) | |
| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / (265.1) | |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // (265.2) | |
| uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam / (266.1) | |
| caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // (266.2) | |
| śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu / (267.1) | |
| tena lepitamātreṇa śulvaṃ bhavati kāñcanam // (267.2) | |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / (268.1) | |
| śulvaṃ ca jāyate hema taruṇādityavarcasam // (268.2) | |
| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / (269.1) | |
| tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // (269.2) | |
| uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet / (270.1) | |
| māsadvayaprayogeṇa jīvedvarṣaśatatrayam // (270.2) | |
| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / (271.1) | |
| yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // (271.2) | |
| dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / (272.1) | |
| krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // (272.2) | |
| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / (273.1) | |
| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // (273.2) | |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / (274.1) | |
| taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / (274.2) | |
| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // (274.3) | |
| uṣṇodapācitān khādet kulatthān kṣīrapo bhavet / (275.1) | |
| snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // (275.2) | |
| kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / (276.1) | |
| pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet / (276.2) | |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // (276.3) | |
| ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye / (277.1) | |
| kardamāpo mahīśailaṃ śilaṃ ceti caturvidham // (277.2) | |
| kānicit kṣaṇavedhīni dinavedhīni kānicit / (278.1) | |
| pakṣamāsādiṣaṇmāsavedhanāni mahītale // (278.2) | |
| kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate / (279.1) | |
| bahirantaśca deveśi vedhakaṃ tat prakīrtitam // (279.2) | |
| hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā / (280.1) | |
| eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // (280.2) | |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / (281.1) | |
| yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet / (281.2) | |
| anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // (281.3) | |
| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / (282.1) | |
| tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe / (282.2) | |
| ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // (282.3) | |
| bhadrāṅge dinavedhi syāt tristhalānte trivāsaram / (283.1) | |
| dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ // (283.2) | |
| brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram / (284.1) | |
| aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ / (284.2) | |
| dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // (284.3) | |
| vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam // (285.0) | |
| kiṣkindhyāparvate ramye pampātīre tṛṇodakam / (286.1) | |
| tasya paścimato devi yojanadvitaye punaḥ / (286.2) | |
| bhūśailamasti tatraiva tridinaṃ vedhi parvate // (286.3) | |
| sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau / (287.1) | |
| śailodakaṃ koṭivedhi durjadeśe'pi vāsaram / (287.2) | |
| lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // (287.3) | |
| anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / (288.1) | |
| amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // (288.2) | |
| tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // (289.0) | |
| mahīṃ samuddhṛtavato varāhasya kalevarāt / (290.1) | |
| yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // (290.2) | |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / (291.1) | |
| bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ / (291.2) | |
| ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // (291.3) | |
| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / (292.1) | |
| dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // (292.2) | |
| śaradgrīṣmavasanteṣu hemante vā surārcite / (293.1) | |
| āyase tāmrapātre vā pātre'lābumaye'thavā / (293.2) | |
| śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // (293.3) | |
| kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / (294.1) | |
| jīved varṣasahasraṃ tu valīpalitavarjitaḥ // (294.2) | |
| athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam / (295.1) | |
| kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // (295.2) | |
| kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam / (296.1) | |
| caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam // (296.2) | |
| lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ / (297.1) | |
| māsena śāstrasampattiṃ jñātvā devi balābalam / (297.2) | |
| dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // (297.3) | |
| avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā / (298.1) | |
| bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // (298.2) | |
| tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet / (299.1) | |
| māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca // (299.2) | |
| pāmāvicarcikādadrukuṣṭhāni sahasā jayet / (300.1) | |
| valīpalitanirmuktaḥ sahasrāyuśca jāyate // (300.2) | |
| yaḥ pibet prātarutthāya śailāmbuculukatrayam / (301.1) | |
| ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // (301.2) | |
| athavā sūtakaṃ devi vāriṇā saha mardayet / (302.1) | |
| māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // (302.2) | |
| māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // (303.0) | |
| athavā taṃ rasaṃ hemnā hemabhasma tato balī / (304.1) | |
| mardayettena toyena dhāmayet khadirāgninā // (304.2) | |
| guṭikā sundarī nāma sarvāyudhanivāraṇī / (305.1) | |
| kartā hartā svayaṃ siddho jīveccandrārkatārakam // (305.2) | |
| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / (306.1) | |
| tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / (306.2) | |
| māsamātraprayogeṇa valīpalitavarjitaḥ // (306.3) | |
| atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / (307.1) | |
| māsamātraprayogeṇa valīpalitanāśanam // (307.2) | |
| paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / (308.1) | |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // (308.2) | |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / (309.1) | |
| valīpalitanirmukto jīvedvarṣasahasrakam // (309.2) | |
| śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā / (310.1) | |
| ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // (310.2) | |
| kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca / (311.1) | |
| jale kṣiptāni lohāni śailībhūtāni bhakṣayet / (311.2) | |
| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // (311.3) | |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / (312.1) | |
| kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // (312.2) | |
| athavā rasakarṣaikaṃ tajjalena tu mardayet / (313.1) | |
| iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / (313.2) | |
| kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // (313.3) | |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / (314.1) | |
| daśanāgasamaprāṇo devaiḥ saha ca modate // (314.2) | |
| gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / (315.1) | |
| yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // (315.2) | |
| kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / (316.1) | |
| bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // (316.2) | |
| udayādityasaṃkāśo medhāvī priyadarśanaḥ / (317.1) | |
| nīlakuñcitakeśaśca jīveccandrārkatārakam // (317.2) | |
| pāradaṃ haritālaṃ ca śilā mākṣikameva ca / (318.1) | |
| daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // (318.2) | |
| mardayet khallapāṣāṇe mātuluṅgarasena ca / (319.1) | |
| golakaṃ kārayitvā tu vārimadhye nidhāpayet // (319.2) | |
| tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // (320.0) | |
| upayuñjīta māsaikaṃ valīpalitavarjitaḥ / (321.1) | |
| sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // (321.2) | |
| śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / (322.1) | |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // (322.2) | |
| śailodake vinikṣipya bhūśaile kardame'pi vā / (323.1) | |
| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // (323.2) | |
| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / (324.1) | |
| śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam // (324.2) | |
| dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā / (325.1) | |
| tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // (325.2) | |
| kālajñānaṃ bhavettasya jīvedayutapañcakam // (326.0) | |
| dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati / (327.1) | |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // (327.2) | |
| nicule kakubhe caiva kiṃśuke madhuke'pi vā / (328.1) | |
| iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // (328.2) | |
| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / (329.1) | |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // (329.2) | |
| triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ / (330.1) | |
| pādena kanakaṃ dattvā pāradaṃ tatra yojayet / (330.2) | |
| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // (330.3) | |
| pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet / (331.1) | |
| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // (331.2) | |
| dvitīyasāraṇāyogādayutaṃ vedhayettu sā / (332.1) | |
| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // (332.2) | |
| tṛtīyasāraṇāyogājjāyate lakṣavedhinī / (333.1) | |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // (333.2) | |
| caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ / (334.1) | |
| koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // (334.2) | |
| pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet / (335.1) | |
| yāvaccandrārkajīvitvam anantabalavīryavān // (335.2) | |
| dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / (336.1) | |
| khecarī nāma vikhyātā bhairaveṇa pracoditā // (336.2) | |
| yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / (337.1) | |
| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / (337.2) | |
| krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // (337.3) | |
| nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / (338.1) | |
| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // (338.2) | |
| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / (339.1) | |
| triguṇe gandhake jīrṇe tena hema tu kārayet // (339.2) | |
| kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / (340.1) | |
| tadbhasma sūtake jāryaṃ rasendrasya same samam // (340.2) | |
| tena sūtakajīrṇena vajraratnaṃ tu jārayet / (341.1) | |
| tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // (341.2) | |
| tadbhasma jārayate sūte triguṇe tu surārcite / (342.1) | |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // (342.2) | |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / (343.1) | |
| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // (343.2) | |
| tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam / (344.1) | |
| bahuvarṣasahasrāṇi nirvalīpalito bhavet // (344.2) | |
| śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam / (345.1) | |
| vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // (345.2) | |
| vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham / (346.1) | |
| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // (346.2) | |
| guṭikā sā varārohe madhuratrayasaṃyutā / (347.1) | |
| vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ / (347.2) | |
| śivaśaktiśca deveśi ratnādiśivagā yathā // (347.3) | |
| hema tāraṃ tathā bhānuṃ samabhāgāni kārayet / (348.1) | |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // (348.2) | |
| secayettat tathāveṣṭya guhyasthāne nidhāpayet / (349.1) | |
| raṇe rājakule dyūte divye kāmye jayo bhavet / (349.2) | |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // (349.3) | |
| vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / (350.1) | |
| vibhītakādisambhūtakāñcikasya samaṃ bhavet // (350.2) | |
| rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / (351.1) | |
| kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / (351.2) | |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // (351.3) | |
| pañcatāraṃ varārohe sūtakaṃ dvayameva ca / (352.1) | |
| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // (352.2) | |
| ardhaśulvavidhānena guṭikāmarasundari / (353.1) | |
| akṣayo hy ajaraścaiva bhavettena mahābalaḥ / (353.2) | |
| sarvarogavinirmukto jīvedvaktre vidhāraṇāt // (353.3) | |
| bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā / (354.1) | |
| mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // (354.2) | |
| palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā / (355.1) | |
| ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // (355.2) | |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / (356.1) | |
| ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // (356.2) | |
| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // (357.0) | |
| ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam / (358.1) | |
| vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // (358.2) | |
| āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / (359.1) | |
| vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam / (359.2) | |
| meghanādarasopetaṃ mūkamūṣāgataṃ puṭet // (359.3) | |
| māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu / (360.1) | |
| varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // (360.2) | |
| ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / (361.1) | |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // (361.2) | |
| kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca / (362.1) | |
| yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // (362.2) | |
| aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / (363.1) | |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // (363.2) | |
| śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / (364.1) | |
| ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // (364.2) | |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / (365.1) | |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // (365.2) | |
| lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ / (366.1) | |
| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // (366.2) | |
| jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī / (367.1) | |
| vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // (367.2) | |
| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / (368.1) | |
| sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // (368.2) | |
| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / (369.1) | |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // (369.2) | |
| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / (370.1) | |
| kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / (370.2) | |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // (370.3) | |
| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / (371.1) | |
| śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // (371.2) | |
| śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / (372.1) | |
| triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // (372.2) | |
| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / (373.1) | |
| hāṭakena samāyuktaṃ guṭikā khecarī bhavet // (373.2) | |
| sūtakaṃ tatra nikṣipet / (374.1) | |
| ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // (374.2) | |
| tinduke dvisahasrāyuḥ jambīre trisahasrakam / (375.1) | |
| mātuluṅge ca nāraṅge catuḥpañcasahasrakam // (375.2) | |
| rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / (376.1) | |
| vibhītakaphale caiva daśasāhasrasaṃkhyakam // (376.2) | |
| nārikele mahābhāge sahasrāṇi caturdaśa / (377.1) | |
| triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // (377.2) | |
| abhrapattradrave kvāthamahorātraṃ śilodake / (378.1) | |
| tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // (378.2) | |
| sāraṇākramayogena navīnaṃ jāyate vapuḥ / (379.1) | |
| rase rasāyane caiva lakṣavedhī na saṃśayaḥ // (379.2) | |
| kardamaṃ ca kumāryāśca rasena kṛtagolakam / (380.1) | |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / (380.2) | |
| ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // (380.3) | |
| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / (381.1) | |
| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // (381.2) | |
| yasya yo vidhirāmnāta udakasya śivāgame / (382.1) | |
| rasenaiva tu kāle tu kuryādeva rasāyanam // (382.2) |
0 secs.