Fundstellen

ÅK, 1, 25, 9.1
  samutthitaṃ ca bahuśaḥ kṛṣṭī hematārayoḥ /Kontext
ÅK, 1, 25, 9.2
  kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //Kontext
ÅK, 1, 25, 11.2
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //Kontext
ÅK, 1, 25, 12.1
  nikṣiptā drute svarṇe varṇotkarṣavidhāyinī /Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 17.2
  tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //Kontext
ÅK, 1, 25, 18.2
  dhṛtā vadane hanti meharogānaśeṣataḥ //Kontext
ÅK, 1, 25, 20.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
ÅK, 1, 25, 22.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Kontext
ÅK, 1, 25, 25.2
  ekatrāvartitāste tu candrārkamiti kathyate //Kontext
ÅK, 1, 25, 26.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
ÅK, 1, 25, 28.2
  aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //Kontext
ÅK, 1, 25, 29.1
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /Kontext
ÅK, 1, 25, 31.1
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /Kontext
ÅK, 1, 25, 38.2
  kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam //Kontext
ÅK, 1, 25, 41.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //Kontext
ÅK, 1, 25, 51.1
  mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /Kontext
ÅK, 1, 25, 51.2
  mṛtasya punarudbhūtiḥ proktotthāpanākhyayā //Kontext
ÅK, 1, 25, 70.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
ÅK, 1, 25, 75.1
  sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /Kontext
ÅK, 1, 25, 75.1
  sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /Kontext
ÅK, 1, 25, 76.1
  salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ /Kontext
ÅK, 1, 25, 77.2
  taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat //Kontext
ÅK, 1, 25, 79.1
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /Kontext
ÅK, 1, 25, 80.1
  dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /Kontext
ÅK, 1, 25, 80.1
  dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /Kontext
ÅK, 1, 25, 80.2
  vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
ÅK, 1, 25, 81.1
  agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /Kontext
ÅK, 1, 25, 84.1
  tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /Kontext
ÅK, 1, 25, 85.1
  vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate /Kontext
ÅK, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Kontext
ÅK, 1, 25, 90.1
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /Kontext
ÅK, 1, 25, 99.1
  jāraṇāya rasendrasya bāhyadrutir ucyate /Kontext
ÅK, 1, 25, 101.1
  uttiṣṭhate dravākārā drutiḥ parikīrtitā /Kontext
ÅK, 1, 25, 102.1
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /Kontext
ÅK, 1, 25, 103.1
  rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /Kontext
ÅK, 1, 25, 105.1
  vedhādhikyakaraṃ lohe sāraṇā prakīrtitā /Kontext
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
ÅK, 1, 25, 107.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram //Kontext
ÅK, 1, 25, 109.1
  suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /Kontext
ÅK, 1, 25, 110.1
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /Kontext
ÅK, 1, 25, 111.1
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ /Kontext
ÅK, 1, 25, 112.1
  prakāśanaṃ ca varṇasya tadutpāṭanamīritam /Kontext
ÅK, 1, 25, 113.1
  bhūmau nikhanyate yattatsvedanaṃ samudīritam /Kontext
ÅK, 1, 26, 16.2
  tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //Kontext
ÅK, 1, 26, 43.2
  amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //Kontext
ÅK, 1, 26, 51.1
  iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /Kontext
ÅK, 1, 26, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //Kontext
ÅK, 1, 26, 78.2
  tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //Kontext
ÅK, 1, 26, 79.1
  tanūni svarṇapatrāṇi tasyāmupari vinyaset /Kontext
ÅK, 1, 26, 80.1
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /Kontext
ÅK, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Kontext
ÅK, 1, 26, 85.2
  adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam //Kontext
ÅK, 1, 26, 94.1
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /Kontext
ÅK, 1, 26, 119.2
  vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //Kontext
ÅK, 1, 26, 135.1
  paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /Kontext
ÅK, 1, 26, 157.2
  tattadbiḍasamāyuktā tattadbiḍavilepitā //Kontext
ÅK, 1, 26, 157.2
  tattadbiḍasamāyuktā tattadbiḍavilepitā //Kontext
ÅK, 1, 26, 157.2
  tattadbiḍasamāyuktā tattadbiḍavilepitā //Kontext
ÅK, 1, 26, 157.2
  tattadbiḍasamāyuktā tattadbiḍavilepitā //Kontext
ÅK, 1, 26, 158.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
ÅK, 1, 26, 165.2
  varṇamūṣeti proktā varṇotkarṣe niyujyate //Kontext
ÅK, 1, 26, 168.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
ÅK, 1, 26, 170.1
  aṣṭāṅgulaṃ ca sacchidraṃ syād vṛntākamūṣikā /Kontext
ÅK, 1, 26, 171.2
  sattvānāṃ drāvaṇe śuddhau mūṣā gostanī bhavet //Kontext
ÅK, 1, 26, 173.2
  pakvamūṣeti proktā poṭṭalyādivipācane //Kontext
ÅK, 1, 26, 174.2
  golamūṣeti proktā gatvaradravyarodhinī //Kontext
ÅK, 1, 26, 177.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
ÅK, 1, 26, 178.2
  mūṣā musalākhyā ca cakribaddharase tathā //Kontext
ÅK, 1, 26, 198.2
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //Kontext
ÅK, 1, 26, 202.1
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /Kontext
ÅK, 1, 26, 202.2
  rājahastasamutsedhā tadardhāyāmavistarā //Kontext
ÅK, 1, 26, 203.1
  caturaśrā ca kuḍyena veṣṭitā mṛṇmayena /Kontext
ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Kontext
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
ÅK, 1, 26, 230.2
  tadbālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
ÅK, 1, 26, 231.2
  gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Kontext
ÅK, 1, 26, 232.2
  tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
ÅK, 1, 26, 233.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Kontext
ÅK, 2, 1, 50.1
  tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
ÅK, 2, 1, 51.1
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /Kontext
ÅK, 2, 1, 184.2
  adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam //Kontext
ÅK, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Kontext
ÅK, 2, 1, 222.2
  yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //Kontext
ÅK, 2, 1, 223.1
  mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham /Kontext
ÅK, 2, 1, 223.2
  nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //Kontext
ÅK, 2, 1, 276.2
  rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //Kontext
BhPr, 1, 8, 2.2
  nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //Kontext
BhPr, 1, 8, 4.2
  patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //Kontext
BhPr, 1, 8, 5.1
  kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /Kontext
BhPr, 1, 8, 9.1
  tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Kontext
BhPr, 1, 8, 13.2
  karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 1, 8, 15.1
  agnis tatkālam apatat tasyaikasmād vilocanāt /Kontext
BhPr, 1, 8, 15.1
  agnis tatkālam apatat tasyaikasmād vilocanāt /Kontext
BhPr, 1, 8, 16.2
  tasmādrajatamutpannamuktakarmasu yojayet //Kontext
BhPr, 1, 8, 17.1
  kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /Kontext
BhPr, 1, 8, 22.2
  tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //Kontext
BhPr, 1, 8, 26.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 1, 8, 28.1
  eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te /Kontext
BhPr, 1, 8, 33.1
  yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam /Kontext
BhPr, 1, 8, 37.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 1, 8, 42.2
  medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Kontext
BhPr, 1, 8, 46.2
  lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Kontext
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Kontext
BhPr, 1, 8, 54.1
  upadhātuṣu sarveṣu tattaddhātuguṇā api /Kontext
BhPr, 1, 8, 54.1
  upadhātuṣu sarveṣu tattaddhātuguṇā api /Kontext
BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 1, 8, 56.1
  tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ /Kontext
BhPr, 1, 8, 58.1
  kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /Kontext
BhPr, 1, 8, 62.1
  tāramākṣikamanyattu tadbhavedrajatopamam /Kontext
BhPr, 1, 8, 63.1
  anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ /Kontext
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Kontext
BhPr, 1, 8, 67.1
  kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /Kontext
BhPr, 1, 8, 68.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //Kontext
BhPr, 1, 8, 70.2
  saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ //Kontext
BhPr, 1, 8, 74.0
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //Kontext
BhPr, 1, 8, 76.2
  sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam //Kontext
BhPr, 1, 8, 77.1
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /Kontext
BhPr, 1, 8, 78.2
  niryāsavatpramuñcati tacchilājatu kīrtitam //Kontext
BhPr, 1, 8, 79.1
  sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham /Kontext
BhPr, 1, 8, 83.1
  sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /Kontext
BhPr, 1, 8, 85.1
  lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /Kontext
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Kontext
BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Kontext
BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Kontext
BhPr, 1, 8, 88.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //Kontext
BhPr, 1, 8, 89.3
  dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca //Kontext
BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
BhPr, 1, 8, 106.2
  hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //Kontext
BhPr, 1, 8, 107.2
  dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau //Kontext
BhPr, 1, 8, 108.1
  prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /Kontext
BhPr, 1, 8, 113.2
  visphuliṅgāstatastasya gagane parisarpitāḥ //Kontext
BhPr, 1, 8, 114.1
  te nipeturghanadhvānācchikhareṣu mahībhṛtām /Kontext
BhPr, 1, 8, 114.2
  tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //Kontext
BhPr, 1, 8, 114.2
  tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //Kontext
BhPr, 1, 8, 114.2
  tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //Kontext
BhPr, 1, 8, 115.1
  tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /Kontext
BhPr, 1, 8, 116.1
  viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /Kontext
BhPr, 1, 8, 117.1
  praśasyate sitaṃ tāre raktaṃ tattu rasāyane /Kontext
BhPr, 1, 8, 119.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Kontext
BhPr, 1, 8, 120.1
  golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /Kontext
BhPr, 1, 8, 121.1
  tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram /Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
BhPr, 1, 8, 128.1
  tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /Kontext
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Kontext
BhPr, 1, 8, 130.1
  strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /Kontext
BhPr, 1, 8, 135.2
  tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //Kontext
BhPr, 1, 8, 137.1
  srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram /Kontext
BhPr, 1, 8, 145.2
  suvarṇagairikaṃ tvanyattato raktataraṃ hi tat //Kontext
BhPr, 1, 8, 150.1
  kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /Kontext
BhPr, 1, 8, 150.2
  ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //Kontext
BhPr, 1, 8, 151.2
  tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //Kontext
BhPr, 1, 8, 154.1
  āḍhakī cāpi khyātā mṛtsnā ca suramṛttikā /Kontext
BhPr, 1, 8, 160.2
  tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //Kontext
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Kontext
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Kontext
BhPr, 1, 8, 169.1
  hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ /Kontext
BhPr, 1, 8, 169.2
  sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /Kontext
BhPr, 1, 8, 169.3
  pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //Kontext
BhPr, 1, 8, 173.1
  puruṣāste samākhyātā rekhābinduvivarjitāḥ /Kontext
BhPr, 1, 8, 173.2
  rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ //Kontext
BhPr, 1, 8, 174.1
  trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /Kontext
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Kontext
BhPr, 1, 8, 184.1
  mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat /Kontext
BhPr, 1, 8, 184.3
  veṇurete samākhyātāstajjñairmauktikayonayaḥ /Kontext
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
BhPr, 1, 8, 189.1
  guṇā yathaiva ratnānāmuparatneṣu te tathā /Kontext
BhPr, 1, 8, 190.1
  viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare /Kontext
BhPr, 1, 8, 191.2
  yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //Kontext
BhPr, 1, 8, 192.0
  haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //Kontext
BhPr, 1, 8, 193.0
  yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //Kontext
BhPr, 1, 8, 194.2
  mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //Kontext
BhPr, 1, 8, 195.0
  surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //Kontext
BhPr, 1, 8, 196.2
  sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //Kontext
BhPr, 1, 8, 197.4
  so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet //Kontext
BhPr, 1, 8, 199.2
  brahmaputraḥ sa vijñeyo jāyate malayācale //Kontext
BhPr, 1, 8, 200.1
  brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /Kontext
BhPr, 1, 8, 203.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Kontext
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Kontext
BhPr, 2, 3, 2.1
  tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Kontext
BhPr, 2, 3, 6.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Kontext
BhPr, 2, 3, 11.2
  kajjalīṃ hemapatrāṇi lepayetsamayā tayā //Kontext
BhPr, 2, 3, 12.2
  dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //Kontext
BhPr, 2, 3, 20.2
  karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 2, 3, 21.1
  lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /Kontext
BhPr, 2, 3, 21.2
  salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet //Kontext
BhPr, 2, 3, 30.2
  govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //Kontext
BhPr, 2, 3, 31.2
  tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani //Kontext
BhPr, 2, 3, 32.2
  kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //Kontext
BhPr, 2, 3, 35.1
  nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /Kontext
BhPr, 2, 3, 36.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Kontext
BhPr, 2, 3, 36.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Kontext
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
BhPr, 2, 3, 37.2
  pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //Kontext
BhPr, 2, 3, 38.1
  adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Kontext
BhPr, 2, 3, 40.2
  vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //Kontext
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Kontext
BhPr, 2, 3, 48.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
BhPr, 2, 3, 50.0
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
BhPr, 2, 3, 62.1
  tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /Kontext
BhPr, 2, 3, 62.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
BhPr, 2, 3, 65.1
  yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare /Kontext
BhPr, 2, 3, 68.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 2, 3, 71.1
  vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā /Kontext
BhPr, 2, 3, 71.2
  tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam //Kontext
BhPr, 2, 3, 74.1
  vaṅganāgau prataptau ca galitau tau niṣecayet /Kontext
BhPr, 2, 3, 80.1
  yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /Kontext
BhPr, 2, 3, 82.1
  tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ /Kontext
BhPr, 2, 3, 82.2
  śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //Kontext
BhPr, 2, 3, 85.1
  yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /Kontext
BhPr, 2, 3, 88.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 2, 3, 100.1
  dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /Kontext
BhPr, 2, 3, 100.2
  tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //Kontext
BhPr, 2, 3, 101.1
  ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /Kontext
BhPr, 2, 3, 101.2
  ekaviṃśativārais tanmriyate nātra saṃśayaḥ /Kontext
BhPr, 2, 3, 103.2
  medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Kontext
BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Kontext
BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Kontext
BhPr, 2, 3, 114.2
  dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //Kontext
BhPr, 2, 3, 119.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //Kontext
BhPr, 2, 3, 122.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
BhPr, 2, 3, 126.0
  dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //Kontext
BhPr, 2, 3, 128.2
  tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam //Kontext
BhPr, 2, 3, 129.1
  vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /Kontext
BhPr, 2, 3, 129.2
  tacchodhanamṛte vyarthamanekamalamelanāt //Kontext
BhPr, 2, 3, 132.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Kontext
BhPr, 2, 3, 136.1
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /Kontext
BhPr, 2, 3, 139.1
  lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /Kontext
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Kontext
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Kontext
BhPr, 2, 3, 141.2
  uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //Kontext
BhPr, 2, 3, 141.2
  uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //Kontext
BhPr, 2, 3, 142.2
  pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //Kontext
BhPr, 2, 3, 143.1
  punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ /Kontext
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Kontext
BhPr, 2, 3, 147.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Kontext
BhPr, 2, 3, 149.3
  atyamlamāranālaṃ vā tadabhāve prayojayet //Kontext
BhPr, 2, 3, 152.0
  pralimpettena kalkena vastramaṅgulamātrakam //Kontext
BhPr, 2, 3, 153.1
  tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /Kontext
BhPr, 2, 3, 153.1
  tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /Kontext
BhPr, 2, 3, 163.1
  tato dīptairadhaḥ pātamupalaistasya kārayet /Kontext
BhPr, 2, 3, 168.1
  bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /Kontext
BhPr, 2, 3, 168.3
  tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān //Kontext
BhPr, 2, 3, 170.1
  kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /Kontext
BhPr, 2, 3, 172.1
  niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /Kontext
BhPr, 2, 3, 172.2
  tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt //Kontext
BhPr, 2, 3, 173.2
  sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet //Kontext
BhPr, 2, 3, 174.1
  adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā /Kontext
BhPr, 2, 3, 175.2
  tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam //Kontext
BhPr, 2, 3, 177.0
  tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet //Kontext
BhPr, 2, 3, 178.2
  tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi //Kontext
BhPr, 2, 3, 179.2
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //Kontext
BhPr, 2, 3, 180.1
  kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /Kontext
BhPr, 2, 3, 180.2
  dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike /Kontext
BhPr, 2, 3, 184.2
  taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //Kontext
BhPr, 2, 3, 185.1
  tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /Kontext
BhPr, 2, 3, 186.2
  samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //Kontext
BhPr, 2, 3, 187.2
  aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //Kontext
BhPr, 2, 3, 189.1
  taddevakusumacandanakastūrīkuṅkumair yuktam /Kontext
BhPr, 2, 3, 192.2
  tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet //Kontext
BhPr, 2, 3, 193.2
  tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //Kontext
BhPr, 2, 3, 194.2
  tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //Kontext
BhPr, 2, 3, 198.2
  pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate //Kontext
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Kontext
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 2, 3, 203.2
  śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet //Kontext
BhPr, 2, 3, 205.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Kontext
BhPr, 2, 3, 210.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /Kontext
BhPr, 2, 3, 210.3
  bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati //Kontext
BhPr, 2, 3, 211.1
  kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /Kontext
BhPr, 2, 3, 214.2
  ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //Kontext
BhPr, 2, 3, 215.2
  trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //Kontext
BhPr, 2, 3, 216.2
  taddhānyābhramiti proktam abhramāraṇasiddhaye //Kontext
BhPr, 2, 3, 220.1
  tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /Kontext
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Kontext
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Kontext
BhPr, 2, 3, 224.1
  kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe /Kontext
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Kontext
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Kontext
BhPr, 2, 3, 231.2
  bhāvayetsaptadhā pittairajāyāḥ viśudhyati //Kontext
BhPr, 2, 3, 237.1
  tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ /Kontext
BhPr, 2, 3, 237.2
  evaṃ śudhyanti te sarve proktā uparasā hi ye //Kontext
BhPr, 2, 3, 241.2
  vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //Kontext
BhPr, 2, 3, 246.2
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //Kontext
BhPr, 2, 3, 248.2
  śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi //Kontext
BhPr, 2, 3, 249.3
  dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //Kontext
BhPr, 2, 3, 250.2
  yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //Kontext
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Kontext
BhPr, 2, 3, 254.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Kontext
BhPr, 2, 3, 256.1
  guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /Kontext
KaiNigh, 2, 26.1
  mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam /Kontext
KaiNigh, 2, 39.2
  suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ //Kontext
KaiNigh, 2, 55.1
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /Kontext
KaiNigh, 2, 97.2
  saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ //Kontext
KaiNigh, 2, 144.2
  maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //Kontext
MPālNigh, 4, 1.2
  acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi //Kontext
MPālNigh, 4, 12.1
  jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam /Kontext
MPālNigh, 4, 14.2
  kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ //Kontext
MPālNigh, 4, 16.2
  tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //Kontext
MPālNigh, 4, 16.2
  tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //Kontext
MPālNigh, 4, 44.2
  sugandhi nālikā piṇḍaṃ rasagandhaṃ ca taddvidhā //Kontext
MPālNigh, 4, 47.2
  nihanti śvitravīsarpāṃstuvarī tadguṇā matā //Kontext
MPālNigh, 4, 64.2
  tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ /Kontext
MPālNigh, 4, 64.3
  khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ //Kontext
MPālNigh, 4, 68.1
  yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /Kontext
RAdhy, 1, 1.2
  natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam //Kontext
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Kontext
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Kontext
RAdhy, 1, 8.2
  tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam //Kontext
RAdhy, 1, 15.2
  yādṛśā ca tarā dugdhe tadrūpe dve kapālike //Kontext
RAdhy, 1, 23.2
  brahmahatyādikā hatyā bhaveyus tasya sarvadā //Kontext
RAdhy, 1, 32.2
  tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca //Kontext
RAdhy, 1, 35.2
  tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //Kontext
RAdhy, 1, 47.2
  saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //Kontext
RAdhy, 1, 48.2
  punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //Kontext
RAdhy, 1, 52.2
  muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam /Kontext
RAdhy, 1, 54.1
  chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā /Kontext
RAdhy, 1, 56.2
  pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //Kontext
RAdhy, 1, 56.2
  pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //Kontext
RAdhy, 1, 58.1
  sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /Kontext
RAdhy, 1, 60.2
  tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //Kontext
RAdhy, 1, 61.2
  kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /Kontext
RAdhy, 1, 63.2
  ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham //Kontext
RAdhy, 1, 66.1
  tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /Kontext
RAdhy, 1, 71.2
  kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam //Kontext
RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 86.1
  vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /Kontext
RAdhy, 1, 87.2
  sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca //Kontext
RAdhy, 1, 88.1
  hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca /Kontext
RAdhy, 1, 106.1
  taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt /Kontext
RAdhy, 1, 107.2
  nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //Kontext
RAdhy, 1, 108.2
  dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam //Kontext
RAdhy, 1, 121.1
  ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /Kontext
RAdhy, 1, 132.2
  viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //Kontext
RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Kontext
RAdhy, 1, 134.1
  jīrṇe caturguṇe tasmin gatiśaktirvihanyate /Kontext
RAdhy, 1, 136.1
  tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /Kontext
RAdhy, 1, 140.2
  rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam //Kontext
RAdhy, 1, 142.1
  tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /Kontext
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Kontext
RAdhy, 1, 171.1
  prakṣipya lohasattve tau catuṣpāda ubhāv api /Kontext
RAdhy, 1, 172.1
  jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /Kontext
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Kontext
RAdhy, 1, 174.1
  tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /Kontext
RAdhy, 1, 174.2
  kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //Kontext
RAdhy, 1, 176.1
  tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /Kontext
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Kontext
RAdhy, 1, 178.1
  tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /Kontext
RAdhy, 1, 179.1
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /Kontext
RAdhy, 1, 179.2
  tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //Kontext
RAdhy, 1, 180.1
  svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /Kontext
RAdhy, 1, 182.1
  tatsūtaṃ mardayet khalve jambīrotthadravairdinam /Kontext
RAdhy, 1, 183.2
  sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //Kontext
RAdhy, 1, 190.2
  tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //Kontext
RAdhy, 1, 194.2
  khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //Kontext
RAdhy, 1, 200.1
  taddagdhasūtasammiśraṃ śvetabhasma prajāyate /Kontext
RAdhy, 1, 200.2
  tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //Kontext
RAdhy, 1, 202.2
  sa hi siddharasānāṃ hi dehaloho nibadhyati //Kontext
RAdhy, 1, 203.2
  rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati //Kontext
RAdhy, 1, 204.2
  raso vaktre sthito yasya tadgatiḥ khe na hanyate //Kontext
RAdhy, 1, 205.2
  ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //Kontext
RAdhy, 1, 208.1
  ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari /Kontext
RAdhy, 1, 211.2
  dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //Kontext
RAdhy, 1, 212.1
  vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /Kontext
RAdhy, 1, 213.1
  raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /Kontext
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Kontext
RAdhy, 1, 214.2
  svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //Kontext
RAdhy, 1, 215.2
  khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //Kontext
RAdhy, 1, 216.1
  māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /Kontext
RAdhy, 1, 218.1
  gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /Kontext
RAdhy, 1, 219.2
  taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //Kontext
RAdhy, 1, 222.2
  svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //Kontext
RAdhy, 1, 225.2
  tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //Kontext
RAdhy, 1, 227.1
  liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /Kontext
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Kontext
RAdhy, 1, 231.2
  uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //Kontext
RAdhy, 1, 235.1
  yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /Kontext
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Kontext
RAdhy, 1, 244.1
  śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca /Kontext
RAdhy, 1, 246.2
  mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //Kontext
RAdhy, 1, 250.3
  pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //Kontext
RAdhy, 1, 254.2
  sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ //Kontext
RAdhy, 1, 255.1
  bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /Kontext
RAdhy, 1, 255.2
  ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat //Kontext
RAdhy, 1, 257.1
  sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /Kontext
RAdhy, 1, 257.2
  kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //Kontext
RAdhy, 1, 258.2
  tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //Kontext
RAdhy, 1, 259.1
  na bandho jāyate hemno jātaṃ taddravarūpitam /Kontext
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Kontext
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Kontext
RAdhy, 1, 263.2
  anayā yāni karmāṇi vakṣyante tāni dhātuṣu //Kontext
RAdhy, 1, 265.2
  tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //Kontext
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Kontext
RAdhy, 1, 273.1
  kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /Kontext
RAdhy, 1, 273.2
  tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //Kontext
RAdhy, 1, 274.1
  śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /Kontext
RAdhy, 1, 274.2
  saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam //Kontext
RAdhy, 1, 276.3
  tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //Kontext
RAdhy, 1, 278.1
  chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam /Kontext
RAdhy, 1, 280.2
  tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //Kontext
RAdhy, 1, 281.2
  tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //Kontext
RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Kontext
RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Kontext
RAdhy, 1, 283.2
  nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //Kontext
RAdhy, 1, 286.1
  kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 288.2
  taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //Kontext
RAdhy, 1, 289.1
  sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /Kontext
RAdhy, 1, 292.1
  yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /Kontext
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Kontext
RAdhy, 1, 293.1
  taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 296.2
  hastābhyāṃ mardanīyāste na syur nistejasaśca ye //Kontext
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Kontext
RAdhy, 1, 298.1
  jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /Kontext
RAdhy, 1, 299.2
  tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ //Kontext
RAdhy, 1, 300.2
  tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet //Kontext
RAdhy, 1, 303.2
  bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //Kontext
RAdhy, 1, 305.1
  catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /Kontext
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Kontext
RAdhy, 1, 307.1
  dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /Kontext
RAdhy, 1, 308.2
  cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //Kontext
RAdhy, 1, 310.2
  tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 311.1
  vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /Kontext
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Kontext
RAdhy, 1, 313.1
  mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /Kontext
RAdhy, 1, 313.2
  jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ //Kontext
RAdhy, 1, 313.2
  jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ //Kontext
RAdhy, 1, 314.1
  teṣu kāryā yatnena gartakāḥ /Kontext
RAdhy, 1, 314.2
  teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet //Kontext
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Kontext
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Kontext
RAdhy, 1, 317.2
  śrīkhaṇḍaṃ gharṣayet teṣāṃ pralepayet //Kontext
RAdhy, 1, 320.1
  tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 320.1
  tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 322.2
  yāvad vyeti payo madhye sa śuddho gandhako bhavet //Kontext
RAdhy, 1, 328.1
  tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /Kontext
RAdhy, 1, 331.1
  taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 333.1
  tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /Kontext
RAdhy, 1, 336.2
  tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //Kontext
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Kontext
RAdhy, 1, 345.2
  liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //Kontext
RAdhy, 1, 348.1
  khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /Kontext
RAdhy, 1, 349.1
  tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /Kontext
RAdhy, 1, 349.1
  tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /Kontext
RAdhy, 1, 353.2
  yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //Kontext
RAdhy, 1, 355.1
  yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /Kontext
RAdhy, 1, 357.1
  pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ /Kontext
RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Kontext
RAdhy, 1, 361.1
  taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /Kontext
RAdhy, 1, 365.2
  pītena vāriṇā tena bhasmībhavati pāradaḥ //Kontext
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Kontext
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RAdhy, 1, 372.1
  taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 374.1
  tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /Kontext
RAdhy, 1, 375.2
  yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //Kontext
RAdhy, 1, 376.1
  aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /Kontext
RAdhy, 1, 378.1
  niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ /Kontext
RAdhy, 1, 379.1
  yaṃtre yaṃtre punastāni svedyāni praharadvayam /Kontext
RAdhy, 1, 380.1
  tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /Kontext
RAdhy, 1, 380.2
  kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //Kontext
RAdhy, 1, 381.2
  vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca //Kontext
RAdhy, 1, 382.2
  hṛdutkledamaśuddhyā ca karoti ca //Kontext
RAdhy, 1, 385.2
  tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //Kontext
RAdhy, 1, 386.2
  kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //Kontext
RAdhy, 1, 389.2
  tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //Kontext
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Kontext
RAdhy, 1, 393.1
  tolayitvā tatastasmāddviguṇaṃ śuddhapāradam /Kontext
RAdhy, 1, 394.2
  tataḥ pīṭhikā jātā sūtatālakasaṃbhavā //Kontext
RAdhy, 1, 395.1
  sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam /Kontext
RAdhy, 1, 396.2
  svedottīrṇā ca pīṭhī saṃśoṣyā cātape dṛḍhā //Kontext
RAdhy, 1, 397.1
  pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /Kontext
RAdhy, 1, 398.2
  yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam //Kontext
RAdhy, 1, 398.2
  yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam //Kontext
RAdhy, 1, 401.1
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /Kontext
RAdhy, 1, 404.1
  kodravā vyāghramadanāsteṣāṃ poṣaya setikām /Kontext
RAdhy, 1, 405.2
  atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //Kontext
RAdhy, 1, 406.2
  maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā //Kontext
RAdhy, 1, 407.2
  jale dhānyābhrakaṃ tasminnekaviṃśativārakān //Kontext
RAdhy, 1, 411.2
  kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //Kontext
RAdhy, 1, 413.1
  tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /Kontext
RAdhy, 1, 415.1
  kṣepyo yāti so yathā /Kontext
RAdhy, 1, 415.2
  pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //Kontext
RAdhy, 1, 416.1
  sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /Kontext
RAdhy, 1, 416.2
  tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet //Kontext
RAdhy, 1, 417.1
  tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /Kontext
RAdhy, 1, 417.2
  tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //Kontext
RAdhy, 1, 418.1
  iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā /Kontext
RAdhy, 1, 418.2
  dhmātavyā yāmamekaṃ ca tvavāṅmukhakumpikā //Kontext
RAdhy, 1, 420.2
  tasya mastakamadhyācca gṛhītavyo hi mecakaḥ //Kontext
RAdhy, 1, 421.2
  tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake //Kontext
RAdhy, 1, 422.2
  ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //Kontext
RAdhy, 1, 424.1
  tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /Kontext
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Kontext
RAdhy, 1, 427.2
  kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //Kontext
RAdhy, 1, 430.1
  yasmin vāripalaṃ māti tanmātre kāṃtapātrake /Kontext
RAdhy, 1, 432.1
  tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet /Kontext
RAdhy, 1, 432.2
  ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //Kontext
RAdhy, 1, 433.2
  kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ //Kontext
RAdhy, 1, 435.2
  gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //Kontext
RAdhy, 1, 436.2
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //Kontext
RAdhy, 1, 438.1
  ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /Kontext
RAdhy, 1, 439.2
  jarakīśadalānīva teṣāṃ patrāṇi kārayet //Kontext
RAdhy, 1, 442.1
  hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /Kontext
RAdhy, 1, 445.1
  ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /Kontext
RAdhy, 1, 446.1
  veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /Kontext
RAdhy, 1, 446.2
  kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //Kontext
RAdhy, 1, 447.2
  culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //Kontext
RAdhy, 1, 451.1
  catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /Kontext
RAdhy, 1, 454.2
  tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet //Kontext
RAdhy, 1, 456.1
  ādatte niyataṃ velaṃ valistasya na jāyate /Kontext
RAdhy, 1, 464.1
  vārttoktā guṭikāstena śrīkaṅkālayayoginā /Kontext
RAdhy, 1, 466.2
  tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ //Kontext
RAdhy, 1, 467.1
  khalve prakṣipya sarvāstānmardayeddinasaptakam /Kontext
RAdhy, 1, 468.1
  mṛdvagnau svedayettena dolāyantre dinadvayam /Kontext
RAdhy, 1, 468.2
  svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca //Kontext
RAdhy, 1, 470.2
  tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //Kontext
RAdhy, 1, 473.1
  taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet /Kontext
RAdhy, 1, 475.2
  māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet //Kontext
RAdhy, 1, 475.2
  māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet //Kontext
RAdhy, 1, 476.1
  bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /Kontext
RAdhy, 1, 477.1
  māse vīte ca pṛṣṭā jñānaṃ vakti trikālajam /Kontext
RAdhy, 1, 480.2
  tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ //Kontext
RAdhy, 1, 480.2
  tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ //Kontext
RAdhy, 1, 481.1
  tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ /Kontext
RArṇ, 1, 1.2
  yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //Kontext
RArṇ, 1, 9.1
  piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /Kontext
RArṇ, 1, 13.1
  karāmalakavat sāpi pratyakṣaṃ nopalabhyate /Kontext
RArṇ, 1, 17.3
  tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //Kontext
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Kontext
RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Kontext
RArṇ, 1, 23.2
  tāvattasya kuto buddhiḥ jāyate mṛtasūtake //Kontext
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Kontext
RArṇ, 1, 26.2
  kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //Kontext
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Kontext
RArṇ, 1, 28.2
  tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam //Kontext
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Kontext
RArṇ, 1, 37.1
  darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /Kontext
RArṇ, 1, 38.2
  tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //Kontext
RArṇ, 1, 38.2
  tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //Kontext
RArṇ, 1, 43.2
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //Kontext
RArṇ, 1, 47.2
  āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //Kontext
RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Kontext
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Kontext
RArṇ, 1, 52.2
  yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Kontext
RArṇ, 1, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 10, 1.3
  tanna jānāmi deveśa vaktumarhasi tattvataḥ //Kontext
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Kontext
RArṇ, 10, 3.1
  tasya nāmasahasrāṇi ayutānyarbudāni ca /Kontext
RArṇ, 10, 5.2
  nāśayet sakalān rogān valīpalitameva saḥ //Kontext
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Kontext
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Kontext
RArṇ, 10, 12.1
  ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /Kontext
RArṇ, 10, 12.2
  vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā //Kontext
RArṇ, 10, 14.2
  sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //Kontext
RArṇ, 10, 15.1
  catuṣṭayī gatistasya nipuṇena tu labhyate /Kontext
RArṇ, 10, 16.0
  mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //Kontext
RArṇ, 10, 19.1
  hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /Kontext
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Kontext
RArṇ, 10, 25.2
  taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //Kontext
RArṇ, 10, 26.1
  jāraṇā tatsamākhyātā tadevaṃ copalabhyate /Kontext
RArṇ, 10, 26.1
  jāraṇā tatsamākhyātā tadevaṃ copalabhyate /Kontext
RArṇ, 10, 28.2
  krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet //Kontext
RArṇ, 10, 33.1
  ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /Kontext
RArṇ, 10, 38.2
  meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /Kontext
RArṇ, 10, 44.2
  tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //Kontext
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Kontext
RArṇ, 10, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 11, 2.3
  tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //Kontext
RArṇ, 11, 4.2
  mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //Kontext
RArṇ, 11, 6.2
  dravanti tasya pāpāni kurvannapi na lipyate //Kontext
RArṇ, 11, 8.2
  tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram //Kontext
RArṇ, 11, 14.2
  pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //Kontext
RArṇ, 11, 15.2
  ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //Kontext
RArṇ, 11, 15.2
  ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //Kontext
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Kontext
RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /Kontext
RArṇ, 11, 24.2
  śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt //Kontext
RArṇ, 11, 29.2
  kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //Kontext
RArṇ, 11, 35.1
  nidhāya tāmrapātre tu gharṣayettacca suvrate /Kontext
RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Kontext
RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Kontext
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Kontext
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Kontext
RArṇ, 11, 55.2
  khallāntaścārayettacca śulvavāsanayā saha //Kontext
RArṇ, 11, 64.0
  caturguṇena vastreṇa pīḍito nirmalaśca saḥ //Kontext
RArṇ, 11, 65.2
  sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //Kontext
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Kontext
RArṇ, 11, 71.2
  caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //Kontext
RArṇ, 11, 85.2
  vahnisūtakayor vairaṃ tayormitreṇa mitratā //Kontext
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Kontext
RArṇ, 11, 96.1
  sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /Kontext
RArṇ, 11, 99.2
  kaṭutumbasya bījāni tasyārdhena tu dāpayet //Kontext
RArṇ, 11, 100.2
  vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //Kontext
RArṇ, 11, 103.2
  ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet //Kontext
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Kontext
RArṇ, 11, 116.1
  ahorātreṇa tadbījaṃ sūtako grasati priye /Kontext
RArṇ, 11, 116.2
  tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //Kontext
RArṇ, 11, 118.2
  tato garbhe patatyāśu jārayet tat sukhena tu //Kontext
RArṇ, 11, 120.3
  taṃ grāsadvādaśāṃśena kacchapena tu jārayet //Kontext
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Kontext
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Kontext
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Kontext
RArṇ, 11, 129.2
  tanmadhye sthāpayet sūtam adhovātena dhāmayet //Kontext
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Kontext
RArṇ, 11, 135.2
  sadratnaṃ lepayettena pradravet rasamadhyataḥ //Kontext
RArṇ, 11, 136.2
  jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //Kontext
RArṇ, 11, 139.2
  tribhāgaṃ sūtakendrasya tenaiva saha sārayet //Kontext
RArṇ, 11, 140.1
  mūṣāmadhyasthite tasmin punastenaiva jārayet /Kontext
RArṇ, 11, 140.1
  mūṣāmadhyasthite tasmin punastenaiva jārayet /Kontext
RArṇ, 11, 142.2
  bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //Kontext
RArṇ, 11, 143.1
  tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /Kontext
RArṇ, 11, 144.2
  tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //Kontext
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Kontext
RArṇ, 11, 147.1
  sārayet tena bījena lakṣavedhamavāpnuyāt /Kontext
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 159.2
  jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //Kontext
RArṇ, 11, 160.1
  tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /Kontext
RArṇ, 11, 161.1
  tena sūtena saṃliptaṃ triśūlaṃ himaśailaje /Kontext
RArṇ, 11, 161.2
  tena śūlena nihato dānavo baladarpitaḥ //Kontext
RArṇ, 11, 167.1
  kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari /Kontext
RArṇ, 11, 168.1
  prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /Kontext
RArṇ, 11, 170.2
  dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet //Kontext
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Kontext
RArṇ, 11, 171.2
  kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //Kontext
RArṇ, 11, 173.1
  gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /Kontext
RArṇ, 11, 177.1
  tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /Kontext
RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Kontext
RArṇ, 11, 180.2
  tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //Kontext
RArṇ, 11, 182.2
  tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /Kontext
RArṇ, 11, 182.3
  karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //Kontext
RArṇ, 11, 184.2
  taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //Kontext
RArṇ, 11, 186.0
  pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //Kontext
RArṇ, 11, 193.1
  hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /Kontext
RArṇ, 11, 195.2
  tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //Kontext
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Kontext
RArṇ, 11, 200.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Kontext
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Kontext
RArṇ, 11, 214.2
  tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //Kontext
RArṇ, 11, 217.1
  tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /Kontext
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RArṇ, 11, 221.1
  sa hi krāmati loheṣu tena kuryādrasāyanam /Kontext
RArṇ, 11, 221.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 12, 3.2
  tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 12, 5.1
  rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /Kontext
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Kontext
RArṇ, 12, 6.2
  saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /Kontext
RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Kontext
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Kontext
RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Kontext
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Kontext
RArṇ, 12, 12.1
  rasendraṃ mardayettena gatadehaṃ tu kārayet /Kontext
RArṇ, 12, 12.2
  lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /Kontext
RArṇ, 12, 13.2
  tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //Kontext
RArṇ, 12, 14.1
  taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /Kontext
RArṇ, 12, 14.1
  taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /Kontext
RArṇ, 12, 14.2
  lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //Kontext
RArṇ, 12, 15.2
  śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /Kontext
RArṇ, 12, 15.3
  tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //Kontext
RArṇ, 12, 18.0
  tena bhakṣitamātreṇa valīpalitavarjitaḥ //Kontext
RArṇ, 12, 20.1
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /Kontext
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Kontext
RArṇ, 12, 21.2
  tena tailena deveśi rasaṃ saṃkocayed budhaḥ //Kontext
RArṇ, 12, 22.0
  tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //Kontext
RArṇ, 12, 23.2
  saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam //Kontext
RArṇ, 12, 24.2
  kālikārahitaṃ tena jāyate kanakaprabham //Kontext
RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Kontext
RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Kontext
RArṇ, 12, 28.2
  tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ //Kontext
RArṇ, 12, 29.1
  saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /Kontext
RArṇ, 12, 29.1
  saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /Kontext
RArṇ, 12, 30.1
  dvisaptāhaṃ rase tasyā mardanādvaravarṇini /Kontext
RArṇ, 12, 35.2
  tasya tu praviśejjīvo mṛtasyāpi varānane //Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 39.1
  nirgandhā jāyate tu ghātayettadrasāyanam /Kontext
RArṇ, 12, 39.1
  nirgandhā jāyate sā tu ghātayettadrasāyanam /Kontext
RArṇ, 12, 45.1
  tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /Kontext
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Kontext
RArṇ, 12, 46.1
  tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /Kontext
RArṇ, 12, 47.2
  tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //Kontext
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Kontext
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Kontext
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Kontext
RArṇ, 12, 50.2
  taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam /Kontext
RArṇ, 12, 50.3
  narasārarasenaiva tenaivaikatra mardayet /Kontext
RArṇ, 12, 50.4
  tatkṣaṇājjāyate bandho rasasya rasakasya ca //Kontext
RArṇ, 12, 53.2
  tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /Kontext
RArṇ, 12, 54.2
  anale dhāmayettat tu sutaptajvalanaprabham //Kontext
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Kontext
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Kontext
RArṇ, 12, 56.3
  tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //Kontext
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Kontext
RArṇ, 12, 60.1
  tasya tailasya madhye tu prakṣipet khecarīrasam /Kontext
RArṇ, 12, 61.1
  pūrvauṣadhyā tu taddevi gaganaṃ medinītale /Kontext
RArṇ, 12, 62.1
  baddhvā poṭalikāṃ tena gaganaṃ tena jārayate /Kontext
RArṇ, 12, 62.1
  baddhvā poṭalikāṃ tena gaganaṃ tena jārayate /Kontext
RArṇ, 12, 66.2
  jārayedgandhakaṃ tu jārayet sāpi tālakam //Kontext
RArṇ, 12, 66.2
  jārayedgandhakaṃ sā tu jārayet sāpi tālakam //Kontext
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /Kontext
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ ca baddhayet /Kontext
RArṇ, 12, 67.2
  pravālaṃ jārayet tu gaganaṃ drāvayet tathā /Kontext
RArṇ, 12, 67.3
  vajraṃ ca ghātayet tu sarvasattvaṃ ca pātayet //Kontext
RArṇ, 12, 73.2
  naiva jānanti mūḍhāste devamohena mohitāḥ //Kontext
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Kontext
RArṇ, 12, 77.2
  na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //Kontext
RArṇ, 12, 78.1
  yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /Kontext
RArṇ, 12, 78.2
  dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //Kontext
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Kontext
RArṇ, 12, 86.2
  taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī //Kontext
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Kontext
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Kontext
RArṇ, 12, 88.1
  prasvedāttasya gātrasya rasarājaśca vedhyate /Kontext
RArṇ, 12, 89.1
  lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /Kontext
RArṇ, 12, 91.2
  jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 93.1
  veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /Kontext
RArṇ, 12, 94.2
  vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //Kontext
RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Kontext
RArṇ, 12, 95.2
  sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //Kontext
RArṇ, 12, 102.0
  bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //Kontext
RArṇ, 12, 103.2
  rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //Kontext
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Kontext
RArṇ, 12, 110.1
  tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /Kontext
RArṇ, 12, 111.1
  tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /Kontext
RArṇ, 12, 112.2
  ekameva bhavennālaṃ tasya roma tu veṣṭanam //Kontext
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Kontext
RArṇ, 12, 113.2
  tatpattrāṇi ca deveśi śukapicchanibhāni ca /Kontext
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Kontext
RArṇ, 12, 114.1
  jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /Kontext
RArṇ, 12, 121.2
  guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //Kontext
RArṇ, 12, 121.2
  guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //Kontext
RArṇ, 12, 124.3
  lakṣayojanato devi jñeyā sthalapadminī //Kontext
RArṇ, 12, 125.1
  tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /Kontext
RArṇ, 12, 126.1
  mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /Kontext
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Kontext
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 130.1
  tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /Kontext
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Kontext
RArṇ, 12, 136.1
  tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /Kontext
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 138.2
  sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //Kontext
RArṇ, 12, 139.1
  tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /Kontext
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Kontext
RArṇ, 12, 146.2
  ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 147.1
  taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /Kontext
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Kontext
RArṇ, 12, 149.2
  sparśavedhe tu jñeyā sarvakāryārthasādhinī //Kontext
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Kontext
RArṇ, 12, 152.1
  sthitā gomatītīre gaṅgāyām arbude girau /Kontext
RArṇ, 12, 153.1
  tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /Kontext
RArṇ, 12, 157.0
  tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //Kontext
RArṇ, 12, 159.2
  rasaṃ mūrchāpayet tena cakramardena mardayet //Kontext
RArṇ, 12, 164.1
  ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /Kontext
RArṇ, 12, 169.1
  tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /Kontext
RArṇ, 12, 175.1
  śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /Kontext
RArṇ, 12, 175.2
  śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 12, 177.2
  tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //Kontext
RArṇ, 12, 178.1
  tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /Kontext
RArṇ, 12, 179.1
  devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /Kontext
RArṇ, 12, 179.2
  śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //Kontext
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Kontext
RArṇ, 12, 191.3
  candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //Kontext
RArṇ, 12, 193.2
  caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /Kontext
RArṇ, 12, 194.1
  pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /Kontext
RArṇ, 12, 194.3
  āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //Kontext
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Kontext
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Kontext
RArṇ, 12, 195.2
  candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /Kontext
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Kontext
RArṇ, 12, 197.2
  mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //Kontext
RArṇ, 12, 199.1
  tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /Kontext
RArṇ, 12, 203.1
  bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ /Kontext
RArṇ, 12, 203.2
  te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //Kontext
RArṇ, 12, 206.1
  sparśakartarī chāyākartarī dhūmakartarī /Kontext
RArṇ, 12, 206.2
  jvālākartarī caiva śaktirghorasya kartarī //Kontext
RArṇ, 12, 208.1
  tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /Kontext
RArṇ, 12, 209.2
  mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //Kontext
RArṇ, 12, 210.1
  dīpenārādhayettāṃ tu stambhayeddhūpanena ca /Kontext
RArṇ, 12, 210.2
  viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet //Kontext
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Kontext
RArṇ, 12, 216.2
  viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam //Kontext
RArṇ, 12, 217.2
  tat puṭena ca deveśi sindūrāruṇasaṃnibham /Kontext
RArṇ, 12, 218.2
  sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //Kontext
RArṇ, 12, 222.2
  yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //Kontext
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Kontext
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Kontext
RArṇ, 12, 224.2
  tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //Kontext
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Kontext
RArṇ, 12, 226.2
  taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //Kontext
RArṇ, 12, 227.2
  niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //Kontext
RArṇ, 12, 234.2
  tayā saṃjīvitā daityā ye mṛtā devasaṃgare //Kontext
RArṇ, 12, 235.0
  nikṣiptā martyaloke samyak te kathayāmyaham //Kontext
RArṇ, 12, 237.1
  dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param /Kontext
RArṇ, 12, 237.2
  tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //Kontext
RArṇ, 12, 238.2
  suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //Kontext
RArṇ, 12, 240.3
  muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam //Kontext
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Kontext
RArṇ, 12, 244.2
  gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //Kontext
RArṇ, 12, 245.2
  saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /Kontext
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Kontext
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Kontext
RArṇ, 12, 247.2
  avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //Kontext
RArṇ, 12, 248.2
  mardayettena toyena saptavāraṃ tu svedayet //Kontext
RArṇ, 12, 249.0
  sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //Kontext
RArṇ, 12, 250.1
  athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /Kontext
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 258.1
  dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /Kontext
RArṇ, 12, 260.2
  tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //Kontext
RArṇ, 12, 261.2
  tasmāduttarato devi kampākhyaṃ nagaraṃ param //Kontext
RArṇ, 12, 265.2
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 267.2
  tena lepitamātreṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 268.1
  niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /Kontext
RArṇ, 12, 269.1
  tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Kontext
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 276.2
  pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /Kontext
RArṇ, 12, 279.2
  bahirantaśca deveśi vedhakaṃ tat prakīrtitam //Kontext
RArṇ, 12, 280.2
  eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //Kontext
RArṇ, 12, 281.2
  yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /Kontext
RArṇ, 12, 281.3
  anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam //Kontext
RArṇ, 12, 286.2
  tasya paścimato devi yojanadvitaye punaḥ /Kontext
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Kontext
RArṇ, 12, 290.2
  yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //Kontext
RArṇ, 12, 291.1
  tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /Kontext
RArṇ, 12, 292.1
  aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /Kontext
RArṇ, 12, 296.2
  caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //Kontext
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Kontext
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Kontext
RArṇ, 12, 304.1
  athavā taṃ rasaṃ hemnā hemabhasma tato balī /Kontext
RArṇ, 12, 304.2
  mardayettena toyena dhāmayet khadirāgninā //Kontext
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Kontext
RArṇ, 12, 307.1
  atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /Kontext
RArṇ, 12, 308.1
  paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /Kontext
RArṇ, 12, 312.1
  tenodakena saṃmardya abhrakaṃ kvāthayet priye /Kontext
RArṇ, 12, 313.1
  athavā rasakarṣaikaṃ tajjalena tu mardayet /Kontext
RArṇ, 12, 313.2
  iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /Kontext
RArṇ, 12, 313.3
  kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 12, 315.2
  yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //Kontext
RArṇ, 12, 316.1
  kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /Kontext
RArṇ, 12, 320.0
  tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam //Kontext
RArṇ, 12, 321.2
  sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //Kontext
RArṇ, 12, 322.1
  śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /Kontext
RArṇ, 12, 325.2
  tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //Kontext
RArṇ, 12, 326.0
  kālajñānaṃ bhavettasya jīvedayutapañcakam //Kontext
RArṇ, 12, 327.2
  taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //Kontext
RArṇ, 12, 331.2
  dhāryamāṇā mukhe tu sahasrāyuṣkarī bhavet //Kontext
RArṇ, 12, 332.1
  dvitīyasāraṇāyogādayutaṃ vedhayettu /Kontext
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Kontext
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Kontext
RArṇ, 12, 334.2
  koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //Kontext
RArṇ, 12, 336.1
  dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /Kontext
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Kontext
RArṇ, 12, 337.2
  vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /Kontext
RArṇ, 12, 338.1
  nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /Kontext
RArṇ, 12, 338.2
  tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari //Kontext
RArṇ, 12, 339.2
  triguṇe gandhake jīrṇe tena hema tu kārayet //Kontext
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Kontext
RArṇ, 12, 341.1
  tena sūtakajīrṇena vajraratnaṃ tu jārayet /Kontext
RArṇ, 12, 341.2
  tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //Kontext
RArṇ, 12, 342.1
  tadbhasma jārayate sūte triguṇe tu surārcite /Kontext
RArṇ, 12, 342.2
  hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //Kontext
RArṇ, 12, 342.2
  hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //Kontext
RArṇ, 12, 343.1
  trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /Kontext
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Kontext
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Kontext
RArṇ, 12, 347.1
  guṭikā varārohe madhuratrayasaṃyutā /Kontext
RArṇ, 12, 349.1
  secayettat tathāveṣṭya guhyasthāne nidhāpayet /Kontext
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Kontext
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Kontext
RArṇ, 12, 353.2
  akṣayo hy ajaraścaiva bhavettena mahābalaḥ /Kontext
RArṇ, 12, 355.2
  ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //Kontext
RArṇ, 12, 361.2
  bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //Kontext
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Kontext
RArṇ, 12, 378.2
  tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //Kontext
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Kontext
RArṇ, 12, 381.2
  taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //Kontext
RArṇ, 13, 2.2
  yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā /Kontext
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Kontext
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Kontext
RArṇ, 13, 22.2
  tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //Kontext
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Kontext
RArṇ, 13, 26.2
  jīvettena pramāṇena vajravallī yathā rasaḥ //Kontext
RArṇ, 14, 2.2
  tadrajo rasarājasya bandhane jāraṇe hitam //Kontext
RArṇ, 14, 3.2
  dvipadī rajasāmardya yāvattat kalkatāṃ gatam //Kontext
RArṇ, 14, 6.1
  naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ /Kontext
RArṇ, 14, 19.1
  vedhayettatpramāṇena dhātūṃścaiva śarīrakam /Kontext
RArṇ, 14, 20.2
  tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //Kontext
RArṇ, 14, 24.2
  tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //Kontext
RArṇ, 14, 27.2
  śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //Kontext
RArṇ, 14, 31.2
  saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //Kontext
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Kontext
RArṇ, 14, 41.2
  puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //Kontext
RArṇ, 14, 42.2
  yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //Kontext
RArṇ, 14, 44.1
  jārayitvā rasaṃ taddhi punastenaiva jārayet /Kontext
RArṇ, 14, 44.1
  jārayitvā rasaṃ taddhi punastenaiva jārayet /Kontext
RArṇ, 14, 45.1
  vedhayettatpramāṇena dhātuṃ caiva śarīrakam /Kontext
RArṇ, 14, 46.2
  tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //Kontext
RArṇ, 14, 49.2
  rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //Kontext
RArṇ, 14, 55.2
  gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam //Kontext
RArṇ, 14, 56.2
  vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //Kontext
RArṇ, 14, 58.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 58.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Kontext
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Kontext
RArṇ, 14, 62.1
  tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 62.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 63.2
  tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam //Kontext
RArṇ, 14, 64.1
  taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā /Kontext
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Kontext
RArṇ, 14, 67.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 68.1
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 70.1
  ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /Kontext
RArṇ, 14, 70.2
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 71.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 72.1
  tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 74.1
  tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 74.2
  rañjayet tat prayatnena yāvat kuṅkumasaṃnibham //Kontext
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Kontext
RArṇ, 14, 80.2
  tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 82.2
  mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 14, 84.1
  tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 84.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 85.1
  taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /Kontext
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Kontext
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Kontext
RArṇ, 14, 89.1
  tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /Kontext
RArṇ, 14, 90.1
  tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 91.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 91.2
  tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Kontext
RArṇ, 14, 93.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Kontext
RArṇ, 14, 96.1
  tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 96.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 97.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Kontext
RArṇ, 14, 99.2
  mardayettaptakhallena bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 14, 100.2
  ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //Kontext
RArṇ, 14, 101.1
  tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 101.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 102.1
  tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /Kontext
RArṇ, 14, 102.1
  tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /Kontext
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Kontext
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Kontext
RArṇ, 14, 105.2
  tadbhasma jārayet paścāt sāraṇātrayasāritam //Kontext
RArṇ, 14, 106.1
  lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /Kontext
RArṇ, 14, 108.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 110.1
  ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 111.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Kontext
RArṇ, 14, 112.0
  ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //Kontext
RArṇ, 14, 116.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Kontext
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Kontext
RArṇ, 14, 119.1
  tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /Kontext
RArṇ, 14, 120.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Kontext
RArṇ, 14, 126.2
  pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //Kontext
RArṇ, 14, 127.1
  stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /Kontext
RArṇ, 14, 128.1
  devadālī śaṅkhapuṣpī tadrasena tu mardayet /Kontext
RArṇ, 14, 129.0
  tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //Kontext
RArṇ, 14, 130.3
  ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //Kontext
RArṇ, 14, 136.1
  śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /Kontext
RArṇ, 14, 136.2
  taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā //Kontext
RArṇ, 14, 137.1
  punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 137.2
  punastaṃ rañjayet paścāt nāgābhrākakapālinā //Kontext
RArṇ, 14, 138.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 140.2
  tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //Kontext
RArṇ, 14, 141.1
  tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /Kontext
RArṇ, 14, 141.2
  tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //Kontext
RArṇ, 14, 142.1
  hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /Kontext
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Kontext
RArṇ, 14, 144.1
  tattulyaṃ mārayeddhema kāñcanārarase puṭet /Kontext
RArṇ, 14, 144.2
  tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca //Kontext
RArṇ, 14, 145.2
  candrārkaṃ rañjayettena śatāṃśena tu vedhayet //Kontext
RArṇ, 14, 146.2
  tadbhasma mardayet paścāt svarṇapattrarasena tu //Kontext
RArṇ, 14, 147.0
  tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //Kontext
RArṇ, 14, 148.2
  rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //Kontext
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Kontext
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Kontext
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Kontext
RArṇ, 14, 158.2
  andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Kontext
RArṇ, 14, 165.1
  uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /Kontext
RArṇ, 14, 165.2
  drutā vajrāstu tenaiva melanīyāstu pārvati //Kontext
RArṇ, 14, 166.0
  drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ //Kontext
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Kontext
RArṇ, 14, 174.0
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 15, 4.2
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //Kontext
RArṇ, 15, 11.3
  tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //Kontext
RArṇ, 15, 13.2
  tadbhasma melayet sūte samabhāge vicakṣaṇaḥ //Kontext
RArṇ, 15, 17.2
  saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //Kontext
RArṇ, 15, 18.1
  palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca /Kontext
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Kontext
RArṇ, 15, 19.1
  tadbhasma rasarāje tu punarhemnā ca melayet /Kontext
RArṇ, 15, 21.2
  samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu /Kontext
RArṇ, 15, 24.0
  dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //Kontext
RArṇ, 15, 25.1
  samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /Kontext
RArṇ, 15, 26.1
  taccūrṇam abhrakaṃ caiva rasena saha mardayet /Kontext
RArṇ, 15, 27.1
  dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /Kontext
RArṇ, 15, 27.2
  samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 28.2
  taccūrṇam abhrakaṃ caiva rasena saha mardayet //Kontext
RArṇ, 15, 29.2
  sa rasaḥ sāritaścaiva sarvalohāni vidhyati //Kontext
RArṇ, 15, 38.5
  vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /Kontext
RArṇ, 15, 45.1
  tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /Kontext
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Kontext
RArṇ, 15, 48.2
  bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /Kontext
RArṇ, 15, 49.1
  sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /Kontext
RArṇ, 15, 52.2
  naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //Kontext
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Kontext
RArṇ, 15, 54.2
  tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //Kontext
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Kontext
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Kontext
RArṇ, 15, 59.2
  tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 15, 62.1
  tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 67.2
  palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //Kontext
RArṇ, 15, 68.2
  śodhayet tat prayatnena yāvannirmalatāṃ vrajet //Kontext
RArṇ, 15, 69.1
  tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /Kontext
RArṇ, 15, 73.1
  naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ /Kontext
RArṇ, 15, 75.1
  naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ /Kontext
RArṇ, 15, 76.2
  hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //Kontext
RArṇ, 15, 78.2
  caturguṇena tenaiva sahasrāṃśena kāñcanam //Kontext
RArṇ, 15, 80.1
  taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /Kontext
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Kontext
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Kontext
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Kontext
RArṇ, 15, 96.1
  aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /Kontext
RArṇ, 15, 96.2
  tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 15, 97.1
  tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /Kontext
RArṇ, 15, 97.2
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //Kontext
RArṇ, 15, 98.0
  tattāraṃ jāyate hema siddhayogeśvarīmatam //Kontext
RArṇ, 15, 101.0
  tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 15, 102.1
  tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /Kontext
RArṇ, 15, 102.3
  mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt //Kontext
RArṇ, 15, 103.1
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /Kontext
RArṇ, 15, 106.1
  udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /Kontext
RArṇ, 15, 110.2
  dve pale śuddhasūtasya dinamekaṃ tu tena vai //Kontext
RArṇ, 15, 114.3
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 115.1
  tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 120.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 15, 124.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 125.2
  golakaṃ kārayettena mardayitvā drutaṃ kṛtam //Kontext
RArṇ, 15, 127.1
  sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /Kontext
RArṇ, 15, 128.1
  bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /Kontext
RArṇ, 15, 128.2
  samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /Kontext
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Kontext
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Kontext
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Kontext
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Kontext
RArṇ, 15, 146.2
  naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //Kontext
RArṇ, 15, 156.2
  taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //Kontext
RArṇ, 15, 168.1
  mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ /Kontext
RArṇ, 15, 173.1
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /Kontext
RArṇ, 15, 190.1
  dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /Kontext
RArṇ, 15, 194.1
  tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /Kontext
RArṇ, 15, 198.2
  piṣṭikāṃ kārayettena taptakhalle tu kāñjike //Kontext
RArṇ, 15, 205.1
  āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /Kontext
RArṇ, 15, 207.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 16, 2.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //Kontext
RArṇ, 16, 4.2
  taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //Kontext
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Kontext
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Kontext
RArṇ, 16, 11.2
  ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //Kontext
RArṇ, 16, 12.2
  īśvarastasya vijñeyo devadevo jagadguruḥ //Kontext
RArṇ, 16, 14.1
  koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 16, 15.1
  punastattu rasendrasya vajraratnāni jārayet /Kontext
RArṇ, 16, 20.2
  tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //Kontext
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Kontext
RArṇ, 16, 30.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 31.1
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet /Kontext
RArṇ, 16, 33.1
  taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 41.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Kontext
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 51.3
  tenaiva rañjayeddhema saptavārāṇi pārvati //Kontext
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Kontext
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Kontext
RArṇ, 16, 70.1
  palaikanāgapatrāṇi tena kalkena lepayet /Kontext
RArṇ, 16, 73.1
  śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /Kontext
RArṇ, 16, 73.2
  tattāraṃ jāyate devi devābharaṇamuttamam //Kontext
RArṇ, 16, 74.1
  mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 74.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Kontext
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 75.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Kontext
RArṇ, 16, 76.2
  sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //Kontext
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Kontext
RArṇ, 16, 82.1
  tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /Kontext
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Kontext
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Kontext
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Kontext
RArṇ, 16, 94.1
  piṣṭikāṃ kārayettena nigalena ca bandhayet /Kontext
RArṇ, 16, 96.2
  naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet //Kontext
RArṇ, 16, 105.1
  mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ /Kontext
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ vā citradharmā bhavanti te /Kontext
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Kontext
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Kontext
RArṇ, 16, 110.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 17, 2.3
  tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //Kontext
RArṇ, 17, 12.2
  strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //Kontext
RArṇ, 17, 16.2
  krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //Kontext
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 30.2
  tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //Kontext
RArṇ, 17, 31.2
  dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //Kontext
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Kontext
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Kontext
RArṇ, 17, 34.1
  samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /Kontext
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Kontext
RArṇ, 17, 50.1
  prathame samakalkena dvitīye tu tadardhakam /Kontext
RArṇ, 17, 51.0
  pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //Kontext
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Kontext
RArṇ, 17, 59.0
  tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //Kontext
RArṇ, 17, 63.2
  dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet //Kontext
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Kontext
RArṇ, 17, 72.2
  tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /Kontext
RArṇ, 17, 73.1
  tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /Kontext
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 78.3
  tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //Kontext
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Kontext
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Kontext
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Kontext
RArṇ, 17, 94.1
  tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /Kontext
RArṇ, 17, 105.0
  tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam //Kontext
RArṇ, 17, 106.2
  nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //Kontext
RArṇ, 17, 107.2
  tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //Kontext
RArṇ, 17, 112.1
  āvartyamānaṃ tāre ca yadi tannaiva nirmalam /Kontext
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Kontext
RArṇ, 17, 118.1
  śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /Kontext
RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 17, 122.1
  śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /Kontext
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Kontext
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Kontext
RArṇ, 17, 137.2
  gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //Kontext
RArṇ, 17, 140.1
  tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ /Kontext
RArṇ, 17, 140.2
  taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //Kontext
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Kontext
RArṇ, 17, 142.2
  tatastacchītale kṛtvā toye nirvāpayettataḥ //Kontext
RArṇ, 17, 144.1
  tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /Kontext
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 17, 154.2
  dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //Kontext
RArṇ, 17, 157.3
  uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //Kontext
RArṇ, 17, 161.2
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //Kontext
RArṇ, 17, 166.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 4, 1.3
  kiṃ karoti mahādeva tāni me vaktumarhasi //Kontext
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Kontext
RArṇ, 4, 9.1
  mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /Kontext
RArṇ, 4, 28.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RArṇ, 4, 29.2
  haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ //Kontext
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RArṇ, 4, 33.2
  peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //Kontext
RArṇ, 4, 34.0
  mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām //Kontext
RArṇ, 4, 39.2
  dravyanirvāhaṇe ca vādikaiḥ supraśasyate //Kontext
RArṇ, 4, 41.2
  saiva chidrānvitā mandā gambhīrā sāraṇocitā //Kontext
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Kontext
RArṇ, 4, 53.1
  pratīvāpaḥ purā yojyo niṣekas tadanantaram /Kontext
RArṇ, 4, 53.3
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //Kontext
RArṇ, 4, 55.2
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //Kontext
RArṇ, 4, 60.2
  sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //Kontext
RArṇ, 4, 61.2
  mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //Kontext
RArṇ, 4, 62.2
  dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //Kontext
RArṇ, 4, 62.2
  dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //Kontext
RArṇ, 4, 63.1
  rasaṃ viśodhayettena vinyaset divase śubhe /Kontext
RArṇ, 4, 65.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 5, 44.2
  kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //Kontext
RArṇ, 5, 45.1
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 6, 1.3
  rasakarmaṇi yogyatve saṃskāras tasya kathyatām //Kontext
RArṇ, 6, 2.3
  mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /Kontext
RArṇ, 6, 8.2
  anekavarṇabhedena taccaturvidhamabhrakam //Kontext
RArṇ, 6, 15.2
  godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā //Kontext
RArṇ, 6, 21.2
  sthitaṃ taddravatāṃ yāti nirleparasasannibham //Kontext
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Kontext
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Kontext
RArṇ, 6, 30.2
  bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //Kontext
RArṇ, 6, 36.1
  kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /Kontext
RArṇ, 6, 37.2
  bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //Kontext
RArṇ, 6, 38.2
  lepayettena kalkena kāṃsyapātre nidhāpayet /Kontext
RArṇ, 6, 41.1
  ekadvitricatuḥpañcasarvatomukhameva tat /Kontext
RArṇ, 6, 45.1
  bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /Kontext
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Kontext
RArṇ, 6, 46.2
  tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //Kontext
RArṇ, 6, 49.2
  kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā //Kontext
RArṇ, 6, 59.2
  tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //Kontext
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Kontext
RArṇ, 6, 65.2
  pītaṃ tadamṛtaṃ devairamaratvam upāgatam //Kontext
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Kontext
RArṇ, 6, 69.2
  puruṣāste niboddhavyā rekhābinduvivarjitāḥ //Kontext
RArṇ, 6, 70.2
  trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //Kontext
RArṇ, 6, 74.3
  vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ //Kontext
RArṇ, 6, 82.1
  vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /Kontext
RArṇ, 6, 83.2
  taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //Kontext
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Kontext
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Kontext
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Kontext
RArṇ, 6, 112.2
  tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //Kontext
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 6, 114.1
  nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /Kontext
RArṇ, 6, 115.2
  puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 6, 116.1
  sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /Kontext
RArṇ, 6, 116.2
  sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //Kontext
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Kontext
RArṇ, 6, 122.3
  puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //Kontext
RArṇ, 6, 124.2
  durgā bhagavatī devī taṃ śūlena vyamardayat //Kontext
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RArṇ, 6, 139.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 7, 3.2
  tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā //Kontext
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Kontext
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Kontext
RArṇ, 7, 15.2
  naśyanti yojanaśate kas tasmāllohavedhakaraḥ //Kontext
RArṇ, 7, 19.2
  niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //Kontext
RArṇ, 7, 21.3
  lohapātre vinikṣipya śodhayettattu yatnataḥ //Kontext
RArṇ, 7, 38.2
  tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //Kontext
RArṇ, 7, 39.3
  svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //Kontext
RArṇ, 7, 40.1
  ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /Kontext
RArṇ, 7, 41.1
  tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /Kontext
RArṇ, 7, 54.2
  bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam //Kontext
RArṇ, 7, 60.2
  tadrajo'tīva suśroṇi sugandhi sumanoharam //Kontext
RArṇ, 7, 61.2
  tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //Kontext
RArṇ, 7, 63.3
  nijagandhena tān sarvān harṣayaddevadānavān //Kontext
RArṇ, 7, 65.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RArṇ, 7, 67.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Kontext
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca //Kontext
RArṇ, 7, 83.2
  raktavargarasakvāthapittaistadbhāvayet pṛthak //Kontext
RArṇ, 7, 86.1
  taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam /Kontext
RArṇ, 7, 87.1
  taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /Kontext
RArṇ, 7, 88.0
  kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //Kontext
RArṇ, 7, 97.2
  lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //Kontext
RArṇ, 7, 97.2
  lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //Kontext
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Kontext
RArṇ, 7, 109.2
  eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //Kontext
RArṇ, 7, 112.1
  mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /Kontext
RArṇ, 7, 119.0
  akhilāni ca sattvāni drāvayet tatprabhāvataḥ //Kontext
RArṇ, 7, 122.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Kontext
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Kontext
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Kontext
RArṇ, 7, 143.2
  tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //Kontext
RArṇ, 7, 143.2
  tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //Kontext
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Kontext
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Kontext
RArṇ, 7, 144.2
  ahorātreṇa tānyāśu dravanti salilaṃ yathā //Kontext
RArṇ, 7, 146.2
  tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Kontext
RArṇ, 7, 150.1
  na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /Kontext
RArṇ, 7, 154.2
  tanmamācakṣva deveśi kimanyacchrotumarhasi //Kontext
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Kontext
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Kontext
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Kontext
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Kontext
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Kontext
RArṇ, 8, 18.0
  kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ //Kontext
RArṇ, 8, 53.1
  tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari /Kontext
RArṇ, 8, 54.1
  tadeva śataśo raktagaṇaiḥ snehairniṣecitam /Kontext
RArṇ, 8, 54.2
  adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //Kontext
RArṇ, 8, 56.1
  sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /Kontext
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Kontext
RArṇ, 8, 63.1
  vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /Kontext
RArṇ, 8, 65.2
  mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //Kontext
RArṇ, 8, 68.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /Kontext
RArṇ, 8, 79.1
  puṭayed gandhakenādāv āmlaiśca tadanantaram /Kontext
RArṇ, 8, 81.2
  tailaṃ vipācayeddevi tena bījāni rañjayet //Kontext
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Kontext
RArṇ, 8, 88.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 9, 1.3
  jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //Kontext
RArṇ, 9, 1.3
  jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //Kontext
RArṇ, 9, 12.1
  plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /Kontext
RArṇ, 9, 19.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Kontext
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Kontext
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Kontext
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Kontext
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Kontext
RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Kontext
RājNigh, 13, 22.2
  krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //Kontext
RājNigh, 13, 27.2
  raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam //Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 55.2
  rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //Kontext
RājNigh, 13, 95.1
  rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /Kontext
RājNigh, 13, 95.2
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //Kontext
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Kontext
RājNigh, 13, 114.2
  caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //Kontext
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RājNigh, 13, 124.2
  carācaraś caro varyo bālakrīḍaranakaśca saḥ //Kontext
RājNigh, 13, 126.2
  muktāsphoṭas tautikaṃ tu mauktikaprasavā ca /Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Kontext
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi smṛtā jātyā //Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 172.2
  tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //Kontext
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 184.2
  yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //Kontext
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Kontext
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Kontext
RājNigh, 13, 196.1
  ittham etāni ratnāni tattaduddeśataḥ kramāt /Kontext
RājNigh, 13, 196.1
  ittham etāni ratnāni tattaduddeśataḥ kramāt /Kontext
RājNigh, 13, 196.2
  yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //Kontext
RājNigh, 13, 201.2
  tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam //Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Kontext
RājNigh, 13, 208.2
  yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //Kontext
RājNigh, 13, 216.2
  tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RājNigh, 13, 218.2
  yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ //Kontext
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Kontext
RājNigh, 13, 220.2
  teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //Kontext
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 6.0
  tannimittakaṃ sikatāyantradvayaṃ kathyate //Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 2, 20.2
  sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //Kontext
RCint, 2, 26.2
  rakteṣṭikārajobhistadupari sūtasya turyāṃśam //Kontext
RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Kontext
RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Kontext
RCint, 2, 28.1
  kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /Kontext
RCint, 2, 29.1
  lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /Kontext
RCint, 3, 16.1
  tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /Kontext
RCint, 3, 19.1
  atyamlamāranālaṃ vā tadabhāve prayojayet /Kontext
RCint, 3, 20.1
  tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /Kontext
RCint, 3, 21.1
  saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /Kontext
RCint, 3, 26.1
  saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /Kontext
RCint, 3, 27.3
  tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //Kontext
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Kontext
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Kontext
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Kontext
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Kontext
RCint, 3, 31.2
  sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi //Kontext
RCint, 3, 38.2
  dīpanaṃ jāyate tasya rasarājasya cottamam //Kontext
RCint, 3, 42.3
  tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //Kontext
RCint, 3, 46.1
  dravanti tasya pāpāni kurvannapi na lipyate /Kontext
RCint, 3, 46.3
  kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //Kontext
RCint, 3, 51.1
  tasmācchataguṇo vyomasattve jīrṇe tu tatsame /Kontext
RCint, 3, 51.1
  tasmācchataguṇo vyomasattve jīrṇe tu tatsame /Kontext
RCint, 3, 58.2
  kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //Kontext
RCint, 3, 64.2
  tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //Kontext
RCint, 3, 66.2
  vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /Kontext
RCint, 3, 70.1
  plāvayenmūtravargeṇa jalaṃ tasmātparisrutam /Kontext
RCint, 3, 73.3
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /Kontext
RCint, 3, 74.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ //Kontext
RCint, 3, 83.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //Kontext
RCint, 3, 86.2
  pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //Kontext
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Kontext
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Kontext
RCint, 3, 99.3
  tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe //Kontext
RCint, 3, 100.1
  garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /Kontext
RCint, 3, 102.2
  tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt //Kontext
RCint, 3, 104.2
  taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //Kontext
RCint, 3, 114.0
  tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //Kontext
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Kontext
RCint, 3, 120.3
  yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham //Kontext
RCint, 3, 121.2
  taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //Kontext
RCint, 3, 124.2
  daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam //Kontext
RCint, 3, 126.2
  taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //Kontext
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Kontext
RCint, 3, 137.1
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /Kontext
RCint, 3, 138.1
  rañjitaṃ jāyate tattu rasarājasya rañjanam /Kontext
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Kontext
RCint, 3, 147.1
  ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /Kontext
RCint, 3, 149.3
  pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //Kontext
RCint, 3, 153.1
  lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /Kontext
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Kontext
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Kontext
RCint, 3, 158.2
  saiva chidrānvitā madhye gambhīrā sāraṇocitā //Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 173.2
  atividrute ca tasmin vedho'sau kuntavedhena //Kontext
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Kontext
RCint, 3, 186.2
  phalasiddhiḥ kutastasya subījasyoṣare yathā //Kontext
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Kontext
RCint, 3, 190.2
  paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā //Kontext
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Kontext
RCint, 3, 203.0
  yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet //Kontext
RCint, 3, 204.2
  samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam //Kontext
RCint, 3, 221.2
  gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //Kontext
RCint, 3, 224.2
  tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām //Kontext
RCint, 3, 227.2
  tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya //Kontext
RCint, 4, 2.1
  tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /Kontext
RCint, 4, 3.2
  vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //Kontext
RCint, 4, 8.1
  kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /Kontext
RCint, 4, 10.2
  sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //Kontext
RCint, 4, 16.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /Kontext
RCint, 4, 16.3
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //Kontext
RCint, 4, 18.1
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /Kontext
RCint, 4, 23.2
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RCint, 4, 31.2
  ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //Kontext
RCint, 4, 42.1
  puṭapākena taccūrṇaṃ dravate salilaṃ yathā /Kontext
RCint, 5, 4.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
RCint, 5, 15.1
  tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /Kontext
RCint, 5, 16.2
  tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati //Kontext
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Kontext
RCint, 6, 6.1
  nāgavaṅgau prataptau ca gālitau tau niṣecayet /Kontext
RCint, 6, 10.3
  vārān dvādaśa tacchudhyellepāttāpācca secanāt //Kontext
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Kontext
RCint, 6, 14.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RCint, 6, 16.1
  tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /Kontext
RCint, 6, 16.1
  tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /Kontext
RCint, 6, 23.2
  svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //Kontext
RCint, 6, 24.3
  punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //Kontext
RCint, 6, 27.2
  kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //Kontext
RCint, 6, 32.1
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /Kontext
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Kontext
RCint, 6, 35.2
  saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram //Kontext
RCint, 6, 37.3
  caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet //Kontext
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Kontext
RCint, 6, 48.2
  dravībhūte punastasmin cūrṇānyetāni dāpayet //Kontext
RCint, 6, 51.1
  nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /Kontext
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Kontext
RCint, 6, 54.1
  tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /Kontext
RCint, 6, 54.2
  puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /Kontext
RCint, 6, 63.2
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //Kontext
RCint, 6, 67.2
  tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //Kontext
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RCint, 6, 73.1
  alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /Kontext
RCint, 6, 74.2
  karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet //Kontext
RCint, 6, 77.1
  madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /Kontext
RCint, 6, 82.2
  rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //Kontext
RCint, 6, 86.2
  tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //Kontext
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Kontext
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Kontext
RCint, 7, 3.1
  tatkhalvaṣṭādaśaprakāraṃ bhavati /Kontext
RCint, 7, 4.2
  saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam //Kontext
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Kontext
RCint, 7, 14.2
  dardurākṛtikaḥ kando darduraḥ kathitastu saḥ //Kontext
RCint, 7, 17.2
  kando laghur gostanavad raktaśṛṅgīti tadviṣam //Kontext
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Kontext
RCint, 7, 18.2
  śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //Kontext
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Kontext
RCint, 7, 24.1
  samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RCint, 7, 24.2
  yojayet sarvarogeṣu na vikāraṃ karoti tat //Kontext
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Kontext
RCint, 7, 37.2
  aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //Kontext
RCint, 7, 49.2
  mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //Kontext
RCint, 7, 51.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Kontext
RCint, 7, 52.0
  rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ //Kontext
RCint, 7, 53.0
  trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //Kontext
RCint, 7, 58.2
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /Kontext
RCint, 7, 59.2
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
RCint, 7, 59.2
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Kontext
RCint, 7, 62.2
  vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat //Kontext
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Kontext
RCint, 7, 76.1
  tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /Kontext
RCint, 7, 77.0
  sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //Kontext
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Kontext
RCint, 7, 93.1
  kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /Kontext
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Kontext
RCint, 7, 94.2
  kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //Kontext
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Kontext
RCint, 7, 105.1
  kṛtvā tadāyase pātre lauhadarvyā ca cālayet /Kontext
RCint, 7, 113.1
  taddravairdolikāyantre divasaṃ pācayet sudhīḥ /Kontext
RCint, 8, 3.2
  tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //Kontext
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 14.2
  amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //Kontext
RCint, 8, 17.1
  tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /Kontext
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Kontext
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Kontext
RCint, 8, 28.4
  sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ //Kontext
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCint, 8, 33.1
  tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /Kontext
RCint, 8, 33.1
  tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /Kontext
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Kontext
RCint, 8, 40.2
  golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //Kontext
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Kontext
RCint, 8, 44.2
  kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //Kontext
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 50.2
  tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha //Kontext
RCint, 8, 53.1
  bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /Kontext
RCint, 8, 61.1
  tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /Kontext
RCint, 8, 64.1
  jvālā ca tasya roddhavyā triphalāyā rasena ca /Kontext
RCint, 8, 65.2
  na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //Kontext
RCint, 8, 66.1
  dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /Kontext
RCint, 8, 66.1
  dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /Kontext
RCint, 8, 67.1
  māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /Kontext
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Kontext
RCint, 8, 72.1
  tanmānaṃ triphalāyāśca palenādhikam āharet /Kontext
RCint, 8, 72.2
  aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //Kontext
RCint, 8, 100.2
  bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //Kontext
RCint, 8, 103.2
  tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ //Kontext
RCint, 8, 108.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Kontext
RCint, 8, 109.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RCint, 8, 111.2
  ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ //Kontext
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Kontext
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Kontext
RCint, 8, 119.1
  evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /Kontext
RCint, 8, 119.1
  evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /Kontext
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Kontext
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Kontext
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Kontext
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Kontext
RCint, 8, 122.1
  dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /Kontext
RCint, 8, 123.2
  ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt //Kontext
RCint, 8, 125.2
  liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa //Kontext
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Kontext
RCint, 8, 131.2
  yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //Kontext
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Kontext
RCint, 8, 133.2
  lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //Kontext
RCint, 8, 134.2
  prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu //Kontext
RCint, 8, 140.1
  tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /Kontext
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Kontext
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Kontext
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Kontext
RCint, 8, 143.1
  tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /Kontext
RCint, 8, 143.2
  yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram //Kontext
RCint, 8, 146.2
  tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //Kontext
RCint, 8, 147.1
  nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /Kontext
RCint, 8, 153.1
  yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /Kontext
RCint, 8, 153.2
  cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ //Kontext
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Kontext
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Kontext
RCint, 8, 163.1
  uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /Kontext
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Kontext
RCint, 8, 168.2
  idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat //Kontext
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Kontext
RCint, 8, 172.5
  kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat //Kontext
RCint, 8, 176.2
  tatkṣaṇavināśahetūn maithunakopaśramān dūre //Kontext
RCint, 8, 177.1
  aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām /Kontext
RCint, 8, 186.2
  yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //Kontext
RCint, 8, 188.2
  tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ //Kontext
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Kontext
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Kontext
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Kontext
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Kontext
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Kontext
RCint, 8, 204.1
  palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /Kontext
RCint, 8, 204.2
  karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā //Kontext
RCint, 8, 218.2
  jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //Kontext
RCint, 8, 219.2
  nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /Kontext
RCint, 8, 220.2
  kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //Kontext
RCint, 8, 222.2
  kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //Kontext
RCint, 8, 226.1
  malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /Kontext
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Kontext
RCint, 8, 228.1
  punastatprakṣipedrase /Kontext
RCint, 8, 228.2
  koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //Kontext
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Kontext
RCint, 8, 230.2
  tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //Kontext
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Kontext
RCint, 8, 232.2
  nirdiṣṭas trividhas tasya paro madhyo'varastathā //Kontext
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Kontext
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Kontext
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Kontext
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Kontext
RCint, 8, 241.1
  vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /Kontext
RCint, 8, 251.2
  tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam //Kontext
RCint, 8, 251.2
  tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam //Kontext
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Kontext
RCint, 8, 264.1
  tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /Kontext
RCint, 8, 264.1
  tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /Kontext
RCint, 8, 264.2
  snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet //Kontext
RCint, 8, 265.1
  liptvā tadāśu dhānye ca palalaughe nidhāpayet /Kontext
RCint, 8, 271.1
  saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /Kontext
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Kontext
RCint, 8, 278.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /Kontext
RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Kontext
RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Kontext
RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RCūM, 10, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Kontext
RCūM, 10, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Kontext
RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Kontext
RCūM, 10, 8.2
  dehalohakaraṃ tattu sarvarogaharaṃ param //Kontext
RCūM, 10, 11.2
  sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //Kontext
RCūM, 10, 14.2
  tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Kontext
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Kontext
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Kontext
RCūM, 10, 42.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //Kontext
RCūM, 10, 44.2
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //Kontext
RCūM, 10, 48.1
  nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā /Kontext
RCūM, 10, 49.1
  tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /Kontext
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Kontext
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RCūM, 10, 59.4
  svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //Kontext
RCūM, 10, 62.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RCūM, 10, 72.2
  tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //Kontext
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Kontext
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Kontext
RCūM, 10, 85.2
  tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //Kontext
RCūM, 10, 87.2
  tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //Kontext
RCūM, 10, 88.2
  gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ //Kontext
RCūM, 10, 90.2
  sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //Kontext
RCūM, 10, 96.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Kontext
RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Kontext
RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Kontext
RCūM, 10, 100.3
  salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Kontext
RCūM, 10, 102.2
  vasanti te śilādhātau jarāmṛtyujigīṣayā //Kontext
RCūM, 10, 109.2
  elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //Kontext
RCūM, 10, 114.2
  dehalohamayī siddhirdāsī tasya na saṃśayaḥ //Kontext
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Kontext
RCūM, 10, 123.1
  sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /Kontext
RCūM, 10, 123.1
  sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /Kontext
RCūM, 10, 124.2
  tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //Kontext
RCūM, 10, 125.2
  tadbhasma mṛtakāntena samena saha yojitam //Kontext
RCūM, 10, 142.1
  mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /Kontext
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 10, 144.1
  vanotpalaśatenaiva bhāvayet paricūrṇya tat /Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 3.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RCūM, 11, 4.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RCūM, 11, 6.2
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā //Kontext
RCūM, 11, 6.2
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā //Kontext
RCūM, 11, 7.2
  gandhakatvaṃ ca prāptā gandho'bhūtsaviṣastataḥ //Kontext
RCūM, 11, 9.2
  evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //Kontext
RCūM, 11, 12.1
  tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /Kontext
RCūM, 11, 16.2
  aratnimātre vastre tadviprakīrya viveṣṭya tat //Kontext
RCūM, 11, 16.2
  aratnimātre vastre tadviprakīrya viveṣṭya tat //Kontext
RCūM, 11, 18.2
  tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //Kontext
RCūM, 11, 19.2
  aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //Kontext
RCūM, 11, 25.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /Kontext
RCūM, 11, 31.1
  gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /Kontext
RCūM, 11, 33.1
  tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RCūM, 11, 39.2
  granthavistārabhītyā te likhitā na mayā khalu //Kontext
RCūM, 11, 40.2
  rasoparasaloheṣu tadevātra nigadyate //Kontext
RCūM, 11, 44.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RCūM, 11, 45.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Kontext
RCūM, 11, 51.3
  phullatuvarī proktā lepācchīghraṃ caredayaḥ //Kontext
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Kontext
RCūM, 11, 61.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /Kontext
RCūM, 11, 62.2
  sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca /Kontext
RCūM, 11, 62.3
  nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //Kontext
RCūM, 11, 69.2
  tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RCūM, 11, 71.2
  varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //Kontext
RCūM, 11, 72.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Kontext
RCūM, 11, 75.1
  sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /Kontext
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Kontext
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā carācarasaṃjñikā //Kontext
RCūM, 11, 101.2
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Kontext
RCūM, 11, 104.1
  tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /Kontext
RCūM, 11, 105.2
  śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā //Kontext
RCūM, 11, 107.2
  prathamo'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RCūM, 11, 108.1
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /Kontext
RCūM, 11, 114.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Kontext
RCūM, 12, 5.3
  pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //Kontext
RCūM, 12, 22.1
  tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /Kontext
RCūM, 12, 24.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Kontext
RCūM, 12, 40.0
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //Kontext
RCūM, 12, 41.2
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Kontext
RCūM, 12, 44.1
  jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /Kontext
RCūM, 12, 44.2
  śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /Kontext
RCūM, 12, 59.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RCūM, 12, 59.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RCūM, 12, 62.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //Kontext
RCūM, 12, 63.2
  durmelā rasarājena naikatvaṃ yāti tena sā //Kontext
RCūM, 12, 63.2
  durmelā rasarājena naikatvaṃ yāti tena //Kontext
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Kontext
RCūM, 14, 3.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RCūM, 14, 5.2
  abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RCūM, 14, 6.2
  dhāraṇādeva tat kuryāccharīram ajarāmaram //Kontext
RCūM, 14, 7.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Kontext
RCūM, 14, 8.1
  rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /Kontext
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Kontext
RCūM, 14, 12.2
  svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /Kontext
RCūM, 14, 13.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //Kontext
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Kontext
RCūM, 14, 28.1
  himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /Kontext
RCūM, 14, 28.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Kontext
RCūM, 14, 37.1
  triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /Kontext
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Kontext
RCūM, 14, 40.1
  mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /Kontext
RCūM, 14, 44.1
  utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /Kontext
RCūM, 14, 44.2
  viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //Kontext
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Kontext
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Kontext
RCūM, 14, 66.2
  śulbatulyena sūtena balinā tatsamena ca //Kontext
RCūM, 14, 67.1
  tadardhāṃśena tālena śilayā ca tadardhayā /Kontext
RCūM, 14, 67.1
  tadardhāṃśena tālena śilayā ca tadardhayā /Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Kontext
RCūM, 14, 74.1
  tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /Kontext
RCūM, 14, 74.3
  liptapādāṃśasūtāni tasmin kalke nigūhayet //Kontext
RCūM, 14, 76.2
  etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ //Kontext
RCūM, 14, 78.2
  hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /Kontext
RCūM, 14, 78.3
  yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //Kontext
RCūM, 14, 81.2
  namate bhaṅguraṃ yattat kharaloham udāhṛtam //Kontext
RCūM, 14, 82.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Kontext
RCūM, 14, 84.2
  nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam //Kontext
RCūM, 14, 88.2
  cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //Kontext
RCūM, 14, 89.2
  satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //Kontext
RCūM, 14, 90.2
  tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam //Kontext
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 95.2
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Kontext
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Kontext
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Kontext
RCūM, 14, 108.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Kontext
RCūM, 14, 111.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Kontext
RCūM, 14, 118.1
  tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /Kontext
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Kontext
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Kontext
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Kontext
RCūM, 14, 130.1
  aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /Kontext
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Kontext
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Kontext
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Kontext
RCūM, 14, 144.1
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /Kontext
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Kontext
RCūM, 14, 149.1
  bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /Kontext
RCūM, 14, 153.1
  raktaṃ tajjāyate bhasma kapotacchāyameva ca /Kontext
RCūM, 14, 154.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RCūM, 14, 157.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Kontext
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti matā //Kontext
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RCūM, 14, 169.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Kontext
RCūM, 14, 173.2
  vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //Kontext
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Kontext
RCūM, 14, 179.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Kontext
RCūM, 14, 181.1
  tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /Kontext
RCūM, 14, 184.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam //Kontext
RCūM, 14, 187.1
  tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RCūM, 14, 189.2
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //Kontext
RCūM, 14, 193.1
  krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 14, 202.2
  ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //Kontext
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Kontext
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Kontext
RCūM, 14, 204.1
  tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /Kontext
RCūM, 14, 205.1
  tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /Kontext
RCūM, 14, 210.1
  tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /Kontext
RCūM, 14, 212.2
  ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //Kontext
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Kontext
RCūM, 14, 216.2
  goṇyāṃ nikṣipya vidhāya tadanantaram //Kontext
RCūM, 14, 220.1
  tenāśu recitastriṃśadvārāṇi tadanantaram /Kontext
RCūM, 14, 220.1
  tenāśu recitastriṃśadvārāṇi tadanantaram /Kontext
RCūM, 14, 223.2
  tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //Kontext
RCūM, 14, 224.2
  kāñjikena tatastena kalkena parimardayet //Kontext
RCūM, 14, 225.1
  rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /Kontext
RCūM, 14, 225.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //Kontext
RCūM, 14, 225.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //Kontext
RCūM, 14, 227.1
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /Kontext
RCūM, 14, 228.1
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /Kontext
RCūM, 15, 5.2
  kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //Kontext
RCūM, 15, 7.1
  taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /Kontext
RCūM, 15, 7.2
  srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //Kontext
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Kontext
RCūM, 15, 9.2
  śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //Kontext
RCūM, 15, 10.1
  amartyā nirjarāstena saṃjātās tridaśottamāḥ /Kontext
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Kontext
RCūM, 15, 11.2
  sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //Kontext
RCūM, 15, 13.1
  īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 15, 14.2
  apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //Kontext
RCūM, 15, 15.1
  tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /Kontext
RCūM, 15, 15.2
  ānīyate sa vijñeyaḥ pārado gadapāradaḥ //Kontext
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Kontext
RCūM, 15, 23.1
  doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /Kontext
RCūM, 15, 24.2
  kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //Kontext
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Kontext
RCūM, 15, 27.2
  sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //Kontext
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Kontext
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RCūM, 15, 42.2
  rasasya kurute vīryaśaityaṃ tadvīryanāśanam //Kontext
RCūM, 15, 52.1
  svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /Kontext
RCūM, 15, 55.2
  ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //Kontext
RCūM, 15, 60.2
  rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //Kontext
RCūM, 16, 2.2
  toṣitastena gaurīśo jagattritayadānataḥ //Kontext
RCūM, 16, 3.2
  bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //Kontext
RCūM, 16, 5.2
  taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //Kontext
RCūM, 16, 7.2
  utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //Kontext
RCūM, 16, 15.2
  tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //Kontext
RCūM, 16, 16.2
  tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam //Kontext
RCūM, 16, 18.1
  tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /Kontext
RCūM, 16, 19.1
  taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam /Kontext
RCūM, 16, 20.2
  tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //Kontext
RCūM, 16, 21.1
  tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /Kontext
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Kontext
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Kontext
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Kontext
RCūM, 16, 34.2
  ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //Kontext
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Kontext
RCūM, 16, 36.0
  valipalitavihīnaḥ so'pi rogādvihīnaḥ //Kontext
RCūM, 16, 37.1
  tena tena hi yogena yojanīyo mahārasaḥ /Kontext
RCūM, 16, 37.1
  tena tena hi yogena yojanīyo mahārasaḥ /Kontext
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Kontext
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Kontext
RCūM, 16, 44.2
  nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //Kontext
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Kontext
RCūM, 16, 52.2
  sa pātrastho'gnisaṃtapto na gacchati kathañcana //Kontext
RCūM, 16, 53.1
  sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /Kontext
RCūM, 16, 53.1
  sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /Kontext
RCūM, 16, 53.2
  so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //Kontext
RCūM, 16, 55.2
  sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ //Kontext
RCūM, 16, 57.2
  māsena kurute dehaṃ tacchatāyuṣajīvinam //Kontext
RCūM, 16, 61.2
  drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet //Kontext
RCūM, 16, 65.1
  rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /Kontext
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Kontext
RCūM, 16, 71.2
  śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //Kontext
RCūM, 16, 72.3
  śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //Kontext
RCūM, 16, 75.2
  jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //Kontext
RCūM, 16, 88.1
  jāraṇājjāyate tena drutamāṇikyasannibhaḥ /Kontext
RCūM, 16, 92.2
  uttarottaratastasya guṇaḥ keneha varṇyate /Kontext
RCūM, 3, 14.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Kontext
RCūM, 3, 15.2
  anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ //Kontext
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext
RCūM, 3, 17.1
  kīrtitā sadā sthūladravyāṇāṃ gālane hitā /Kontext
RCūM, 3, 20.1
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /Kontext
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Kontext
RCūM, 3, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Kontext
RCūM, 3, 26.2
  sa syādamṛtahastavān //Kontext
RCūM, 3, 29.1
  bhūtavigrahamantrajñāste yojyā nidhisādhane /Kontext
RCūM, 3, 30.1
  bhūtatrāsanavidyāśca te yojyāḥ balisādhane /Kontext
RCūM, 3, 32.1
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /Kontext
RCūM, 3, 33.1
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /Kontext
RCūM, 3, 35.1
  mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /Kontext
RCūM, 4, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //Kontext
RCūM, 4, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Kontext
RCūM, 4, 4.2
  dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //Kontext
RCūM, 4, 7.0
  sadravā marditā saiva rasapaṅka iti smṛtaḥ //Kontext
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Kontext
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Kontext
RCūM, 4, 10.2
  bhavetpātanapiṣṭī rasasyottamasiddhidā //Kontext
RCūM, 4, 11.2
  samutthitaṃ hi bahuśaḥ kṛṣṭī hematārayoḥ //Kontext
RCūM, 4, 12.1
  kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /Kontext
RCūM, 4, 14.1
  tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /Kontext
RCūM, 4, 14.2
  nikṣiptā drute svarṇe varṇotkarṣavidhāyinī /Kontext
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 20.1
  tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /Kontext
RCūM, 4, 21.1
  dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RCūM, 4, 24.1
  sāritastena sūtendro vadane vidhṛto nṛṇām /Kontext
RCūM, 4, 27.2
  ekatrāvartitāstena candrārkamiti kathyate //Kontext
RCūM, 4, 30.0
  mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //Kontext
RCūM, 4, 30.0
  mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //Kontext
RCūM, 4, 31.2
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Kontext
RCūM, 4, 33.2
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //Kontext
RCūM, 4, 35.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Kontext
RCūM, 4, 36.3
  pradhmānād vaṅkanālena tattāḍanamudāhṛtam //Kontext
RCūM, 4, 40.2
  kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //Kontext
RCūM, 4, 41.2
  uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Kontext
RCūM, 4, 43.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Kontext
RCūM, 4, 45.1
  śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam /Kontext
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Kontext
RCūM, 4, 51.2
  kusumbhatailataptaṃ tat svarṇam udgariti dhruvam //Kontext
RCūM, 4, 53.1
  mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /Kontext
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ coktotthāpanākhyayā //Kontext
RCūM, 4, 54.1
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /Kontext
RCūM, 4, 55.2
  na tatpuṭasahasreṇa kṣayamāyāti sarvadā //Kontext
RCūM, 4, 57.1
  tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /Kontext
RCūM, 4, 57.2
  sa raso dhātuvādeṣu śasyate na rasāyane //Kontext
RCūM, 4, 66.2
  daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //Kontext
RCūM, 4, 67.2
  dviniṣkapramite tasmin pūrvaproktena bhasmanā //Kontext
RCūM, 4, 70.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi sa /Kontext
RCūM, 4, 71.3
  so'yaṃ śrīsomadevena kathito'tīva niścitam //Kontext
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RCūM, 4, 75.3
  viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ //Kontext
RCūM, 4, 76.2
  sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //Kontext
RCūM, 4, 76.2
  sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //Kontext
RCūM, 4, 77.2
  salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //Kontext
RCūM, 4, 78.1
  taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat /Kontext
RCūM, 4, 79.2
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RCūM, 4, 80.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RCūM, 4, 80.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Kontext
RCūM, 4, 81.2
  agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //Kontext
RCūM, 4, 84.2
  tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //Kontext
RCūM, 4, 85.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //Kontext
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Kontext
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Kontext
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RCūM, 4, 99.2
  jāraṇāya rasendrasya bāhyā drutirucyate //Kontext
RCūM, 4, 101.2
  saṃtiṣṭhate dravākāraṃ drutiḥ parikīrtitā //Kontext
RCūM, 4, 102.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Kontext
RCūM, 4, 103.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Kontext
RCūM, 4, 105.2
  vedhādhikyakaraṃ lohe sāraṇā prakīrtitā //Kontext
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RCūM, 4, 109.2
  suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //Kontext
RCūM, 4, 110.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Kontext
RCūM, 4, 112.2
  prakāśanaṃ ca varṇasya tadudghāṭanamīritam //Kontext
RCūM, 4, 113.2
  bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam //Kontext
RCūM, 4, 116.2
  vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RCūM, 4, 117.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Kontext
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Kontext
RCūM, 5, 4.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Kontext
RCūM, 5, 4.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Kontext
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
RCūM, 5, 5.2
  nirudgārāśmajaś caikastadanyo lohasambhavaḥ //Kontext
RCūM, 5, 12.1
  tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /Kontext
RCūM, 5, 12.2
  tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Kontext
RCūM, 5, 23.1
  kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /Kontext
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 31.1
  kharparaṃ pṛthukaṃ samyak prasare tasya madhyame /Kontext
RCūM, 5, 31.2
  ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Kontext
RCūM, 5, 32.2
  puṭamaucityayogena dīyate tannigadyate //Kontext
RCūM, 5, 33.1
  yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /Kontext
RCūM, 5, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /Kontext
RCūM, 5, 43.2
  amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram //Kontext
RCūM, 5, 51.1
  iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /Kontext
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RCūM, 5, 63.2
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //Kontext
RCūM, 5, 71.2
  tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //Kontext
RCūM, 5, 72.1
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /Kontext
RCūM, 5, 74.2
  bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //Kontext
RCūM, 5, 80.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Kontext
RCūM, 5, 81.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Kontext
RCūM, 5, 82.2
  tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //Kontext
RCūM, 5, 87.1
  adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /Kontext
RCūM, 5, 90.2
  nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //Kontext
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Kontext
RCūM, 5, 97.1
  muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /Kontext
RCūM, 5, 97.2
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Kontext
RCūM, 5, 100.2
  cirādhmānasahā hi mūṣārthamati śasyate /Kontext
RCūM, 5, 100.3
  tadabhāve ca vālmīkī kaulālī samudīryate //Kontext
RCūM, 5, 101.2
  lauhena daṇḍena ca kuṭṭitā sādhāraṇā syātkhalu mūṣikārthe //Kontext
RCūM, 5, 104.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RCūM, 5, 104.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RCūM, 5, 104.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RCūM, 5, 104.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RCūM, 5, 105.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
RCūM, 5, 107.2
  tayā viracitā mūṣā vajradrāvaṇikeritā //Kontext
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Kontext
RCūM, 5, 111.2
  mṛt tayā lepitā mūṣā kṣitikhecaralepitā //Kontext
RCūM, 5, 112.1
  varṇamūṣeti proktā varṇotkarṣe niyujyate /Kontext
RCūM, 5, 115.2
  tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ //Kontext
RCūM, 5, 117.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Kontext
RCūM, 5, 119.1
  aṣṭāṅgulaṃ ca sacchidraṃ syādvṛntākamūṣikā /Kontext
RCūM, 5, 120.2
  sattvānāṃ drāvaṇe śuddhau mūṣā gostanī bhavet //Kontext
RCūM, 5, 122.2
  pakvamūṣeti proktā poṭalyādivipācane //Kontext
RCūM, 5, 123.2
  golamūṣeti proktā satvaraṃ dravyarodhinī //Kontext
RCūM, 5, 124.3
  cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Kontext
RCūM, 5, 126.2
  mūṣā muśalākhyā syāccakrībaddharase hitā //Kontext
RCūM, 5, 127.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //Kontext
RCūM, 5, 128.1
  rājahastasamutsedhā tadardhāyāmavistarā /Kontext
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Kontext
RCūM, 5, 134.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RCūM, 5, 141.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //Kontext
RCūM, 5, 143.1
  dvādaśāṅgulakotsedhā budhne caturaṅgulā /Kontext
RCūM, 5, 154.1
  puṭaṃ bhūmitale yattadvitastidvitayocchrayam /Kontext
RCūM, 5, 154.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RCūM, 5, 155.2
  tad bālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
RCūM, 5, 156.2
  govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Kontext
RCūM, 5, 157.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
RCūM, 5, 158.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RCūM, 5, 159.2
  vālukābhiḥ prataptābhiryatra tadvālukāpuṭam //Kontext
RCūM, 5, 160.2
  upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //Kontext
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RCūM, 9, 11.2
  pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Kontext
RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Kontext
RHT, 10, 3.2
  śreṣṭhaṃ tadaśma śailodakaṃ prāpya //Kontext
RHT, 10, 5.1
  tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /Kontext
RHT, 10, 5.2
  muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya //Kontext
RHT, 10, 6.2
  nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //Kontext
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Kontext
RHT, 11, 2.1
  jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /Kontext
RHT, 11, 5.2
  dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //Kontext
RHT, 11, 9.1
  bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /Kontext
RHT, 12, 5.2
  nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //Kontext
RHT, 12, 5.2
  nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //Kontext
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 14, 1.1
  samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /Kontext
RHT, 14, 1.2
  kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //Kontext
RHT, 14, 3.1
  saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām /Kontext
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Kontext
RHT, 14, 9.3
  jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //Kontext
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Kontext
RHT, 14, 10.2
  nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //Kontext
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Kontext
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Kontext
RHT, 14, 18.2
  triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //Kontext
RHT, 15, 1.2
  hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //Kontext
RHT, 15, 6.2
  prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //Kontext
RHT, 15, 7.2
  vāpo drute suvarṇe drutamāste tadrasaprakhyam //Kontext
RHT, 16, 11.1
  kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /Kontext
RHT, 16, 11.2
  tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //Kontext
RHT, 16, 12.1
  tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /Kontext
RHT, 16, 15.1
  tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /Kontext
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Kontext
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Kontext
RHT, 16, 20.2
  uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya //Kontext
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Kontext
RHT, 16, 22.1
  ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /Kontext
RHT, 16, 24.2
  sarati rasendro vidhinā jñātvā tatkarmakauśalyam //Kontext
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Kontext
RHT, 16, 30.2
  dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //Kontext
RHT, 16, 32.2
  sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca //Kontext
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Kontext
RHT, 18, 7.2
  atividrute ca tasmin vedho'sau kuntavedhena //Kontext
RHT, 18, 8.1
  tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /Kontext
RHT, 18, 11.1
  ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam /Kontext
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Kontext
RHT, 18, 16.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /Kontext
RHT, 18, 16.2
  tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //Kontext
RHT, 18, 16.2
  tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //Kontext
RHT, 18, 18.1
  sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /Kontext
RHT, 18, 19.2
  vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //Kontext
RHT, 18, 21.2
  tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena //Kontext
RHT, 18, 26.2
  tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham //Kontext
RHT, 18, 27.1
  tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /Kontext
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Kontext
RHT, 18, 30.2
  vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //Kontext
RHT, 18, 31.1
  yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca /Kontext
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Kontext
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Kontext
RHT, 18, 32.1
  tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /Kontext
RHT, 18, 34.1
  tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /Kontext
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Kontext
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Kontext
RHT, 18, 40.2
  prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /Kontext
RHT, 18, 40.3
  tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //Kontext
RHT, 18, 50.1
  taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /Kontext
RHT, 18, 52.1
  tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /Kontext
RHT, 18, 55.1
  tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /Kontext
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Kontext
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Kontext
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Kontext
RHT, 18, 63.2
  krāmaṇayogairliptvā puṭitā hemni nirdhmātā //Kontext
RHT, 2, 8.2
  tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //Kontext
RHT, 2, 11.1
  tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Kontext
RHT, 2, 20.2
  deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //Kontext
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Kontext
RHT, 3, 6.1
  yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /Kontext
RHT, 3, 8.1
  tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /Kontext
RHT, 3, 8.2
  vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //Kontext
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Kontext
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Kontext
RHT, 3, 14.2
  cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //Kontext
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Kontext
RHT, 3, 19.1
  taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /Kontext
RHT, 3, 21.2
  tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //Kontext
RHT, 3, 23.1
  sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /Kontext
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Kontext
RHT, 3, 25.1
  cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ /Kontext
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RHT, 4, 4.2
  bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //Kontext
RHT, 4, 5.2
  abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //Kontext
RHT, 4, 6.1
  śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /Kontext
RHT, 4, 11.2
  svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham //Kontext
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Kontext
RHT, 4, 15.2
  niyataṃ garbhadrāvī sa rajyate badhyate caivam //Kontext
RHT, 4, 17.2
  abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //Kontext
RHT, 4, 20.1
  taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /Kontext
RHT, 4, 21.2
  tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //Kontext
RHT, 4, 23.1
  iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /Kontext
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Kontext
RHT, 4, 24.1
  cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /Kontext
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Kontext
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 5, 2.2
  ekībhāvena vinā na jīryate tena kāryā //Kontext
RHT, 5, 6.2
  grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram //Kontext
RHT, 5, 9.2
  tasyoparyādeyā kaṭorikā cāṅgulotsedhā //Kontext
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Kontext
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Kontext
RHT, 5, 13.2
  jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca //Kontext
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Kontext
RHT, 5, 20.1
  abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /Kontext
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Kontext
RHT, 5, 31.2
  pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike //Kontext
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Kontext
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Kontext
RHT, 5, 32.2
  tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //Kontext
RHT, 5, 32.2
  tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //Kontext
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Kontext
RHT, 5, 45.1
  gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat /Kontext
RHT, 5, 48.2
  tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //Kontext
RHT, 5, 50.2
  triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //Kontext
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Kontext
RHT, 5, 52.1
  yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /Kontext
RHT, 5, 54.1
  tailena tena vidhinā svinnā piṣṭī bhavedakhilam /Kontext
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Kontext
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Kontext
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Kontext
RHT, 6, 19.2
  kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //Kontext
RHT, 7, 1.1
  grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /Kontext
RHT, 7, 3.2
  śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Kontext
RHT, 7, 6.1
  tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /Kontext
RHT, 8, 3.1
  atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /Kontext
RHT, 8, 6.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Kontext
RHT, 8, 17.2
  paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //Kontext
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Kontext
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Kontext
RHT, 9, 2.1
  tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /Kontext
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Kontext
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Kontext
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Kontext
RHT, 9, 6.2
  kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //Kontext
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Kontext
RHT, 9, 14.2
  nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //Kontext
RKDh, 1, 1, 12.1
  lohair nivartito yastu taptakhalvaḥ sa ucyate /Kontext
RKDh, 1, 1, 19.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /Kontext
RKDh, 1, 1, 19.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /Kontext
RKDh, 1, 1, 19.3
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ //Kontext
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 21.2
  tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //Kontext
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Kontext
RKDh, 1, 1, 35.2
  yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //Kontext
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Kontext
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Kontext
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Kontext
RKDh, 1, 1, 38.1
  ādadīta tatas tasminnauṣadhāni nidhāpayet /Kontext
RKDh, 1, 1, 45.2
  bhūgarte tat samādhāya cordhvamākīrya vahninā //Kontext
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Kontext
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 58.3
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //Kontext
RKDh, 1, 1, 60.3
  tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //Kontext
RKDh, 1, 1, 61.1
  patanti yena tadyantraṃ siddhasārākhyam īritam /Kontext
RKDh, 1, 1, 63.4
  dravapāto yataḥ proktaṃ paramānandamūrti tat //Kontext
RKDh, 1, 1, 71.6
  sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //Kontext
RKDh, 1, 1, 75.3
  ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam //Kontext
RKDh, 1, 1, 76.4
  bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //Kontext
RKDh, 1, 1, 77.2
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RKDh, 1, 1, 78.2
  haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ //Kontext
RKDh, 1, 1, 97.2
  iṣṭikāyantrametaddhi gandhakaṃ tena jārayet //Kontext
RKDh, 1, 1, 99.2
  sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //Kontext
RKDh, 1, 1, 109.2
  jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ //Kontext
RKDh, 1, 1, 111.3
  taduktaṃ devendragiriṇā /Kontext
RKDh, 1, 1, 126.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Kontext
RKDh, 1, 1, 127.1
  adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /Kontext
RKDh, 1, 1, 128.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RKDh, 1, 1, 130.1
  adho'gniṃ jvālayettatra tat syāt kandukayantrakam /Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RKDh, 1, 1, 178.1
  śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /Kontext
RKDh, 1, 1, 186.2
  pakvamūṣeti proktā sā sarvatra vipācane //Kontext
RKDh, 1, 1, 186.2
  pakvamūṣeti sā proktā sarvatra vipācane //Kontext
RKDh, 1, 1, 194.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
RKDh, 1, 1, 195.2
  golamūṣeti proktā satvaraṃ dravarūpiṇī //Kontext
RKDh, 1, 1, 219.1
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /Kontext
RKDh, 1, 2, 9.2
  bakagalasamānaṃ syādvakranālaṃ taducyate //Kontext
RKDh, 1, 2, 19.1
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /Kontext
RKDh, 1, 2, 21.1
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /Kontext
RKDh, 1, 2, 23.2
  te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /Kontext
RKDh, 1, 2, 23.3
  bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /Kontext
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Kontext
RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Kontext
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Kontext
RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RMañj, 1, 22.2
  mardayettaṃ tathā khalve jambīrotthadravairdinam //Kontext
RMañj, 1, 30.2
  tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam //Kontext
RMañj, 1, 33.2
  athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //Kontext
RMañj, 1, 37.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
RMañj, 2, 2.1
  brahmahā sa durācārī mama drohī maheśvari /Kontext
RMañj, 2, 3.1
  prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /Kontext
RMañj, 2, 3.2
  saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //Kontext
RMañj, 2, 4.1
  rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet /Kontext
RMañj, 2, 12.1
  ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /Kontext
RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Kontext
RMañj, 2, 15.2
  ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //Kontext
RMañj, 2, 29.2
  sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet /Kontext
RMañj, 2, 29.2
  sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet /Kontext
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Kontext
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Kontext
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Kontext
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Kontext
RMañj, 2, 44.2
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ //Kontext
RMañj, 2, 48.1
  mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /Kontext
RMañj, 2, 49.1
  gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /Kontext
RMañj, 2, 53.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Kontext
RMañj, 2, 62.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RMañj, 3, 5.1
  dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /Kontext
RMañj, 3, 8.2
  tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet //Kontext
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Kontext
RMañj, 3, 13.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //Kontext
RMañj, 3, 14.0
  tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //Kontext
RMañj, 3, 17.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Kontext
RMañj, 3, 18.1
  rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ /Kontext
RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Kontext
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Kontext
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Kontext
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Kontext
RMañj, 3, 32.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RMañj, 3, 33.1
  vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /Kontext
RMañj, 3, 33.2
  hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //Kontext
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Kontext
RMañj, 3, 41.2
  taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //Kontext
RMañj, 3, 42.2
  bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /Kontext
RMañj, 3, 42.3
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ //Kontext
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RMañj, 3, 65.1
  yadoparasabhāvo'sti rase tatsattvayojanam /Kontext
RMañj, 3, 65.2
  kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //Kontext
RMañj, 3, 68.1
  muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /Kontext
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Kontext
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Kontext
RMañj, 3, 90.2
  rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ //Kontext
RMañj, 3, 102.2
  cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //Kontext
RMañj, 4, 11.1
  samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RMañj, 4, 13.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Kontext
RMañj, 4, 20.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam //Kontext
RMañj, 4, 22.1
  brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /Kontext
RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Kontext
RMañj, 5, 2.2
  taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //Kontext
RMañj, 5, 2.2
  taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //Kontext
RMañj, 5, 9.2
  taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //Kontext
RMañj, 5, 13.1
  tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /Kontext
RMañj, 5, 15.1
  hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /Kontext
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Kontext
RMañj, 5, 39.2
  śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Kontext
RMañj, 5, 39.2
  sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Kontext
RMañj, 5, 40.2
  tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //Kontext
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Kontext
RMañj, 5, 42.2
  puṭet punaḥ samuddhṛtya tenaiva parimardayet //Kontext
RMañj, 5, 45.2
  sthūlāgrayā lohadarvyā śanaistad avacālayet //Kontext
RMañj, 5, 48.1
  vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /Kontext
RMañj, 5, 50.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Kontext
RMañj, 5, 54.2
  rajastadvastragalitaṃ nīre tarati haṃsavat //Kontext
RMañj, 5, 56.2
  kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /Kontext
RMañj, 5, 57.2
  taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //Kontext
RMañj, 5, 58.1
  tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /Kontext
RMañj, 5, 59.1
  trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /Kontext
RMañj, 5, 61.1
  lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /Kontext
RMañj, 5, 68.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Kontext
RMañj, 6, 2.1
  yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam /Kontext
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Kontext
RMañj, 6, 4.2
  tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //Kontext
RMañj, 6, 4.2
  tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //Kontext
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Kontext
RMañj, 6, 13.2
  gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //Kontext
RMañj, 6, 14.1
  sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /Kontext
RMañj, 6, 19.2
  vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //Kontext
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext
RMañj, 6, 37.2
  varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //Kontext
RMañj, 6, 38.1
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /Kontext
RMañj, 6, 43.2
  ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //Kontext
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Kontext
RMañj, 6, 48.2
  aṅgulyardhapramāṇena pacettatsikatāhvaye //Kontext
RMañj, 6, 49.1
  yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /Kontext
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Kontext
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Kontext
RMañj, 6, 68.2
  pūrayetkupikāṃ tena mudrayitvā viśoṣayet //Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 83.1
  tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /Kontext
RMañj, 6, 96.1
  tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /Kontext
RMañj, 6, 100.1
  tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /Kontext
RMañj, 6, 107.1
  bhojanecchā yadā tasya jāyate rogiṇastadā /Kontext
RMañj, 6, 114.2
  tattadrogānupānena sarvarogeṣu yojayet //Kontext
RMañj, 6, 114.2
  tattadrogānupānena sarvarogeṣu yojayet //Kontext
RMañj, 6, 125.2
  kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /Kontext
RMañj, 6, 125.2
  kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /Kontext
RMañj, 6, 131.2
  tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //Kontext
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Kontext
RMañj, 6, 179.2
  vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //Kontext
RMañj, 6, 185.2
  dinaṃ gharme vimardyātha golikāṃ tasya yojayet //Kontext
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Kontext
RMañj, 6, 187.1
  sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /Kontext
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Kontext
RMañj, 6, 201.1
  viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /Kontext
RMañj, 6, 210.1
  droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam /Kontext
RMañj, 6, 213.2
  khalve saṃmardayettattu śuṣkavastreṇa gālayet //Kontext
RMañj, 6, 226.2
  tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //Kontext
RMañj, 6, 227.2
  tailinyo vaṭakāstāsu sarvamekatra cūrṇayet //Kontext
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Kontext
RMañj, 6, 236.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
RMañj, 6, 244.1
  paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /Kontext
RMañj, 6, 244.2
  gharṣayed bahudhā tattu yāvatkajjalikā bhavet //Kontext
RMañj, 6, 249.2
  tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā //Kontext
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Kontext
RMañj, 6, 258.2
  cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //Kontext
RMañj, 6, 260.2
  tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet //Kontext
RMañj, 6, 304.1
  dinaikaṃ mardayettattu punargandhaṃ ca mardayet /Kontext
RMañj, 6, 306.2
  gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //Kontext
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Kontext
RMañj, 6, 333.2
  arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //Kontext
RMañj, 6, 334.1
  ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /Kontext
RMañj, 6, 342.3
  gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //Kontext
RPSudh, 1, 5.2
  tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //Kontext
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Kontext
RPSudh, 1, 14.2
  tatrāgatā kūpamavekṣamāṇā nivartitā mahatā javena //Kontext
RPSudh, 1, 17.1
  tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā /Kontext
RPSudh, 1, 23.1
  svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /Kontext
RPSudh, 1, 29.2
  teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /Kontext
RPSudh, 1, 33.1
  kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /Kontext
RPSudh, 1, 33.1
  kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /Kontext
RPSudh, 1, 35.0
  tridinaṃ svedayetsamyak svedanaṃ tadudīritam //Kontext
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Kontext
RPSudh, 1, 40.1
  sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /Kontext
RPSudh, 1, 41.0
  uṣṇakāṃjikatoyena kṣālayet tadanantaram //Kontext
RPSudh, 1, 44.2
  svarūpasya vināśena mūrcchanaṃ tadihocyate /Kontext
RPSudh, 1, 48.2
  ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate /Kontext
RPSudh, 1, 50.2
  amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet //Kontext
RPSudh, 1, 51.1
  lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /Kontext
RPSudh, 1, 53.1
  tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam /Kontext
RPSudh, 1, 54.1
  ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam /Kontext
RPSudh, 1, 56.2
  tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //Kontext
RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Kontext
RPSudh, 1, 81.1
  tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /Kontext
RPSudh, 1, 84.1
  culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /Kontext
RPSudh, 1, 95.2
  tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //Kontext
RPSudh, 1, 99.1
  tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /Kontext
RPSudh, 1, 99.1
  tena bandhatvamāyāti bāhyā kathyate drutiḥ /Kontext
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Kontext
RPSudh, 1, 104.1
  sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham /Kontext
RPSudh, 1, 106.2
  jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //Kontext
RPSudh, 1, 108.1
  sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /Kontext
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Kontext
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Kontext
RPSudh, 1, 122.1
  mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā /Kontext
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Kontext
RPSudh, 1, 129.1
  tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /Kontext
RPSudh, 1, 145.1
  śītībhūte tamuttārya lepavedhaśca kathyate /Kontext
RPSudh, 1, 146.1
  vidhyate tena sahasā kṣepavedhaḥ sa kathyate /Kontext
RPSudh, 1, 146.1
  vidhyate tena sahasā kṣepavedhaḥ sa kathyate /Kontext
RPSudh, 1, 148.2
  dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //Kontext
RPSudh, 1, 149.2
  tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //Kontext
RPSudh, 1, 156.2
  tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //Kontext
RPSudh, 10, 10.1
  pātinī kathyate saiva vahnimitrā prakīrtitā /Kontext
RPSudh, 10, 11.1
  tayā yā racitā mūṣā yogamūṣeti kathyate /Kontext
RPSudh, 10, 12.2
  tanmṛdā racitā mūṣā gāramūṣeti kathyate //Kontext
RPSudh, 10, 13.1
  vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /Kontext
RPSudh, 10, 13.3
  kathitā varamūṣā yāmaṃ vahniṃ saheta vai //Kontext
RPSudh, 10, 15.1
  turīpuṣpakasīsābhyāṃ lepitā ca mūṣikā /Kontext
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Kontext
RPSudh, 10, 23.2
  satvānāṃ drāvaṇe śuddhau mūṣā gostanī bhavet //Kontext
RPSudh, 10, 25.2
  pakvamūṣeti proktā satvaradravyaśodhinī //Kontext
RPSudh, 10, 26.2
  mahāmūṣeti proktā satvaradravyaśodhinī //Kontext
RPSudh, 10, 27.2
  mañjūṣākāramūṣā kathitā rasamāraṇe //Kontext
RPSudh, 10, 28.2
  garbhamūṣā tu jñeyā pāradasya nibandhinī //Kontext
RPSudh, 10, 29.2
  mūṣā musalākhyā syāccakrībaddharase hitā //Kontext
RPSudh, 10, 33.1
  prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /Kontext
RPSudh, 10, 34.1
  pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /Kontext
RPSudh, 10, 36.2
  tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //Kontext
RPSudh, 10, 37.3
  pātālakoṣṭhikā tu mṛdusattvasya pātanī //Kontext
RPSudh, 10, 40.1
  vitastipramitotsedhā budhne caturaṃgulā /Kontext
RPSudh, 10, 41.2
  chagaṇānāṃ sahasreṇa pūrayettamanantaram //Kontext
RPSudh, 10, 42.1
  auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /Kontext
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Kontext
RPSudh, 10, 50.3
  tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ //Kontext
RPSudh, 10, 51.2
  upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //Kontext
RPSudh, 10, 52.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Kontext
RPSudh, 2, 11.1
  baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /Kontext
RPSudh, 2, 14.2
  gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //Kontext
RPSudh, 2, 25.1
  tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet /Kontext
RPSudh, 2, 42.1
  kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /Kontext
RPSudh, 2, 52.1
  palāśabījasya tathā tatprasūnarasena hi /Kontext
RPSudh, 2, 57.1
  śivayormelanaṃ samyak tasya haste bhaviṣyati /Kontext
RPSudh, 2, 58.0
  kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //Kontext
RPSudh, 2, 60.1
  tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate /Kontext
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Kontext
RPSudh, 2, 61.2
  pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet //Kontext
RPSudh, 2, 71.2
  tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //Kontext
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Kontext
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Kontext
RPSudh, 2, 77.2
  triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //Kontext
RPSudh, 2, 85.2
  aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā //Kontext
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Kontext
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Kontext
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Kontext
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Kontext
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Kontext
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 3, 23.2
  rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //Kontext
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Kontext
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Kontext
RPSudh, 3, 29.2
  sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //Kontext
RPSudh, 3, 30.1
  upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /Kontext
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Kontext
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Kontext
RPSudh, 3, 41.2
  bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi //Kontext
RPSudh, 3, 44.1
  sannipātaharā tu pañcakolena saṃyutā /Kontext
RPSudh, 3, 48.2
  āruṣkareṇa sahitā tu sidhmavināśinī //Kontext
RPSudh, 3, 51.1
  cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /Kontext
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Kontext
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Kontext
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Kontext
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Kontext
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Kontext
RPSudh, 3, 57.1
  tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /Kontext
RPSudh, 3, 58.1
  jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām /Kontext
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Kontext
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Kontext
RPSudh, 3, 65.2
  loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //Kontext
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Kontext
RPSudh, 4, 6.2
  dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam //Kontext
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Kontext
RPSudh, 4, 9.1
  patrāṇi lepayettena kalkenātha prayatnataḥ /Kontext
RPSudh, 4, 10.1
  madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ /Kontext
RPSudh, 4, 18.3
  tadbhasma puratoyena daradena samanvitam /Kontext
RPSudh, 4, 22.2
  kailāsaśikharājjātaṃ sahajaṃ tadudīritam //Kontext
RPSudh, 4, 23.1
  rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /Kontext
RPSudh, 4, 23.3
  tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //Kontext
RPSudh, 4, 24.2
  tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //Kontext
RPSudh, 4, 28.2
  mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset //Kontext
RPSudh, 4, 32.1
  viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /Kontext
RPSudh, 4, 35.2
  nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //Kontext
RPSudh, 4, 37.2
  kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //Kontext
RPSudh, 4, 38.2
  vimardya nimbutoyena tāni patrāṇi lepayet //Kontext
RPSudh, 4, 39.2
  pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate //Kontext
RPSudh, 4, 40.2
  tālakena tadardhena śilayā ca tadardhayā //Kontext
RPSudh, 4, 40.2
  tālakena tadardhena śilayā ca tadardhayā //Kontext
RPSudh, 4, 45.0
  tatsamāṃśasya gaṃdhasya pāradasya samasya ca //Kontext
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Kontext
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Kontext
RPSudh, 4, 48.1
  tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /Kontext
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Kontext
RPSudh, 4, 53.1
  śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /Kontext
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Kontext
RPSudh, 4, 59.2
  tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //Kontext
RPSudh, 4, 59.2
  tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //Kontext
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Kontext
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Kontext
RPSudh, 4, 62.2
  suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //Kontext
RPSudh, 4, 79.2
  yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //Kontext
RPSudh, 4, 87.2
  tasyopari ca patrāṇi samāni parito nyaset //Kontext
RPSudh, 4, 98.1
  patrāṇyālepayettena tataḥ saṃpuṭake nyaset /Kontext
RPSudh, 4, 105.0
  nikṣiptā kāṃjike kṛṣṇā smṛtā kākatuṇḍikā //Kontext
RPSudh, 4, 108.2
  pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //Kontext
RPSudh, 4, 110.2
  kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //Kontext
RPSudh, 4, 111.2
  jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RPSudh, 4, 114.1
  lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /Kontext
RPSudh, 4, 114.2
  tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam //Kontext
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Kontext
RPSudh, 5, 1.2
  teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //Kontext
RPSudh, 5, 1.2
  teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //Kontext
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Kontext
RPSudh, 5, 9.2
  sevitaṃ tatprakurute kṣayarogasamudbhavam //Kontext
RPSudh, 5, 41.1
  paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān /Kontext
RPSudh, 5, 42.2
  tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //Kontext
RPSudh, 5, 48.1
  nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā /Kontext
RPSudh, 5, 50.1
  dhātrīpatrarasenāpi tasyāḥ phalarasena vā /Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī bhavet khalu //Kontext
RPSudh, 5, 82.2
  gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe //Kontext
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Kontext
RPSudh, 5, 93.1
  tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ /Kontext
RPSudh, 5, 96.1
  piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam /Kontext
RPSudh, 5, 103.2
  guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //Kontext
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Kontext
RPSudh, 5, 109.2
  udake ca vilīyeta tacchuddhaṃ ca vidhīyate //Kontext
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Kontext
RPSudh, 5, 118.2
  noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //Kontext
RPSudh, 5, 121.2
  tena svargamayī siddhirarjitā nātra saṃśayaḥ //Kontext
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Kontext
RPSudh, 6, 4.1
  nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /Kontext
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Kontext
RPSudh, 6, 10.2
  susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //Kontext
RPSudh, 6, 11.2
  yā lepitā śvetavastre raṅgabandhakarī hi //Kontext
RPSudh, 6, 14.2
  kuṣṭharogaharā tu pārade bījadhāriṇī //Kontext
RPSudh, 6, 15.3
  tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate //Kontext
RPSudh, 6, 17.1
  kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /Kontext
RPSudh, 6, 32.1
  pītavarṇo bhavedyastu sa cokto'malasārakaḥ /Kontext
RPSudh, 6, 32.2
  rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate //Kontext
RPSudh, 6, 33.1
  lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 6, 36.1
  bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ /Kontext
RPSudh, 6, 43.1
  tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /Kontext
RPSudh, 6, 43.1
  tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /Kontext
RPSudh, 6, 49.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //Kontext
RPSudh, 6, 50.2
  tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //Kontext
RPSudh, 6, 51.2
  tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //Kontext
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Kontext
RPSudh, 6, 57.1
  caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /Kontext
RPSudh, 6, 57.2
  yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //Kontext
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Kontext
RPSudh, 6, 64.1
  śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /Kontext
RPSudh, 6, 71.2
  māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //Kontext
RPSudh, 6, 72.2
  śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //Kontext
RPSudh, 6, 73.0
  pādonaṭaṅkabhārā yā kathyate kaniṣṭhikā //Kontext
RPSudh, 6, 77.2
  carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //Kontext
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Kontext
RPSudh, 7, 3.1
  padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /Kontext
RPSudh, 7, 5.2
  māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate //Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Kontext
RPSudh, 7, 18.2
  doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //Kontext
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Kontext
RPSudh, 7, 21.2
  teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //Kontext
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Kontext
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Kontext
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Kontext
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Kontext
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Kontext
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Kontext
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Kontext
RPSudh, 7, 31.1
  vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /Kontext
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Kontext
RPSudh, 7, 34.2
  viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /Kontext
RPSudh, 7, 36.2
  dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Kontext
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Kontext
RPSudh, 7, 63.1
  varṇena ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /Kontext
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Kontext
RPSudh, 7, 66.1
  ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /Kontext
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Kontext
RRÅ, R.kh., 1, 6.2
  sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām //Kontext
RRÅ, R.kh., 1, 6.2
  sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām //Kontext
RRÅ, R.kh., 1, 9.2
  mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //Kontext
RRÅ, R.kh., 1, 20.1
  tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /Kontext
RRÅ, R.kh., 1, 20.1
  tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /Kontext
RRÅ, R.kh., 1, 22.3
  tattallokahitārthāya prakaṭīkriyate 'dhunā //Kontext
RRÅ, R.kh., 1, 22.3
  tattallokahitārthāya prakaṭīkriyate 'dhunā //Kontext
RRÅ, R.kh., 1, 24.2
  baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /Kontext
RRÅ, R.kh., 1, 24.2
  baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /Kontext
RRÅ, R.kh., 1, 24.3
  so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //Kontext
RRÅ, R.kh., 1, 25.1
  yadanyatra tadatrāsti yadatrāsti na tatkvacit /Kontext
RRÅ, R.kh., 1, 25.1
  yadanyatra tadatrāsti yadatrāsti na tatkvacit /Kontext
RRÅ, R.kh., 1, 25.2
  rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ /Kontext
RRÅ, R.kh., 1, 26.2
  yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk //Kontext
RRÅ, R.kh., 2, 4.1
  mardayettaptakhalve taṃ jambīrotthadravairdinam /Kontext
RRÅ, R.kh., 2, 10.3
  tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //Kontext
RRÅ, R.kh., 2, 14.1
  taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /Kontext
RRÅ, R.kh., 2, 21.2
  taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //Kontext
RRÅ, R.kh., 2, 22.2
  tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe //Kontext
RRÅ, R.kh., 2, 23.2
  taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet //Kontext
RRÅ, R.kh., 2, 29.2
  saptadhā sūtakaṃ tena kuryāddhamanam utthitam //Kontext
RRÅ, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Kontext
RRÅ, R.kh., 2, 32.2
  dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram //Kontext
RRÅ, R.kh., 2, 34.2
  taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet //Kontext
RRÅ, R.kh., 2, 37.1
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Kontext
RRÅ, R.kh., 2, 37.2
  puṭayedbhūdhare yantre dinānte taṃ samuddharet //Kontext
RRÅ, R.kh., 2, 38.2
  dinaikaṃ tena kalkena vastre liptvā ca vartikām //Kontext
RRÅ, R.kh., 2, 39.1
  vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /Kontext
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Kontext
RRÅ, R.kh., 2, 40.1
  kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /Kontext
RRÅ, R.kh., 2, 40.2
  dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //Kontext
RRÅ, R.kh., 2, 41.1
  mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /Kontext
RRÅ, R.kh., 2, 41.1
  mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /Kontext
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Kontext
RRÅ, R.kh., 2, 45.1
  śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /Kontext
RRÅ, R.kh., 3, 2.1
  brahmahā sa durācāro mama drohī maheśvari /Kontext
RRÅ, R.kh., 3, 3.2
  tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet //Kontext
RRÅ, R.kh., 3, 4.2
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //Kontext
RRÅ, R.kh., 3, 5.1
  tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /Kontext
RRÅ, R.kh., 3, 7.2
  taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //Kontext
RRÅ, R.kh., 3, 10.1
  mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /Kontext
RRÅ, R.kh., 3, 11.1
  grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /Kontext
RRÅ, R.kh., 3, 18.2
  tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /Kontext
RRÅ, R.kh., 3, 20.2
  taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //Kontext
RRÅ, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Kontext
RRÅ, R.kh., 3, 24.2
  peṣayedravidugdhena tena mūṣāṃ pralepayet //Kontext
RRÅ, R.kh., 3, 25.2
  tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 3, 27.1
  piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /Kontext
RRÅ, R.kh., 3, 27.2
  marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //Kontext
RRÅ, R.kh., 3, 28.2
  mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet //Kontext
RRÅ, R.kh., 3, 30.1
  yāvat khoṭo bhavettattadrodhayellauhasampuṭe /Kontext
RRÅ, R.kh., 3, 30.1
  yāvat khoṭo bhavettattadrodhayellauhasampuṭe /Kontext
RRÅ, R.kh., 3, 31.1
  kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /Kontext
RRÅ, R.kh., 3, 31.2
  tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //Kontext
RRÅ, R.kh., 3, 42.2
  taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //Kontext
RRÅ, R.kh., 4, 2.1
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /Kontext
RRÅ, R.kh., 4, 6.1
  ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet /Kontext
RRÅ, R.kh., 4, 6.2
  sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //Kontext
RRÅ, R.kh., 4, 6.2
  sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //Kontext
RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Kontext
RRÅ, R.kh., 4, 9.2
  tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //Kontext
RRÅ, R.kh., 4, 11.1
  kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /Kontext
RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Kontext
RRÅ, R.kh., 4, 16.1
  jayantyā mardayed drāvair dinaikaṃ tattu golakam /Kontext
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Kontext
RRÅ, R.kh., 4, 19.1
  taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /Kontext
RRÅ, R.kh., 4, 23.1
  tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /Kontext
RRÅ, R.kh., 4, 23.1
  tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /Kontext
RRÅ, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Kontext
RRÅ, R.kh., 4, 32.2
  stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //Kontext
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu //Kontext
RRÅ, R.kh., 4, 44.1
  yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /Kontext
RRÅ, R.kh., 4, 46.2
  mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //Kontext
RRÅ, R.kh., 4, 48.1
  sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /Kontext
RRÅ, R.kh., 4, 49.2
  pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //Kontext
RRÅ, R.kh., 4, 49.2
  pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //Kontext
RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Kontext
RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Kontext
RRÅ, R.kh., 4, 54.1
  rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā /Kontext
RRÅ, R.kh., 4, 54.2
  mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Kontext
RRÅ, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ rākṣasī śastrakṛtādibhiryā //Kontext
RRÅ, R.kh., 5, 5.2
  tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet //Kontext
RRÅ, R.kh., 5, 8.1
  tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /Kontext
RRÅ, R.kh., 5, 11.1
  trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /Kontext
RRÅ, R.kh., 5, 11.2
  ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RRÅ, R.kh., 5, 12.2
  bhasmībhavati tadvajraṃ vajravatkurute tanum //Kontext
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Kontext
RRÅ, R.kh., 5, 19.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Kontext
RRÅ, R.kh., 5, 20.1
  rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ /Kontext
RRÅ, R.kh., 5, 20.2
  trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //Kontext
RRÅ, R.kh., 5, 25.2
  secayettāni pratyekaṃ saptarātreṇa śudhyati //Kontext
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Kontext
RRÅ, R.kh., 5, 36.1
  striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /Kontext
RRÅ, R.kh., 5, 36.1
  striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /Kontext
RRÅ, R.kh., 5, 36.1
  striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /Kontext
RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Kontext
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Kontext
RRÅ, R.kh., 5, 39.3
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //Kontext
RRÅ, R.kh., 5, 40.0
  pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ //Kontext
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Kontext
RRÅ, R.kh., 6, 4.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Kontext
RRÅ, R.kh., 6, 5.2
  sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //Kontext
RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Kontext
RRÅ, R.kh., 6, 8.1
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /Kontext
RRÅ, R.kh., 6, 16.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RRÅ, R.kh., 6, 17.2
  tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //Kontext
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Kontext
RRÅ, R.kh., 6, 26.1
  taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /Kontext
RRÅ, R.kh., 6, 26.2
  ūrdhvapātraṃ nirūpyātha secayedamlakena tat //Kontext
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Kontext
RRÅ, R.kh., 6, 27.2
  piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //Kontext
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Kontext
RRÅ, R.kh., 7, 10.2
  saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //Kontext
RRÅ, R.kh., 7, 13.2
  dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Kontext
RRÅ, R.kh., 7, 25.2
  tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet //Kontext
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Kontext
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Kontext
RRÅ, R.kh., 7, 32.2
  tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //Kontext
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Kontext
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Kontext
RRÅ, R.kh., 8, 13.2
  nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt //Kontext
RRÅ, R.kh., 8, 20.2
  tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam //Kontext
RRÅ, R.kh., 8, 20.2
  tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam //Kontext
RRÅ, R.kh., 8, 21.1
  deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /Kontext
RRÅ, R.kh., 8, 21.1
  deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /Kontext
RRÅ, R.kh., 8, 22.1
  svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /Kontext
RRÅ, R.kh., 8, 24.1
  nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /Kontext
RRÅ, R.kh., 8, 26.1
  tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /Kontext
RRÅ, R.kh., 8, 28.1
  taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /Kontext
RRÅ, R.kh., 8, 29.1
  liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /Kontext
RRÅ, R.kh., 8, 29.1
  liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /Kontext
RRÅ, R.kh., 8, 34.1
  tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 38.2
  śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet //Kontext
RRÅ, R.kh., 8, 42.1
  mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /Kontext
RRÅ, R.kh., 8, 43.1
  kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /Kontext
RRÅ, R.kh., 8, 43.1
  kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /Kontext
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Kontext
RRÅ, R.kh., 8, 45.0
  jāyate tadvidhānena sarvarogāpahārakam //Kontext
RRÅ, R.kh., 8, 49.1
  tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, R.kh., 8, 52.1
  uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /Kontext
RRÅ, R.kh., 8, 58.2
  tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //Kontext
RRÅ, R.kh., 8, 59.1
  tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /Kontext
RRÅ, R.kh., 8, 60.1
  svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /Kontext
RRÅ, R.kh., 8, 61.1
  tena gandhena sūtena tāmrapatraṃ pralepayet /Kontext
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Kontext
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Kontext
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Kontext
RRÅ, R.kh., 8, 74.2
  nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //Kontext
RRÅ, R.kh., 8, 77.2
  tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //Kontext
RRÅ, R.kh., 8, 81.2
  atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, R.kh., 8, 88.1
  taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /Kontext
RRÅ, R.kh., 8, 88.2
  tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet //Kontext
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Kontext
RRÅ, R.kh., 8, 93.2
  tadbhasma haritālaṃ ca tulyamamlena kenacit //Kontext
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 99.1
  akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /Kontext
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Kontext
RRÅ, R.kh., 9, 6.2
  tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //Kontext
RRÅ, R.kh., 9, 13.2
  tena lauhasya patrāṇi lepayetpalapañcakam //Kontext
RRÅ, R.kh., 9, 17.1
  tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /Kontext
RRÅ, R.kh., 9, 27.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Kontext
RRÅ, R.kh., 9, 36.1
  tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /Kontext
RRÅ, R.kh., 9, 38.2
  piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //Kontext
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Kontext
RRÅ, R.kh., 9, 58.1
  kolapramāṇaṃ rogeṣu tacca yogena yojayet /Kontext
RRÅ, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Kontext
RRÅ, V.kh., 1, 1.2
  īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //Kontext
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Kontext
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Kontext
RRÅ, V.kh., 1, 5.2
  śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam //Kontext
RRÅ, V.kh., 1, 6.1
  yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /Kontext
RRÅ, V.kh., 1, 6.1
  yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /Kontext
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Kontext
RRÅ, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Kontext
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Kontext
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RRÅ, V.kh., 1, 21.2
  tathā śiṣyeṇa grāhyā rasavidyātmasiddhaye //Kontext
RRÅ, V.kh., 1, 25.2
  tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam //Kontext
RRÅ, V.kh., 1, 28.1
  tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /Kontext
RRÅ, V.kh., 1, 29.1
  amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /Kontext
RRÅ, V.kh., 1, 30.1
  talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /Kontext
RRÅ, V.kh., 1, 31.1
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet /Kontext
RRÅ, V.kh., 1, 32.1
  tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /Kontext
RRÅ, V.kh., 1, 34.2
  tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //Kontext
RRÅ, V.kh., 1, 46.2
  kṛṣṇapakṣe puṣpavatī nārī kākinī smṛtā //Kontext
RRÅ, V.kh., 1, 47.2
  tadabhāve surūpā tu yā kācit taruṇāṅganā //Kontext
RRÅ, V.kh., 1, 48.1
  tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /Kontext
RRÅ, V.kh., 1, 48.2
  karṣaikaikaṃ prabhāte tu bhavetkākinīsamā //Kontext
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Kontext
RRÅ, V.kh., 1, 53.2
  vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //Kontext
RRÅ, V.kh., 1, 55.1
  tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /Kontext
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Kontext
RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Kontext
RRÅ, V.kh., 10, 9.2
  patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //Kontext
RRÅ, V.kh., 10, 12.2
  tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet //Kontext
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Kontext
RRÅ, V.kh., 10, 15.2
  raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //Kontext
RRÅ, V.kh., 10, 24.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /Kontext
RRÅ, V.kh., 10, 29.2
  dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //Kontext
RRÅ, V.kh., 10, 30.2
  tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ /Kontext
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Kontext
RRÅ, V.kh., 10, 32.2
  yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //Kontext
RRÅ, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Kontext
RRÅ, V.kh., 10, 36.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //Kontext
RRÅ, V.kh., 10, 37.2
  rañjitaṃ jāyate tattu rasarājasya rañjakam //Kontext
RRÅ, V.kh., 10, 43.2
  pratyekaṃ yojayettasmin sarvamekatra pācayet //Kontext
RRÅ, V.kh., 10, 46.2
  tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //Kontext
RRÅ, V.kh., 10, 55.1
  tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet /Kontext
RRÅ, V.kh., 10, 56.2
  sarvaṃ tadamlavargeṇa mardayeddivasatrayam //Kontext
RRÅ, V.kh., 10, 58.0
  tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //Kontext
RRÅ, V.kh., 10, 72.2
  pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //Kontext
RRÅ, V.kh., 10, 75.2
  eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //Kontext
RRÅ, V.kh., 10, 80.2
  vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //Kontext
RRÅ, V.kh., 10, 84.2
  śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //Kontext
RRÅ, V.kh., 11, 5.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Kontext
RRÅ, V.kh., 11, 7.3
  atyamlam āranālaṃ vā tadabhāve niyojayet //Kontext
RRÅ, V.kh., 11, 10.1
  tatkalkena limped vastre yāvad aṅgulamātrakam /Kontext
RRÅ, V.kh., 11, 10.2
  tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /Kontext
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Kontext
RRÅ, V.kh., 11, 13.2
  kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /Kontext
RRÅ, V.kh., 11, 17.2
  puṭaikena pacettaṃ tu bhūdhare vātha mardayet //Kontext
RRÅ, V.kh., 11, 23.2
  tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //Kontext
RRÅ, V.kh., 11, 26.2
  sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //Kontext
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Kontext
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Kontext
RRÅ, V.kh., 11, 33.2
  peṣayedamlavargeṇa taddravairmardayedrasam //Kontext
RRÅ, V.kh., 12, 7.1
  saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /Kontext
RRÅ, V.kh., 12, 8.1
  mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /Kontext
RRÅ, V.kh., 12, 10.1
  taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /Kontext
RRÅ, V.kh., 12, 11.1
  taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 11.2
  taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //Kontext
RRÅ, V.kh., 12, 14.1
  tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /Kontext
RRÅ, V.kh., 12, 14.2
  sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam //Kontext
RRÅ, V.kh., 12, 16.1
  punastaṃ jārayettadvattathaiva pratisārayet /Kontext
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Kontext
RRÅ, V.kh., 12, 19.1
  taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /Kontext
RRÅ, V.kh., 12, 21.2
  tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //Kontext
RRÅ, V.kh., 12, 23.1
  tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /Kontext
RRÅ, V.kh., 12, 24.1
  tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham /Kontext
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 12, 36.2
  tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //Kontext
RRÅ, V.kh., 12, 41.2
  ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //Kontext
RRÅ, V.kh., 12, 46.2
  sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //Kontext
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Kontext
RRÅ, V.kh., 12, 48.2
  dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet //Kontext
RRÅ, V.kh., 12, 49.0
  dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //Kontext
RRÅ, V.kh., 12, 50.2
  tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /Kontext
RRÅ, V.kh., 12, 51.0
  tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //Kontext
RRÅ, V.kh., 12, 57.1
  tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 68.1
  tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /Kontext
RRÅ, V.kh., 12, 76.1
  kapotākhyapuṭaikena tamādāyātha mardayet /Kontext
RRÅ, V.kh., 12, 81.1
  mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /Kontext
RRÅ, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Kontext
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Kontext
RRÅ, V.kh., 13, 13.2
  ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //Kontext
RRÅ, V.kh., 13, 13.2
  ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //Kontext
RRÅ, V.kh., 13, 15.2
  muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak //Kontext
RRÅ, V.kh., 13, 17.2
  kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet //Kontext
RRÅ, V.kh., 13, 35.1
  jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /Kontext
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
RRÅ, V.kh., 13, 39.1
  śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /Kontext
RRÅ, V.kh., 13, 48.2
  tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Kontext
RRÅ, V.kh., 13, 59.1
  ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /Kontext
RRÅ, V.kh., 13, 71.3
  tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam //Kontext
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Kontext
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Kontext
RRÅ, V.kh., 13, 73.3
  mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat //Kontext
RRÅ, V.kh., 13, 76.2
  tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 13, 81.2
  dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam //Kontext
RRÅ, V.kh., 13, 82.0
  dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam //Kontext
RRÅ, V.kh., 13, 84.1
  tasyāṃ milati sattvāni cūrṇāni vividhāni ca /Kontext
RRÅ, V.kh., 13, 90.2
  tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 13, 97.1
  abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /Kontext
RRÅ, V.kh., 13, 98.1
  piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /Kontext
RRÅ, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Kontext
RRÅ, V.kh., 13, 102.1
  sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet /Kontext
RRÅ, V.kh., 13, 103.1
  taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Kontext
RRÅ, V.kh., 14, 2.2
  taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet //Kontext
RRÅ, V.kh., 14, 6.2
  gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet //Kontext
RRÅ, V.kh., 14, 7.1
  tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /Kontext
RRÅ, V.kh., 14, 14.1
  ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /Kontext
RRÅ, V.kh., 14, 15.1
  tataḥ kacchapayantreṇa jārayettannigadyate /Kontext
RRÅ, V.kh., 14, 21.1
  jāritaṃ siddhabījena sārayettannigadyate /Kontext
RRÅ, V.kh., 14, 23.2
  svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ //Kontext
RRÅ, V.kh., 14, 36.2
  tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat //Kontext
RRÅ, V.kh., 14, 37.3
  sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //Kontext
RRÅ, V.kh., 14, 45.2
  rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //Kontext
RRÅ, V.kh., 14, 46.2
  dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //Kontext
RRÅ, V.kh., 14, 48.1
  taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /Kontext
RRÅ, V.kh., 14, 52.1
  sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 52.1
  sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 52.3
  tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 14, 54.2
  samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 58.2
  tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 14, 61.2
  tatastena śatāṃśena madhunāktena lepayet //Kontext
RRÅ, V.kh., 14, 63.0
  uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 66.1
  tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 71.1
  svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /Kontext
RRÅ, V.kh., 14, 73.2
  tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //Kontext
RRÅ, V.kh., 14, 74.2
  tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //Kontext
RRÅ, V.kh., 14, 75.1
  svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /Kontext
RRÅ, V.kh., 14, 78.1
  tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /Kontext
RRÅ, V.kh., 14, 79.1
  taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 79.2
  sahasraguṇitaṃ yāvattadbījaṃ jārayedrase //Kontext
RRÅ, V.kh., 14, 83.1
  tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /Kontext
RRÅ, V.kh., 14, 83.2
  ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //Kontext
RRÅ, V.kh., 14, 85.2
  ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 86.2
  svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase //Kontext
RRÅ, V.kh., 14, 87.1
  sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /Kontext
RRÅ, V.kh., 14, 89.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet //Kontext
RRÅ, V.kh., 14, 92.1
  tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 93.2
  dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //Kontext
RRÅ, V.kh., 14, 94.1
  tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /Kontext
RRÅ, V.kh., 14, 94.2
  tatastaṃ tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 14, 97.1
  cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /Kontext
RRÅ, V.kh., 14, 98.2
  taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //Kontext
RRÅ, V.kh., 14, 99.1
  tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /Kontext
RRÅ, V.kh., 14, 103.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 14, 104.1
  tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /Kontext
RRÅ, V.kh., 14, 104.2
  tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //Kontext
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Kontext
RRÅ, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Kontext
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Kontext
RRÅ, V.kh., 15, 3.0
  pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 5.3
  tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //Kontext
RRÅ, V.kh., 15, 5.3
  tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //Kontext
RRÅ, V.kh., 15, 7.1
  kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam /Kontext
RRÅ, V.kh., 15, 10.1
  drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 15, 12.2
  mucyate yatra yatraiva tattad dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 12.2
  mucyate yatra yatraiva tattad dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 12.2
  mucyate yatra yatraiva tattad dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 15, 18.0
  triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //Kontext
RRÅ, V.kh., 15, 18.0
  triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //Kontext
RRÅ, V.kh., 15, 19.1
  gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /Kontext
RRÅ, V.kh., 15, 21.1
  tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /Kontext
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Kontext
RRÅ, V.kh., 15, 26.2
  viṃśavāraṃ prayatnena tena kalkena lepayet //Kontext
RRÅ, V.kh., 15, 28.2
  peṣayenmātuluṃgāmlaistena kalkena lepayet //Kontext
RRÅ, V.kh., 15, 30.2
  pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam //Kontext
RRÅ, V.kh., 15, 32.1
  tatastasya rasendrasya garbhadrāvaṇabījakam /Kontext
RRÅ, V.kh., 15, 33.2
  dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //Kontext
RRÅ, V.kh., 15, 35.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 37.1
  jāritaṃ jārayettena svarṇavajreṇa vai tridhā /Kontext
RRÅ, V.kh., 15, 38.2
  tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //Kontext
RRÅ, V.kh., 15, 39.1
  tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet /Kontext
RRÅ, V.kh., 15, 40.2
  tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //Kontext
RRÅ, V.kh., 15, 41.1
  tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /Kontext
RRÅ, V.kh., 15, 41.2
  gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ //Kontext
RRÅ, V.kh., 15, 43.2
  bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /Kontext
RRÅ, V.kh., 15, 45.2
  amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //Kontext
RRÅ, V.kh., 15, 53.2
  tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //Kontext
RRÅ, V.kh., 15, 54.1
  sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /Kontext
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Kontext
RRÅ, V.kh., 15, 62.2
  samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //Kontext
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Kontext
RRÅ, V.kh., 15, 64.2
  tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 15, 65.1
  taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /Kontext
RRÅ, V.kh., 15, 66.2
  anena kramayogena jārayettaṃ kalāguṇam //Kontext
RRÅ, V.kh., 15, 71.1
  tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /Kontext
RRÅ, V.kh., 15, 71.1
  tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /Kontext
RRÅ, V.kh., 15, 71.3
  drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 15, 73.1
  pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /Kontext
RRÅ, V.kh., 15, 75.1
  tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /Kontext
RRÅ, V.kh., 15, 78.2
  sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham //Kontext
RRÅ, V.kh., 15, 81.1
  mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /Kontext
RRÅ, V.kh., 15, 83.2
  athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //Kontext
RRÅ, V.kh., 15, 89.1
  mardayeddinamekaṃ tu garbhe dravati tad drutam /Kontext
RRÅ, V.kh., 15, 90.1
  tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /Kontext
RRÅ, V.kh., 15, 92.1
  tatastaṃ pakvabījena sāritaṃ jārayet kramāt /Kontext
RRÅ, V.kh., 15, 98.2
  taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //Kontext
RRÅ, V.kh., 15, 99.1
  tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /Kontext
RRÅ, V.kh., 15, 100.1
  tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /Kontext
RRÅ, V.kh., 15, 102.2
  pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //Kontext
RRÅ, V.kh., 15, 103.2
  tasyaiva rasarājasya pādāṃśaṃ rasabījakam //Kontext
RRÅ, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Kontext
RRÅ, V.kh., 15, 106.1
  lepayenmadhunāktena sahasrāṃśena tatpunaḥ /Kontext
RRÅ, V.kh., 15, 110.1
  jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /Kontext
RRÅ, V.kh., 15, 113.1
  triguṇaṃ tu bhavedyāvattatastenaiva sārayet /Kontext
RRÅ, V.kh., 15, 114.2
  koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 15, 118.2
  mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 119.2
  mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //Kontext
RRÅ, V.kh., 16, 1.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /Kontext
RRÅ, V.kh., 16, 1.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 16, 2.2
  tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //Kontext
RRÅ, V.kh., 16, 6.2
  dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //Kontext
RRÅ, V.kh., 16, 7.1
  udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /Kontext
RRÅ, V.kh., 16, 7.2
  tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet //Kontext
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Kontext
RRÅ, V.kh., 16, 9.2
  tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //Kontext
RRÅ, V.kh., 16, 10.1
  kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /Kontext
RRÅ, V.kh., 16, 13.3
  tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai //Kontext
RRÅ, V.kh., 16, 14.1
  bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /Kontext
RRÅ, V.kh., 16, 14.2
  tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam //Kontext
RRÅ, V.kh., 16, 15.2
  tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //Kontext
RRÅ, V.kh., 16, 16.2
  tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //Kontext
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 16, 22.1
  bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet /Kontext
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Kontext
RRÅ, V.kh., 16, 29.2
  tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 16, 29.2
  tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 16, 29.2
  tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 16, 32.2
  garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet //Kontext
RRÅ, V.kh., 16, 33.2
  tato vyomādisatvāni tulyatulyāni tasya vai //Kontext
RRÅ, V.kh., 16, 34.2
  tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet //Kontext
RRÅ, V.kh., 16, 35.2
  tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai //Kontext
RRÅ, V.kh., 16, 36.2
  koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 38.1
  tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /Kontext
RRÅ, V.kh., 16, 40.1
  tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 16, 40.2
  guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //Kontext
RRÅ, V.kh., 16, 41.2
  tulyena kāṃjikenaiva sārayeccātha tena vai /Kontext
RRÅ, V.kh., 16, 43.2
  bhāvayetsaptadhā gharme paścāttatsamakāṃcane //Kontext
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Kontext
RRÅ, V.kh., 16, 48.2
  tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //Kontext
RRÅ, V.kh., 16, 51.1
  saptadhā tatprayatnena tadraso mriyate dhruvam /Kontext
RRÅ, V.kh., 16, 51.1
  saptadhā tatprayatnena tadraso mriyate dhruvam /Kontext
RRÅ, V.kh., 16, 52.2
  cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //Kontext
RRÅ, V.kh., 16, 53.1
  mārayet pakvabījāni tridhā taṃ jārayet kramāt /Kontext
RRÅ, V.kh., 16, 53.2
  pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //Kontext
RRÅ, V.kh., 16, 54.1
  yojayellakṣabhāgena caṃdrārke drāvite tu tam /Kontext
RRÅ, V.kh., 16, 64.2
  aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Kontext
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 16, 74.0
  drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //Kontext
RRÅ, V.kh., 16, 77.1
  pacetsaptapuṭairevaṃ tadbhasma palamātrakam /Kontext
RRÅ, V.kh., 16, 82.1
  tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase /Kontext
RRÅ, V.kh., 16, 83.1
  tadrasaṃ pakvabījena sārayetpūrvavattridhā /Kontext
RRÅ, V.kh., 16, 84.0
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 88.2
  lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /Kontext
RRÅ, V.kh., 16, 88.3
  koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 16, 92.1
  vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /Kontext
RRÅ, V.kh., 16, 94.2
  tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //Kontext
RRÅ, V.kh., 16, 94.2
  tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //Kontext
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Kontext
RRÅ, V.kh., 16, 96.1
  aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /Kontext
RRÅ, V.kh., 16, 96.2
  śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 97.2
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Kontext
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Kontext
RRÅ, V.kh., 16, 101.2
  peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet //Kontext
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 16, 102.2
  tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //Kontext
RRÅ, V.kh., 16, 103.1
  tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /Kontext
RRÅ, V.kh., 16, 104.2
  pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam //Kontext
RRÅ, V.kh., 16, 107.1
  jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /Kontext
RRÅ, V.kh., 16, 107.2
  tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //Kontext
RRÅ, V.kh., 16, 108.1
  kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /Kontext
RRÅ, V.kh., 16, 115.2
  gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //Kontext
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Kontext
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Kontext
RRÅ, V.kh., 17, 12.1
  tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /Kontext
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Kontext
RRÅ, V.kh., 17, 14.1
  tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /Kontext
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Kontext
RRÅ, V.kh., 17, 20.2
  tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //Kontext
RRÅ, V.kh., 17, 23.1
  tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 17, 25.1
  mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ /Kontext
RRÅ, V.kh., 17, 31.2
  phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //Kontext
RRÅ, V.kh., 17, 33.2
  tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /Kontext
RRÅ, V.kh., 17, 35.1
  tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /Kontext
RRÅ, V.kh., 17, 35.2
  yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 35.3
  lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ //Kontext
RRÅ, V.kh., 17, 36.1
  paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /Kontext
RRÅ, V.kh., 17, 37.1
  taccūrṇaṃ daśamāṃśena drute satve pratāpayet /Kontext
RRÅ, V.kh., 17, 37.2
  tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //Kontext
RRÅ, V.kh., 17, 38.2
  tadvāpena dravetsattvaṃ lohāni sakalāni ca //Kontext
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Kontext
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Kontext
RRÅ, V.kh., 17, 46.2
  tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 47.2
  udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //Kontext
RRÅ, V.kh., 17, 48.1
  aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake /Kontext
RRÅ, V.kh., 17, 48.2
  tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt //Kontext
RRÅ, V.kh., 17, 50.0
  jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //Kontext
RRÅ, V.kh., 17, 52.2
  tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //Kontext
RRÅ, V.kh., 17, 59.1
  tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /Kontext
RRÅ, V.kh., 17, 60.2
  marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet //Kontext
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Kontext
RRÅ, V.kh., 17, 67.2
  saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //Kontext
RRÅ, V.kh., 17, 70.1
  saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRÅ, V.kh., 18, 11.2
  strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //Kontext
RRÅ, V.kh., 18, 57.1
  drutayo mīlitā yena mūṣāṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Kontext
RRÅ, V.kh., 18, 61.1
  mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 66.1
  tato raṃjakabījāni dviguṇaṃ tasya jārayet /Kontext
RRÅ, V.kh., 18, 67.2
  ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 18, 69.1
  jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ /Kontext
RRÅ, V.kh., 18, 69.2
  sārayet pakvabījena tridhā taṃ jārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 71.2
  ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet //Kontext
RRÅ, V.kh., 18, 73.2
  melitaṃ pūrvayogena jārayet tat krameṇa vai //Kontext
RRÅ, V.kh., 18, 76.1
  tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam /Kontext
RRÅ, V.kh., 18, 78.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /Kontext
RRÅ, V.kh., 18, 79.3
  tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 18, 85.2
  tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt //Kontext
RRÅ, V.kh., 18, 87.2
  cārayejjārayettadvat samāṃśaṃ cātha tasya vai //Kontext
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Kontext
RRÅ, V.kh., 18, 89.2
  pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //Kontext
RRÅ, V.kh., 18, 93.1
  pūrvavatkramayogena jārye tasmin caturguṇam /Kontext
RRÅ, V.kh., 18, 93.2
  tatastaṃ pakvabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 18, 94.1
  tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /Kontext
RRÅ, V.kh., 18, 94.2
  ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //Kontext
RRÅ, V.kh., 18, 98.2
  vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam //Kontext
RRÅ, V.kh., 18, 102.1
  tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 103.2
  svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet //Kontext
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Kontext
RRÅ, V.kh., 18, 108.1
  tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /Kontext
RRÅ, V.kh., 18, 113.1
  vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /Kontext
RRÅ, V.kh., 18, 116.2
  triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 18, 119.1
  caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /Kontext
RRÅ, V.kh., 18, 123.1
  tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /Kontext
RRÅ, V.kh., 18, 123.2
  tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //Kontext
RRÅ, V.kh., 18, 124.1
  dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /Kontext
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Kontext
RRÅ, V.kh., 18, 125.2
  taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 126.1
  sparśavedhī raso yo'sau guṭikāṃ tena kārayet /Kontext
RRÅ, V.kh., 18, 126.3
  tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 127.1
  śabdavedhī raso yo'sau guṭikāṃ tena kārayet /Kontext
RRÅ, V.kh., 18, 127.3
  tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Kontext
RRÅ, V.kh., 18, 129.2
  tenaiva vedhayetsarvāṃ saśailavanakānanām /Kontext
RRÅ, V.kh., 18, 129.3
  medinī svarṇamayī bhavetsatyaṃ śivoditam //Kontext
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Kontext
RRÅ, V.kh., 18, 130.2
  sa bhavetkhecaro divyo mahākāyo mahābalaḥ //Kontext
RRÅ, V.kh., 18, 131.1
  svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /Kontext
RRÅ, V.kh., 18, 131.2
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //Kontext
RRÅ, V.kh., 18, 132.1
  jāyante nātra saṃdehastatsvedasparśanādapi /Kontext
RRÅ, V.kh., 18, 135.1
  tenaiva pādabhāgena hemapatrāṇi lepayet /Kontext
RRÅ, V.kh., 18, 138.1
  tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /Kontext
RRÅ, V.kh., 18, 138.2
  tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam //Kontext
RRÅ, V.kh., 18, 141.1
  abhrasatvaprakāreṇa jārayettat krameṇa vai /Kontext
RRÅ, V.kh., 18, 142.1
  tatastenaiva bījena sāraṇākrāmaṇātrayam /Kontext
RRÅ, V.kh., 18, 142.3
  śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 18, 143.2
  jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //Kontext
RRÅ, V.kh., 18, 144.1
  mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /Kontext
RRÅ, V.kh., 18, 145.1
  dattvā tasmiṃstadā khalve vyomavallīdravairdinam /Kontext
RRÅ, V.kh., 18, 145.2
  tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 18, 147.1
  kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 18, 151.1
  dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /Kontext
RRÅ, V.kh., 18, 151.2
  tadbījaṃ jārayettasya svedanaiścābhrasatvavat //Kontext
RRÅ, V.kh., 18, 151.2
  tadbījaṃ jārayettasya svedanaiścābhrasatvavat //Kontext
RRÅ, V.kh., 18, 152.2
  tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //Kontext
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Kontext
RRÅ, V.kh., 18, 154.2
  mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //Kontext
RRÅ, V.kh., 18, 154.2
  mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //Kontext
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Kontext
RRÅ, V.kh., 18, 161.1
  tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /Kontext
RRÅ, V.kh., 18, 162.2
  tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //Kontext
RRÅ, V.kh., 18, 164.1
  talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Kontext
RRÅ, V.kh., 18, 165.2
  punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam /Kontext
RRÅ, V.kh., 18, 166.1
  svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ /Kontext
RRÅ, V.kh., 18, 167.2
  mardayellolayettena muktācūrṇaṃ suśobhanam //Kontext
RRÅ, V.kh., 18, 169.0
  ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat //Kontext
RRÅ, V.kh., 18, 169.0
  ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat //Kontext
RRÅ, V.kh., 18, 170.2
  indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet //Kontext
RRÅ, V.kh., 18, 173.3
  jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //Kontext
RRÅ, V.kh., 18, 174.2
  bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //Kontext
RRÅ, V.kh., 18, 177.1
  iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /Kontext
RRÅ, V.kh., 18, 179.1
  mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /Kontext
RRÅ, V.kh., 18, 181.2
  tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //Kontext
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 19, 2.1
  caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /Kontext
RRÅ, V.kh., 19, 3.1
  mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /Kontext
RRÅ, V.kh., 19, 4.2
  sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //Kontext
RRÅ, V.kh., 19, 5.2
  etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 6.1
  varṣopalāstu tenaiva lālayitvā supācite /Kontext
RRÅ, V.kh., 19, 7.1
  nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /Kontext
RRÅ, V.kh., 19, 7.2
  taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //Kontext
RRÅ, V.kh., 19, 8.1
  kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /Kontext
RRÅ, V.kh., 19, 8.2
  indranīlāni tānyeva jāyante nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 10.1
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 10.2
  sarve marakatāstena samīcīnā bhavanti vai //Kontext
RRÅ, V.kh., 19, 11.2
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //Kontext
RRÅ, V.kh., 19, 12.0
  gomedāni tu tānyeva pravartante na saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Kontext
RRÅ, V.kh., 19, 14.1
  tatsarvaṃ pācayedyāmam avatārya surakṣayet /Kontext
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 14.3
  bhavanti puṣparāgāste yathā khanyutthitāni ca //Kontext
RRÅ, V.kh., 19, 16.1
  tatsarvaṃ pācayedyāmamavatārya surakṣayet /Kontext
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 16.3
  nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 19.2
  taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 19, 21.2
  suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //Kontext
RRÅ, V.kh., 19, 22.3
  tenaiva kṣālite muktāphalaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 19, 24.1
  tenaiva vartulākārā guṭikāḥ kārayettataḥ /Kontext
RRÅ, V.kh., 19, 27.1
  udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /Kontext
RRÅ, V.kh., 19, 28.2
  bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //Kontext
RRÅ, V.kh., 19, 29.2
  gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye //Kontext
RRÅ, V.kh., 19, 30.1
  tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /Kontext
RRÅ, V.kh., 19, 32.2
  kārayetpūrvavattāni mauktikāni bhavanti vai //Kontext
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Kontext
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Kontext
RRÅ, V.kh., 19, 35.2
  veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //Kontext
RRÅ, V.kh., 19, 35.2
  veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //Kontext
RRÅ, V.kh., 19, 42.1
  tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /Kontext
RRÅ, V.kh., 19, 45.2
  saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //Kontext
RRÅ, V.kh., 19, 54.1
  raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /Kontext
RRÅ, V.kh., 19, 56.1
  dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi /Kontext
RRÅ, V.kh., 19, 56.2
  raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //Kontext
RRÅ, V.kh., 19, 61.2
  tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /Kontext
RRÅ, V.kh., 19, 63.2
  tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam //Kontext
RRÅ, V.kh., 19, 66.2
  trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //Kontext
RRÅ, V.kh., 19, 67.0
  tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //Kontext
RRÅ, V.kh., 19, 69.1
  alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet /Kontext
RRÅ, V.kh., 19, 71.1
  tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 19, 71.2
  ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /Kontext
RRÅ, V.kh., 19, 71.3
  bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //Kontext
RRÅ, V.kh., 19, 72.2
  tadvāpaṃ daśamāṃśena drute nāge pradāpayet //Kontext
RRÅ, V.kh., 19, 73.1
  tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 19, 73.2
  tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //Kontext
RRÅ, V.kh., 19, 75.2
  paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //Kontext
RRÅ, V.kh., 19, 76.2
  vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //Kontext
RRÅ, V.kh., 19, 81.2
  tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //Kontext
RRÅ, V.kh., 19, 82.1
  śatāṃśena kṣipettasmin raktaśākinimūlakam /Kontext
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Kontext
RRÅ, V.kh., 19, 83.3
  ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //Kontext
RRÅ, V.kh., 19, 84.1
  meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /Kontext
RRÅ, V.kh., 19, 85.1
  dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 86.2
  gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //Kontext
RRÅ, V.kh., 19, 87.2
  jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //Kontext
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Kontext
RRÅ, V.kh., 19, 90.1
  pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /Kontext
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Kontext
RRÅ, V.kh., 19, 92.2
  tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //Kontext
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Kontext
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Kontext
RRÅ, V.kh., 19, 94.2
  chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //Kontext
RRÅ, V.kh., 19, 95.1
  vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /Kontext
RRÅ, V.kh., 19, 96.2
  karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /Kontext
RRÅ, V.kh., 19, 98.1
  cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 19, 98.1
  cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 19, 98.2
  tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //Kontext
RRÅ, V.kh., 19, 98.2
  tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //Kontext
RRÅ, V.kh., 19, 99.2
  tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet //Kontext
RRÅ, V.kh., 19, 99.2
  tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet //Kontext
RRÅ, V.kh., 19, 100.1
  campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ /Kontext
RRÅ, V.kh., 19, 100.2
  dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //Kontext
RRÅ, V.kh., 19, 101.2
  māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //Kontext
RRÅ, V.kh., 19, 102.2
  tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane //Kontext
RRÅ, V.kh., 19, 103.1
  veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /Kontext
RRÅ, V.kh., 19, 106.2
  sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //Kontext
RRÅ, V.kh., 19, 107.2
  niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet //Kontext
RRÅ, V.kh., 19, 108.1
  anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /Kontext
RRÅ, V.kh., 19, 108.2
  kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane //Kontext
RRÅ, V.kh., 19, 109.1
  sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Kontext
RRÅ, V.kh., 19, 110.2
  kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ //Kontext
RRÅ, V.kh., 19, 110.2
  kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ //Kontext
RRÅ, V.kh., 19, 111.2
  dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //Kontext
RRÅ, V.kh., 19, 113.1
  pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /Kontext
RRÅ, V.kh., 19, 114.1
  tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /Kontext
RRÅ, V.kh., 19, 116.1
  tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /Kontext
RRÅ, V.kh., 19, 116.1
  tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /Kontext
RRÅ, V.kh., 19, 116.2
  gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //Kontext
RRÅ, V.kh., 19, 117.2
  viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //Kontext
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Kontext
RRÅ, V.kh., 19, 122.2
  dinamekaṃ prayatnena vartikāṃ tena kārayet //Kontext
RRÅ, V.kh., 19, 123.1
  tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /Kontext
RRÅ, V.kh., 19, 123.1
  tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /Kontext
RRÅ, V.kh., 19, 126.1
  māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /Kontext
RRÅ, V.kh., 19, 126.2
  tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //Kontext
RRÅ, V.kh., 19, 130.2
  ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //Kontext
RRÅ, V.kh., 19, 131.1
  dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /Kontext
RRÅ, V.kh., 19, 131.1
  dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /Kontext
RRÅ, V.kh., 19, 133.1
  yattu tatkāṣṭhaṃ tu samāharet /Kontext
RRÅ, V.kh., 19, 135.1
  tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /Kontext
RRÅ, V.kh., 19, 136.2
  tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //Kontext
RRÅ, V.kh., 19, 137.2
  yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //Kontext
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Kontext
RRÅ, V.kh., 19, 139.1
  taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /Kontext
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Kontext
RRÅ, V.kh., 2, 5.2
  śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //Kontext
RRÅ, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Kontext
RRÅ, V.kh., 2, 22.1
  kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /Kontext
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Kontext
RRÅ, V.kh., 2, 25.2
  śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //Kontext
RRÅ, V.kh., 2, 27.1
  tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /Kontext
RRÅ, V.kh., 2, 27.1
  tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /Kontext
RRÅ, V.kh., 2, 34.2
  tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //Kontext
RRÅ, V.kh., 2, 35.2
  tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām //Kontext
RRÅ, V.kh., 2, 38.2
  taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 2, 46.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet //Kontext
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Kontext
RRÅ, V.kh., 2, 48.1
  athavā hiṃgulāt sūtaṃ grāhayettannigadyate /Kontext
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Kontext
RRÅ, V.kh., 2, 53.2
  pātayet pātanāyaṃtre dinānte tatsamuddharet /Kontext
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Kontext
RRÅ, V.kh., 20, 6.2
  tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 20, 7.0
  tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //Kontext
RRÅ, V.kh., 20, 8.2
  markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam //Kontext
RRÅ, V.kh., 20, 9.1
  tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 20, 10.2
  tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet //Kontext
RRÅ, V.kh., 20, 11.1
  mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /Kontext
RRÅ, V.kh., 20, 12.2
  jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat //Kontext
RRÅ, V.kh., 20, 13.1
  ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu /Kontext
RRÅ, V.kh., 20, 15.3
  tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 19.2
  tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet //Kontext
RRÅ, V.kh., 20, 20.1
  taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /Kontext
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Kontext
RRÅ, V.kh., 20, 21.2
  tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //Kontext
RRÅ, V.kh., 20, 21.2
  tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //Kontext
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Kontext
RRÅ, V.kh., 20, 25.2
  tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //Kontext
RRÅ, V.kh., 20, 27.1
  tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /Kontext
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Kontext
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Kontext
RRÅ, V.kh., 20, 29.1
  golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /Kontext
RRÅ, V.kh., 20, 31.1
  nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /Kontext
RRÅ, V.kh., 20, 34.3
  vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 20, 36.2
  mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //Kontext
RRÅ, V.kh., 20, 37.2
  tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //Kontext
RRÅ, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Kontext
RRÅ, V.kh., 20, 39.2
  taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //Kontext
RRÅ, V.kh., 20, 45.2
  samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet //Kontext
RRÅ, V.kh., 20, 46.1
  tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 20, 46.2
  khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ //Kontext
RRÅ, V.kh., 20, 50.2
  vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //Kontext
RRÅ, V.kh., 20, 56.2
  rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet //Kontext
RRÅ, V.kh., 20, 58.1
  uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /Kontext
RRÅ, V.kh., 20, 62.1
  tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /Kontext
RRÅ, V.kh., 20, 63.2
  sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam //Kontext
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Kontext
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 66.2
  kārayedagnitaptāni tasmin kṣīre niṣecayet //Kontext
RRÅ, V.kh., 20, 67.2
  samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 68.2
  āraktasnukpayobhistanmardayeddivasatrayam //Kontext
RRÅ, V.kh., 20, 69.1
  tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /Kontext
RRÅ, V.kh., 20, 69.2
  sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam //Kontext
RRÅ, V.kh., 20, 70.2
  tena nāgasya patrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 20, 71.2
  bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //Kontext
RRÅ, V.kh., 20, 72.3
  tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //Kontext
RRÅ, V.kh., 20, 74.2
  tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //Kontext
RRÅ, V.kh., 20, 75.2
  tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 20, 76.2
  tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //Kontext
RRÅ, V.kh., 20, 77.0
  deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Kontext
RRÅ, V.kh., 20, 80.1
  ekīkṛtya samāvartya tena patrāṇi kārayet /Kontext
RRÅ, V.kh., 20, 82.2
  piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /Kontext
RRÅ, V.kh., 20, 84.2
  bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //Kontext
RRÅ, V.kh., 20, 85.1
  tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 20, 86.2
  śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 88.1
  tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 20, 89.2
  viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //Kontext
RRÅ, V.kh., 20, 91.0
  daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 20, 98.2
  tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //Kontext
RRÅ, V.kh., 20, 99.2
  tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //Kontext
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Kontext
RRÅ, V.kh., 20, 101.2
  mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //Kontext
RRÅ, V.kh., 20, 102.2
  vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //Kontext
RRÅ, V.kh., 20, 103.1
  mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /Kontext
RRÅ, V.kh., 20, 104.2
  drutasya śatabhāgena tattāraṃ jāyate śubham //Kontext
RRÅ, V.kh., 20, 108.1
  punastasmindrute deyā vaṭikā vaḍavāmukhā /Kontext
RRÅ, V.kh., 20, 111.1
  tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /Kontext
RRÅ, V.kh., 20, 113.2
  cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi //Kontext
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÅ, V.kh., 20, 116.2
  taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //Kontext
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Kontext
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Kontext
RRÅ, V.kh., 20, 118.1
  mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 20, 118.2
  bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //Kontext
RRÅ, V.kh., 20, 120.2
  taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman //Kontext
RRÅ, V.kh., 20, 121.1
  tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /Kontext
RRÅ, V.kh., 20, 122.2
  mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 20, 122.2
  mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 20, 123.1
  stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /Kontext
RRÅ, V.kh., 20, 126.0
  tad bhavedrasatulyaṃ tu samādāyātha tatsamam //Kontext
RRÅ, V.kh., 20, 126.0
  tad bhavedrasatulyaṃ tu samādāyātha tatsamam //Kontext
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Kontext
RRÅ, V.kh., 20, 128.2
  mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //Kontext
RRÅ, V.kh., 20, 132.1
  tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /Kontext
RRÅ, V.kh., 20, 137.1
  taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /Kontext
RRÅ, V.kh., 20, 137.2
  guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /Kontext
RRÅ, V.kh., 20, 140.2
  śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //Kontext
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Kontext
RRÅ, V.kh., 3, 1.1
  ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /Kontext
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Kontext
RRÅ, V.kh., 3, 3.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Kontext
RRÅ, V.kh., 3, 4.1
  rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /Kontext
RRÅ, V.kh., 3, 18.3
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /Kontext
RRÅ, V.kh., 3, 21.1
  mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /Kontext
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RRÅ, V.kh., 3, 24.1
  tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet /Kontext
RRÅ, V.kh., 3, 25.2
  saiva chidrānvitā madhyagambhīrā sāraṇocitā //Kontext
RRÅ, V.kh., 3, 29.1
  tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 3, 30.1
  kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /Kontext
RRÅ, V.kh., 3, 30.2
  tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //Kontext
RRÅ, V.kh., 3, 32.1
  secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /Kontext
RRÅ, V.kh., 3, 33.2
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 35.1
  piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /Kontext
RRÅ, V.kh., 3, 36.2
  tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Kontext
RRÅ, V.kh., 3, 40.2
  tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Kontext
RRÅ, V.kh., 3, 41.2
  vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 3, 43.1
  kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 46.2
  punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //Kontext
RRÅ, V.kh., 3, 48.1
  nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /Kontext
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Kontext
RRÅ, V.kh., 3, 53.1
  aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /Kontext
RRÅ, V.kh., 3, 54.2
  tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 3, 55.2
  māsānte tatsamuddhṛtya nāgavallyā dravairlipet /Kontext
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Kontext
RRÅ, V.kh., 3, 58.2
  veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Kontext
RRÅ, V.kh., 3, 62.2
  tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //Kontext
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Kontext
RRÅ, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Kontext
RRÅ, V.kh., 3, 70.1
  kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān /Kontext
RRÅ, V.kh., 3, 71.1
  taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /Kontext
RRÅ, V.kh., 3, 75.2
  bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //Kontext
RRÅ, V.kh., 3, 81.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Kontext
RRÅ, V.kh., 3, 81.2
  idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //Kontext
RRÅ, V.kh., 3, 81.2
  idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //Kontext
RRÅ, V.kh., 3, 84.2
  tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //Kontext
RRÅ, V.kh., 3, 88.2
  taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //Kontext
RRÅ, V.kh., 3, 96.3
  tīvrānale dinaikena śuddhimāyānti tāni vai //Kontext
RRÅ, V.kh., 3, 98.1
  hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /Kontext
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Kontext
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Kontext
RRÅ, V.kh., 3, 107.1
  bhāvayedātape tīvre tatkalkena vilepya ca /Kontext
RRÅ, V.kh., 3, 109.1
  bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /Kontext
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Kontext
RRÅ, V.kh., 3, 116.1
  tadbhasma haritālaṃ tu tulyamamlena mardayet /Kontext
RRÅ, V.kh., 3, 119.2
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //Kontext
RRÅ, V.kh., 3, 122.1
  mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /Kontext
RRÅ, V.kh., 3, 124.1
  ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /Kontext
RRÅ, V.kh., 3, 125.2
  piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //Kontext
RRÅ, V.kh., 3, 126.2
  tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //Kontext
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Kontext
RRÅ, V.kh., 4, 9.1
  tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /Kontext
RRÅ, V.kh., 4, 10.1
  tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /Kontext
RRÅ, V.kh., 4, 11.2
  tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RRÅ, V.kh., 4, 12.1
  tena vedhastu tārasya drutasya śatabhāgataḥ /Kontext
RRÅ, V.kh., 4, 14.1
  tad gandhaṃ karṣamekaṃ tu narapittena lolitam /Kontext
RRÅ, V.kh., 4, 15.1
  tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet /Kontext
RRÅ, V.kh., 4, 16.2
  bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 4, 18.1
  tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam /Kontext
RRÅ, V.kh., 4, 25.1
  tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /Kontext
RRÅ, V.kh., 4, 27.1
  ācchādya tena kalkena śarāveṇa nirudhya ca /Kontext
RRÅ, V.kh., 4, 27.2
  pācayennalikāyantre dinānte taṃ samuddharet //Kontext
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Kontext
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Kontext
RRÅ, V.kh., 4, 43.1
  taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /Kontext
RRÅ, V.kh., 4, 44.1
  vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /Kontext
RRÅ, V.kh., 4, 45.2
  tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //Kontext
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Kontext
RRÅ, V.kh., 4, 47.1
  ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 4, 47.2
  tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 4, 49.2
  gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //Kontext
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Kontext
RRÅ, V.kh., 4, 58.1
  yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 4, 60.2
  yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /Kontext
RRÅ, V.kh., 4, 61.2
  jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //Kontext
RRÅ, V.kh., 4, 63.1
  tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet /Kontext
RRÅ, V.kh., 4, 63.1
  tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet /Kontext
RRÅ, V.kh., 4, 65.2
  tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 67.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Kontext
RRÅ, V.kh., 4, 70.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Kontext
RRÅ, V.kh., 4, 72.2
  kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //Kontext
RRÅ, V.kh., 4, 73.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 77.1
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 4, 82.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 82.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //Kontext
RRÅ, V.kh., 4, 86.1
  tenaiva madhunoktena tārāriṣṭaṃ pralepayet /Kontext
RRÅ, V.kh., 4, 87.2
  mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //Kontext
RRÅ, V.kh., 4, 88.1
  liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /Kontext
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 90.1
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 4, 91.1
  caturdhā vimalā śuddhā teṣvekā palamātrakam /Kontext
RRÅ, V.kh., 4, 92.2
  tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 4, 92.3
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //Kontext
RRÅ, V.kh., 4, 93.1
  tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 4, 93.2
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /Kontext
RRÅ, V.kh., 4, 94.2
  mardayettulyatulyāṃśaṃ tena kalkena sādhayet //Kontext
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Kontext
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Kontext
RRÅ, V.kh., 4, 97.1
  udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /Kontext
RRÅ, V.kh., 4, 97.2
  saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 98.1
  kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam /Kontext
RRÅ, V.kh., 4, 99.1
  tena tārasya patrāṇi praliptāni viśoṣayet /Kontext
RRÅ, V.kh., 4, 99.2
  āvartya ḍhālayettasmiṃstena kalkena bhāvitam //Kontext
RRÅ, V.kh., 4, 99.2
  āvartya ḍhālayettasmiṃstena kalkena bhāvitam //Kontext
RRÅ, V.kh., 4, 100.2
  tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam //Kontext
RRÅ, V.kh., 4, 102.1
  tena tārasya patrāṇi praviliptāni śoṣayet /Kontext
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Kontext
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 107.1
  saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet /Kontext
RRÅ, V.kh., 4, 110.2
  yojayellohavādeṣu tadidānīṃ nigadyate //Kontext
RRÅ, V.kh., 4, 112.1
  vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 4, 113.2
  tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 118.1
  āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat /Kontext
RRÅ, V.kh., 4, 119.1
  tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 4, 121.2
  nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //Kontext
RRÅ, V.kh., 4, 122.1
  ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat /Kontext
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 127.2
  aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //Kontext
RRÅ, V.kh., 4, 130.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 4, 133.2
  tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 135.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Kontext
RRÅ, V.kh., 4, 138.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Kontext
RRÅ, V.kh., 4, 140.2
  kartavyaṃ pūrvavatprājñaistamādāya vimardayet //Kontext
RRÅ, V.kh., 4, 141.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 147.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 147.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //Kontext
RRÅ, V.kh., 4, 151.1
  tenaiva madhunāktena tārāriṣṭaṃ pralepayet /Kontext
RRÅ, V.kh., 4, 153.1
  tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /Kontext
RRÅ, V.kh., 4, 155.1
  tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat /Kontext
RRÅ, V.kh., 4, 155.2
  tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 4, 156.2
  jñeyā divyauṣadhī siddhā nāmnā kīṭamāriṇī //Kontext
RRÅ, V.kh., 4, 157.1
  taddravaiḥ pārado mardyo yāvatsaptadināvadhi /Kontext
RRÅ, V.kh., 4, 157.2
  tenaiva tārapatrāṇi praliptāni viśoṣayet //Kontext
RRÅ, V.kh., 4, 160.1
  vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /Kontext
RRÅ, V.kh., 4, 161.1
  tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /Kontext
RRÅ, V.kh., 4, 161.1
  tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /Kontext
RRÅ, V.kh., 4, 162.2
  tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam //Kontext
RRÅ, V.kh., 5, 1.2
  nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //Kontext
RRÅ, V.kh., 5, 4.2
  svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //Kontext
RRÅ, V.kh., 5, 9.1
  śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 5, 12.1
  tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /Kontext
RRÅ, V.kh., 5, 16.1
  mātuluṅgadravairmardya tena patrāṇi lepayet /Kontext
RRÅ, V.kh., 5, 19.2
  tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam //Kontext
RRÅ, V.kh., 5, 23.2
  yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //Kontext
RRÅ, V.kh., 5, 24.2
  tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet //Kontext
RRÅ, V.kh., 5, 24.2
  tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet //Kontext
RRÅ, V.kh., 5, 30.2
  tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //Kontext
RRÅ, V.kh., 5, 35.1
  kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /Kontext
RRÅ, V.kh., 5, 37.2
  tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 5, 38.2
  tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet //Kontext
RRÅ, V.kh., 5, 40.1
  tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /Kontext
RRÅ, V.kh., 5, 40.2
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //Kontext
RRÅ, V.kh., 5, 41.1
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 5, 42.1
  kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /Kontext
RRÅ, V.kh., 5, 43.1
  ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 43.2
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 5, 47.2
  ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //Kontext
RRÅ, V.kh., 5, 48.1
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 48.2
  daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 5, 53.2
  tadaṅgārān samādāya śītalāṃśca punardhamet //Kontext
RRÅ, V.kh., 5, 54.2
  taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //Kontext
RRÅ, V.kh., 6, 1.2
  tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /Kontext
RRÅ, V.kh., 6, 1.4
  tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam //Kontext
RRÅ, V.kh., 6, 2.2
  tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam //Kontext
RRÅ, V.kh., 6, 4.1
  yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /Kontext
RRÅ, V.kh., 6, 4.2
  evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //Kontext
RRÅ, V.kh., 6, 7.2
  vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 6, 13.1
  tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā /Kontext
RRÅ, V.kh., 6, 17.1
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 6, 18.2
  tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //Kontext
RRÅ, V.kh., 6, 18.2
  tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //Kontext
RRÅ, V.kh., 6, 19.1
  peṣayettena kalkena nāgacūrṇaṃ vimardayet /Kontext
RRÅ, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Kontext
RRÅ, V.kh., 6, 20.2
  śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //Kontext
RRÅ, V.kh., 6, 21.1
  mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /Kontext
RRÅ, V.kh., 6, 23.2
  tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 24.1
  tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /Kontext
RRÅ, V.kh., 6, 25.1
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 6, 26.2
  yathālābhena taddrāvairdinamekaṃ vimardayet //Kontext
RRÅ, V.kh., 6, 28.1
  jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam /Kontext
RRÅ, V.kh., 6, 29.1
  palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /Kontext
RRÅ, V.kh., 6, 29.2
  tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //Kontext
RRÅ, V.kh., 6, 32.2
  tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Kontext
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Kontext
RRÅ, V.kh., 6, 45.1
  sa sūto jāyate khoṭaścandrārke drāvite kṣipet /Kontext
RRÅ, V.kh., 6, 45.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 46.2
  marditaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 48.1
  taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /Kontext
RRÅ, V.kh., 6, 49.2
  bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 52.1
  tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 6, 53.2
  marditaṃ lepayettena tāmrapātraṃ suśodhitam //Kontext
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Kontext
RRÅ, V.kh., 6, 58.1
  dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /Kontext
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 6, 60.1
  tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam /Kontext
RRÅ, V.kh., 6, 63.2
  śatavāraṃ prayatnena tena patrāṇi lepayet //Kontext
RRÅ, V.kh., 6, 70.2
  nīlapuṣpā śvetapatrā picchilātirasā tu //Kontext
RRÅ, V.kh., 6, 71.1
  taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /Kontext
RRÅ, V.kh., 6, 73.2
  dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 6, 74.2
  tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //Kontext
RRÅ, V.kh., 6, 77.2
  sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //Kontext
RRÅ, V.kh., 6, 80.1
  ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /Kontext
RRÅ, V.kh., 6, 88.1
  ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 6, 90.2
  kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //Kontext
RRÅ, V.kh., 6, 91.1
  mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 6, 92.1
  sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /Kontext
RRÅ, V.kh., 6, 93.1
  palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /Kontext
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Kontext
RRÅ, V.kh., 6, 94.1
  ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /Kontext
RRÅ, V.kh., 6, 95.1
  taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ /Kontext
RRÅ, V.kh., 6, 96.1
  taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet /Kontext
RRÅ, V.kh., 6, 98.2
  ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet //Kontext
RRÅ, V.kh., 6, 98.2
  ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet //Kontext
RRÅ, V.kh., 6, 105.2
  tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 107.2
  kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 6, 110.1
  tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /Kontext
RRÅ, V.kh., 6, 111.2
  evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //Kontext
RRÅ, V.kh., 6, 112.1
  śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /Kontext
RRÅ, V.kh., 6, 113.2
  tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //Kontext
RRÅ, V.kh., 6, 114.2
  tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //Kontext
RRÅ, V.kh., 6, 116.2
  tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //Kontext
RRÅ, V.kh., 6, 117.2
  tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //Kontext
RRÅ, V.kh., 6, 118.2
  saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //Kontext
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRÅ, V.kh., 6, 120.2
  samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //Kontext
RRÅ, V.kh., 6, 122.2
  dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //Kontext
RRÅ, V.kh., 6, 124.1
  mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /Kontext
RRÅ, V.kh., 6, 125.1
  tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /Kontext
RRÅ, V.kh., 7, 5.2
  mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //Kontext
RRÅ, V.kh., 7, 7.1
  pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /Kontext
RRÅ, V.kh., 7, 7.2
  nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //Kontext
RRÅ, V.kh., 7, 10.2
  gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //Kontext
RRÅ, V.kh., 7, 16.3
  eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //Kontext
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Kontext
RRÅ, V.kh., 7, 22.2
  tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 7, 23.2
  pūrvavatkramayogena khoṭo bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 7, 25.2
  tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 27.2
  evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //Kontext
RRÅ, V.kh., 7, 35.1
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /Kontext
RRÅ, V.kh., 7, 35.2
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //Kontext
RRÅ, V.kh., 7, 36.1
  mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /Kontext
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Kontext
RRÅ, V.kh., 7, 41.1
  tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 45.2
  pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //Kontext
RRÅ, V.kh., 7, 47.1
  bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /Kontext
RRÅ, V.kh., 7, 47.2
  tenaiva śatabhāgena kṣaudreṇa saha peṣayet //Kontext
RRÅ, V.kh., 7, 49.1
  tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 49.2
  vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 51.2
  tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ //Kontext
RRÅ, V.kh., 7, 53.1
  candrārkaśatabhāgena madhunāktena tena vai /Kontext
RRÅ, V.kh., 7, 55.2
  tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //Kontext
RRÅ, V.kh., 7, 56.2
  pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //Kontext
RRÅ, V.kh., 7, 58.1
  vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 59.1
  tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /Kontext
RRÅ, V.kh., 7, 59.1
  tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /Kontext
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Kontext
RRÅ, V.kh., 7, 60.1
  tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /Kontext
RRÅ, V.kh., 7, 66.1
  gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 7, 69.1
  tena vā mṛtanāgena hyamlapiṣṭena lepayet /Kontext
RRÅ, V.kh., 7, 71.0
  sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 7, 76.1
  liptvā tat pātanāyantre pācayeddivasatrayam /Kontext
RRÅ, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Kontext
RRÅ, V.kh., 7, 82.1
  amlavetasametaistu tadrasaṃ mardayeddinam /Kontext
RRÅ, V.kh., 7, 83.1
  kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 7, 83.2
  tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 7, 84.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /Kontext
RRÅ, V.kh., 7, 88.2
  candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Kontext
RRÅ, V.kh., 7, 94.2
  tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet //Kontext
RRÅ, V.kh., 7, 96.1
  tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 97.2
  tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 7, 98.1
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 7, 101.1
  sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /Kontext
RRÅ, V.kh., 7, 102.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 7, 104.1
  taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 7, 104.2
  pakvabījaṃ bhavettattu drutasūte samaṃ dinam //Kontext
RRÅ, V.kh., 7, 105.1
  mardayedamlayogena tasya bhāgacatuṣṭayam /Kontext
RRÅ, V.kh., 7, 106.1
  mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /Kontext
RRÅ, V.kh., 7, 107.2
  tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā //Kontext
RRÅ, V.kh., 7, 113.2
  stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //Kontext
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Kontext
RRÅ, V.kh., 7, 116.2
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 7, 117.2
  tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam //Kontext
RRÅ, V.kh., 7, 119.1
  samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /Kontext
RRÅ, V.kh., 7, 120.1
  tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu /Kontext
RRÅ, V.kh., 7, 120.2
  aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //Kontext
RRÅ, V.kh., 7, 121.2
  drutaṃ ca tatsarvamamlavargeṇa mardayet //Kontext
RRÅ, V.kh., 7, 123.2
  sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 124.2
  tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam //Kontext
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Kontext
RRÅ, V.kh., 8, 3.1
  tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /Kontext
RRÅ, V.kh., 8, 3.2
  pacettasmātsamuddhṛtya punastadvacca mardayet //Kontext
RRÅ, V.kh., 8, 4.2
  tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //Kontext
RRÅ, V.kh., 8, 8.2
  tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //Kontext
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 13.1
  nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /Kontext
RRÅ, V.kh., 8, 17.2
  māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //Kontext
RRÅ, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 20.1
  kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /Kontext
RRÅ, V.kh., 8, 20.2
  kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 22.1
  vasante jāyate tu gorambhā pītapuṣpikā /Kontext
RRÅ, V.kh., 8, 22.2
  tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //Kontext
RRÅ, V.kh., 8, 23.1
  vasantapuṣpikāṃ vāpi tadabhāve niyojayet /Kontext
RRÅ, V.kh., 8, 25.1
  taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /Kontext
RRÅ, V.kh., 8, 26.1
  tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /Kontext
RRÅ, V.kh., 8, 26.2
  tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 27.2
  takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //Kontext
RRÅ, V.kh., 8, 28.1
  tena kalkena vaṅgasya patrāṇi parilepayet /Kontext
RRÅ, V.kh., 8, 29.1
  tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /Kontext
RRÅ, V.kh., 8, 31.2
  dinānte tatsamuddhṛtya drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 32.1
  triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /Kontext
RRÅ, V.kh., 8, 34.2
  anena veṣṭayed golaṃ tadbahirnigaḍena ca //Kontext
RRÅ, V.kh., 8, 35.2
  uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet //Kontext
RRÅ, V.kh., 8, 38.2
  tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //Kontext
RRÅ, V.kh., 8, 43.1
  tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /Kontext
RRÅ, V.kh., 8, 44.2
  śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //Kontext
RRÅ, V.kh., 8, 47.1
  andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /Kontext
RRÅ, V.kh., 8, 50.1
  ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /Kontext
RRÅ, V.kh., 8, 50.2
  tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate //Kontext
RRÅ, V.kh., 8, 51.1
  tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /Kontext
RRÅ, V.kh., 8, 51.2
  tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake //Kontext
RRÅ, V.kh., 8, 51.2
  tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake //Kontext
RRÅ, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 8, 54.1
  aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /Kontext
RRÅ, V.kh., 8, 55.2
  yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //Kontext
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Kontext
RRÅ, V.kh., 8, 56.2
  lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 8, 57.2
  saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //Kontext
RRÅ, V.kh., 8, 58.1
  tenaiva mardayetsūtaṃ taptakhalve dinatrayam /Kontext
RRÅ, V.kh., 8, 58.2
  tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 8, 59.1
  tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /Kontext
RRÅ, V.kh., 8, 59.1
  tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /Kontext
RRÅ, V.kh., 8, 60.1
  mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /Kontext
RRÅ, V.kh., 8, 69.2
  tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 8, 71.0
  tattāraṃ jāyate divyaṃ puṭe datte na hīyate //Kontext
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Kontext
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Kontext
RRÅ, V.kh., 8, 74.2
  tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 75.2
  tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //Kontext
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Kontext
RRÅ, V.kh., 8, 77.2
  tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //Kontext
RRÅ, V.kh., 8, 81.1
  tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /Kontext
RRÅ, V.kh., 8, 85.1
  tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /Kontext
RRÅ, V.kh., 8, 87.2
  tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 8, 89.1
  dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 8, 90.2
  piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //Kontext
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Kontext
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 93.2
  tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //Kontext
RRÅ, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Kontext
RRÅ, V.kh., 8, 101.1
  tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /Kontext
RRÅ, V.kh., 8, 101.1
  tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /Kontext
RRÅ, V.kh., 8, 102.2
  tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //Kontext
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Kontext
RRÅ, V.kh., 8, 107.2
  tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //Kontext
RRÅ, V.kh., 8, 108.2
  tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet //Kontext
RRÅ, V.kh., 8, 111.1
  tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /Kontext
RRÅ, V.kh., 8, 112.2
  tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 8, 117.2
  ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet //Kontext
RRÅ, V.kh., 8, 118.3
  tattāraṃ jāyate śuddhaṃ himakundendusannibham /Kontext
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Kontext
RRÅ, V.kh., 8, 119.2
  mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //Kontext
RRÅ, V.kh., 8, 122.1
  tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /Kontext
RRÅ, V.kh., 8, 127.2
  ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //Kontext
RRÅ, V.kh., 8, 127.2
  ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //Kontext
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Kontext
RRÅ, V.kh., 8, 133.1
  ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /Kontext
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Kontext
RRÅ, V.kh., 8, 135.1
  śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ /Kontext
RRÅ, V.kh., 8, 136.1
  tadeva dāpayedvāpyaṃ ḍhālayettilatailake /Kontext
RRÅ, V.kh., 8, 137.2
  taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Kontext
RRÅ, V.kh., 9, 2.1
  ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /Kontext
RRÅ, V.kh., 9, 4.0
  mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 6.3
  tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 10.1
  ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /Kontext
RRÅ, V.kh., 9, 10.2
  taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //Kontext
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Kontext
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Kontext
RRÅ, V.kh., 9, 14.1
  bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /Kontext
RRÅ, V.kh., 9, 17.2
  cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 9, 18.2
  liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu //Kontext
RRÅ, V.kh., 9, 19.1
  hemnā milati tadvajram ityevaṃ melayetpunaḥ /Kontext
RRÅ, V.kh., 9, 20.2
  mardayedamlayogena dinānte taṃ ca golakam //Kontext
RRÅ, V.kh., 9, 21.2
  anena vedhayed golaṃ tadbahirnigalena ca //Kontext
RRÅ, V.kh., 9, 22.2
  meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //Kontext
RRÅ, V.kh., 9, 23.1
  mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 23.1
  mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 25.2
  tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /Kontext
RRÅ, V.kh., 9, 27.1
  stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /Kontext
RRÅ, V.kh., 9, 27.2
  yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //Kontext
RRÅ, V.kh., 9, 28.1
  lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 36.2
  tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //Kontext
RRÅ, V.kh., 9, 36.2
  tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //Kontext
RRÅ, V.kh., 9, 37.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 9, 38.1
  cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /Kontext
RRÅ, V.kh., 9, 52.1
  tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /Kontext
RRÅ, V.kh., 9, 52.1
  tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /Kontext
RRÅ, V.kh., 9, 52.2
  somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //Kontext
RRÅ, V.kh., 9, 56.1
  marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake /Kontext
RRÅ, V.kh., 9, 59.1
  tenaiva vajradvaṃdvena sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 9, 63.1
  tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet /Kontext
RRÅ, V.kh., 9, 64.1
  madhunā mardayetkiṃcit tatastena śatāṃśataḥ /Kontext
RRÅ, V.kh., 9, 66.1
  tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /Kontext
RRÅ, V.kh., 9, 68.1
  sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 9, 70.2
  tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //Kontext
RRÅ, V.kh., 9, 71.1
  samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 72.1
  tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 9, 76.1
  pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /Kontext
RRÅ, V.kh., 9, 77.1
  tatastenaiva kalkena liptvā ruddhvātha śoṣayet /Kontext
RRÅ, V.kh., 9, 78.1
  śatamāṃśena tenaiva candrārkau vedhayed drutam /Kontext
RRÅ, V.kh., 9, 79.1
  athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /Kontext
RRÅ, V.kh., 9, 80.2
  candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 9, 82.1
  tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 9, 82.2
  devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 9, 86.1
  mardayettriphalādrāvais tatsarvaṃ divasatrayam /Kontext
RRÅ, V.kh., 9, 89.1
  amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 9, 98.3
  pādāṃśena punastasmin bhasmasūtaṃ niyojayet //Kontext
RRÅ, V.kh., 9, 100.1
  tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 102.2
  samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //Kontext
RRÅ, V.kh., 9, 104.1
  tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 9, 104.2
  tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //Kontext
RRÅ, V.kh., 9, 104.2
  tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //Kontext
RRÅ, V.kh., 9, 105.2
  tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet //Kontext
RRÅ, V.kh., 9, 107.1
  tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 9, 107.2
  daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //Kontext
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Kontext
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Kontext
RRÅ, V.kh., 9, 112.1
  tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /Kontext
RRÅ, V.kh., 9, 112.2
  dinānte tatsamuddhṛtya krāmaṇena samāyutam //Kontext
RRÅ, V.kh., 9, 113.1
  sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Kontext
RRÅ, V.kh., 9, 119.1
  jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /Kontext
RRÅ, V.kh., 9, 122.2
  tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Kontext
RRÅ, V.kh., 9, 126.1
  athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /Kontext
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Kontext
RRÅ, V.kh., 9, 129.2
  sa pūjyo devadevānāṃ khecaratvena modate //Kontext
RRÅ, V.kh., 9, 130.1
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /Kontext
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Kontext
RRÅ, V.kh., 9, 131.2
  kiṃvā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Kontext
RRS, 10, 2.0
  muṣṇāti doṣān mūṣā yā mūṣeti nigadyate //Kontext
RRS, 10, 3.0
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Kontext
RRS, 10, 6.2
  cirādhmānasahā hi mūṣārtham atiśasyate /Kontext
RRS, 10, 6.3
  tadabhāve ca vālmīkī kaulālī vā samīryate //Kontext
RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sādhāraṇā syāt khalu mūṣikārthe //Kontext
RRS, 10, 10.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RRS, 10, 10.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RRS, 10, 10.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RRS, 10, 10.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RRS, 10, 11.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
RRS, 10, 13.2
  tayā viracitā mūṣā vajradrāvaṇikocitā //Kontext
RRS, 10, 15.1
  vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /Kontext
RRS, 10, 15.3
  varamūṣeti nirdiṣṭā yāmamagniṃ saheta //Kontext
RRS, 10, 16.2
  mṛttayā sādhitā mūṣā kṣitikhecaralepitā /Kontext
RRS, 10, 16.3
  varṇamūṣeti proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 17.2
  mṛt tayā sādhitā mūṣā kṣitikhecaralepitā /Kontext
RRS, 10, 17.3
  raupyamūṣeti proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 20.2
  tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ //Kontext
RRS, 10, 22.2
  kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //Kontext
RRS, 10, 24.1
  aṣṭāṅgulaṃ ca sacchidraṃ syād vṛntākamūṣikā /Kontext
RRS, 10, 25.2
  sattvānāṃ drāvaṇe śuddhau mūṣā gostanī bhavet //Kontext
RRS, 10, 27.2
  pakvamūṣeti proktā poṭṭalyādivipācane //Kontext
RRS, 10, 28.2
  golamūṣeti proktā satvaradravarodhinī //Kontext
RRS, 10, 29.3
  cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Kontext
RRS, 10, 30.3
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
RRS, 10, 31.2
  mūṣā mūsalākhyā syāccakribaddharase hitā //Kontext
RRS, 10, 32.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate //Kontext
RRS, 10, 33.1
  rājahastasamutsedhā tadardhāyāmavistarā /Kontext
RRS, 10, 37.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /Kontext
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RRS, 10, 45.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /Kontext
RRS, 10, 46.2
  dvādaśāṅgulakotsedhā budhne caturaṅgulā /Kontext
RRS, 10, 56.1
  puṭaṃ bhūmitale tattadvitastidvitayocchrayam /Kontext
RRS, 10, 56.1
  puṭaṃ bhūmitale tattadvitastidvitayocchrayam /Kontext
RRS, 10, 56.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RRS, 10, 58.2
  govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Kontext
RRS, 10, 59.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
RRS, 10, 60.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RRS, 10, 61.2
  vālukābhiḥ prataptābhiryatra tadvālukāpuṭam //Kontext
RRS, 10, 62.2
  upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //Kontext
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RRS, 10, 76.2
  tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam //Kontext
RRS, 10, 80.2
  pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam //Kontext
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RRS, 11, 4.1
  truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /Kontext
RRS, 11, 4.2
  tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam //Kontext
RRS, 11, 4.2
  tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam //Kontext
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Kontext
RRS, 11, 6.2
  dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //Kontext
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Kontext
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Kontext
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Kontext
RRS, 11, 10.2
  kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //Kontext
RRS, 11, 11.1
  prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /Kontext
RRS, 11, 12.1
  taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /Kontext
RRS, 11, 13.2
  rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //Kontext
RRS, 11, 18.0
  śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //Kontext
RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Kontext
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Kontext
RRS, 11, 31.1
  ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /Kontext
RRS, 11, 31.2
  sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //Kontext
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Kontext
RRS, 11, 45.1
  khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /Kontext
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Kontext
RRS, 11, 59.3
  kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //Kontext
RRS, 11, 64.2
  sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //Kontext
RRS, 11, 65.1
  haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /Kontext
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //Kontext
RRS, 11, 66.2
  sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ //Kontext
RRS, 11, 68.2
  kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ //Kontext
RRS, 11, 69.1
  tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /Kontext
RRS, 11, 69.2
  sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām //Kontext
RRS, 11, 71.2
  khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ //Kontext
RRS, 11, 72.2
  sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //Kontext
RRS, 11, 72.2
  sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //Kontext
RRS, 11, 73.2
  kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //Kontext
RRS, 11, 75.1
  bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /Kontext
RRS, 11, 76.2
  nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //Kontext
RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Kontext
RRS, 11, 82.1
  harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /Kontext
RRS, 11, 83.2
  sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //Kontext
RRS, 11, 84.1
  yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /Kontext
RRS, 11, 85.2
  vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //Kontext
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Kontext
RRS, 11, 88.2
  akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //Kontext
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Kontext
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 11, 100.2
  yojyā kāmakāle tu kāmayetkāminī svayam //Kontext
RRS, 11, 104.2
  bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /Kontext
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Kontext
RRS, 11, 107.2
  liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //Kontext
RRS, 11, 109.2
  munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //Kontext
RRS, 11, 116.2
  taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //Kontext
RRS, 11, 117.1
  tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /Kontext
RRS, 11, 117.1
  tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /Kontext
RRS, 11, 118.2
  taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /Kontext
RRS, 11, 120.2
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Kontext
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Kontext
RRS, 11, 121.2
  pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //Kontext
RRS, 11, 121.2
  pācayettena kāṣṭhena bhasmībhavati tadrasaḥ //Kontext
RRS, 11, 129.1
  devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /Kontext
RRS, 11, 131.2
  tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ //Kontext
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RRS, 2, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RRS, 2, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Kontext
RRS, 2, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Kontext
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Kontext
RRS, 2, 8.2
  dehalohakaraṃ tacca sarvarogaharaṃ param //Kontext
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Kontext
RRS, 2, 11.2
  sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //Kontext
RRS, 2, 14.2
  tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Kontext
RRS, 2, 32.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //Kontext
RRS, 2, 34.1
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /Kontext
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Kontext
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Kontext
RRS, 2, 45.2
  nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā //Kontext
RRS, 2, 46.2
  tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //Kontext
RRS, 2, 47.1
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /Kontext
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RRS, 2, 56.2
  durgā bhagavatī devī taṃ śūlena vyamardayat //Kontext
RRS, 2, 57.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RRS, 2, 67.1
  tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /Kontext
RRS, 2, 74.3
  tatsevanājjarāvyādhiviṣairna paribhūyate //Kontext
RRS, 2, 84.2
  tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //Kontext
RRS, 2, 88.2
  marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //Kontext
RRS, 2, 89.2
  tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //Kontext
RRS, 2, 89.2
  tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //Kontext
RRS, 2, 89.2
  tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //Kontext
RRS, 2, 91.2
  tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //Kontext
RRS, 2, 95.2
  sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //Kontext
RRS, 2, 95.2
  sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //Kontext
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Kontext
RRS, 2, 102.3
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //Kontext
RRS, 2, 104.2
  sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //Kontext
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Kontext
RRS, 2, 107.2
  salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Kontext
RRS, 2, 109.2
  vasanti te śilādhātau jarāmṛtyujigīṣayā //Kontext
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Kontext
RRS, 2, 119.3
  tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //Kontext
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Kontext
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Kontext
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Kontext
RRS, 2, 145.2
  dehalohamayī siddhirdāsī tasya na saṃśayaḥ //Kontext
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Kontext
RRS, 2, 157.2
  sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //Kontext
RRS, 2, 157.2
  sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //Kontext
RRS, 2, 159.1
  tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /Kontext
RRS, 2, 160.1
  tadbhasma mṛtakāntena samena saha yojayet /Kontext
RRS, 3, 2.2
  gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho //Kontext
RRS, 3, 6.2
  tadrajo 'tīva suśroṇi sugandhi sumanoharam //Kontext
RRS, 3, 7.2
  tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //Kontext
RRS, 3, 8.2
  ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //Kontext
RRS, 3, 10.1
  nijagandhena tānsarvānharṣayansarvadānavān /Kontext
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RRS, 3, 15.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RRS, 3, 19.1
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā /Kontext
RRS, 3, 19.1
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā /Kontext
RRS, 3, 22.1
  evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /Kontext
RRS, 3, 24.2
  tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //Kontext
RRS, 3, 29.2
  aratnimātre vastre tad viprakīrya viveṣṭya tat //Kontext
RRS, 3, 29.2
  aratnimātre vastre tad viprakīrya viveṣṭya tat //Kontext
RRS, 3, 30.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /Kontext
RRS, 3, 31.1
  tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /Kontext
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Kontext
RRS, 3, 37.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /Kontext
RRS, 3, 42.1
  gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /Kontext
RRS, 3, 44.1
  tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /Kontext
RRS, 3, 62.1
  saurāṣṭrāśmani sambhūtā tuvarī matā /Kontext
RRS, 3, 65.2
  phullatuvarī proktā lepāttāmraṃ caredayaḥ //Kontext
RRS, 3, 71.2
  tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //Kontext
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RRS, 3, 87.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RRS, 3, 88.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Kontext
RRS, 3, 91.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Kontext
RRS, 3, 100.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /Kontext
RRS, 3, 101.2
  srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /Kontext
RRS, 3, 101.3
  nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate //Kontext
RRS, 3, 110.2
  bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //Kontext
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RRS, 3, 116.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Kontext
RRS, 3, 122.0
  sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //Kontext
RRS, 3, 128.2
  saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //Kontext
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RRS, 3, 137.2
  rasavaidyairvinirdiṣṭā carācarasaṃjñikā //Kontext
RRS, 3, 140.0
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Kontext
RRS, 3, 144.0
  tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //Kontext
RRS, 3, 145.2
  śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā //Kontext
RRS, 3, 148.0
  prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RRS, 3, 149.0
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //Kontext
RRS, 3, 154.2
  tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ //Kontext
RRS, 3, 158.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 11.2
  pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat //Kontext
RRS, 4, 29.1
  tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /Kontext
RRS, 4, 31.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Kontext
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Kontext
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Kontext
RRS, 4, 45.1
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /Kontext
RRS, 4, 45.3
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Kontext
RRS, 4, 48.0
  jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram //Kontext
RRS, 4, 49.1
  śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /Kontext
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RRS, 4, 68.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /Kontext
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Kontext
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Kontext
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RRS, 5, 7.2
  dhāraṇādeva tatkuryāccharīramajarāmaram //Kontext
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Kontext
RRS, 5, 9.1
  raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /Kontext
RRS, 5, 9.2
  rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //Kontext
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Kontext
RRS, 5, 22.2
  tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //Kontext
RRS, 5, 23.1
  himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /Kontext
RRS, 5, 23.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RRS, 5, 35.2
  svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /Kontext
RRS, 5, 36.2
  triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //Kontext
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Kontext
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Kontext
RRS, 5, 42.1
  mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /Kontext
RRS, 5, 47.2
  vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //Kontext
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Kontext
RRS, 5, 48.2
  viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //Kontext
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Kontext
RRS, 5, 56.2
  kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //Kontext
RRS, 5, 57.2
  samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /Kontext
RRS, 5, 57.3
  bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet //Kontext
RRS, 5, 59.1
  channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /Kontext
RRS, 5, 60.1
  avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /Kontext
RRS, 5, 63.1
  śulbatulyena sūtena balinā tatsamena ca /Kontext
RRS, 5, 63.2
  tadardhāṃśena tālena śilayā ca tadardhayā //Kontext
RRS, 5, 63.2
  tadardhāṃśena tālena śilayā ca tadardhayā //Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 69.0
  drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham //Kontext
RRS, 5, 70.0
  hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //Kontext
RRS, 5, 71.0
  yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //Kontext
RRS, 5, 75.2
  namane bhaṅguraṃ yattatkharalohamudāhṛtam //Kontext
RRS, 5, 76.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Kontext
RRS, 5, 78.2
  cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam //Kontext
RRS, 5, 79.2
  nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate //Kontext
RRS, 5, 84.1
  ekadvitricatuṣpañcasarvatomukham eva tat /Kontext
RRS, 5, 87.0
  bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam //Kontext
RRS, 5, 89.0
  sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //Kontext
RRS, 5, 90.0
  tadromakāntaṃ sphuṭitād yato romodgamo bhavet //Kontext
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RRS, 5, 102.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Kontext
RRS, 5, 112.2
  taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //Kontext
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Kontext
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Kontext
RRS, 5, 115.2
  tena lohasya patrāṇi lepayetpalapañcakam //Kontext
RRS, 5, 117.1
  piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /Kontext
RRS, 5, 120.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Kontext
RRS, 5, 123.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RRS, 5, 127.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Kontext
RRS, 5, 129.2
  tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //Kontext
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RRS, 5, 141.0
  pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //Kontext
RRS, 5, 142.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Kontext
RRS, 5, 144.2
  triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //Kontext
RRS, 5, 146.2
  tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat //Kontext
RRS, 5, 150.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Kontext
RRS, 5, 151.2
  lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam /Kontext
RRS, 5, 151.3
  taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //Kontext
RRS, 5, 152.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Kontext
RRS, 5, 158.2
  nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //Kontext
RRS, 5, 159.3
  mardayitvā caredbhasma tadrasādiṣu śasyate //Kontext
RRS, 5, 160.3
  mardayitvā caredbhasma tadrasādiṣu śasyate //Kontext
RRS, 5, 163.1
  vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Kontext
RRS, 5, 168.2
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //Kontext
RRS, 5, 173.2
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //Kontext
RRS, 5, 174.1
  bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /Kontext
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva vā /Kontext
RRS, 5, 179.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RRS, 5, 181.1
  yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /Kontext
RRS, 5, 186.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Kontext
RRS, 5, 189.2
  sarvānudakadoṣāṃśca tattadrogānupānataḥ //Kontext
RRS, 5, 189.2
  sarvānudakadoṣāṃśca tattadrogānupānataḥ //Kontext
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti matā //Kontext
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Kontext
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Kontext
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RRS, 5, 206.1
  tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Kontext
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Kontext
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Kontext
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Kontext
RRS, 5, 214.1
  tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /Kontext
RRS, 5, 216.2
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi //Kontext
RRS, 5, 216.2
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi //Kontext
RRS, 5, 219.2
  tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Kontext
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RRS, 5, 222.1
  svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat /Kontext
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Kontext
RRS, 5, 227.1
  krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RRS, 5, 232.3
  tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //Kontext
RRS, 5, 232.3
  tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //Kontext
RRS, 5, 233.2
  kāñjikena tatastena kalkena parimardayet //Kontext
RRS, 5, 234.1
  rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /Kontext
RRS, 5, 234.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /Kontext
RRS, 5, 234.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /Kontext
RRS, 5, 234.3
  tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //Kontext
RRS, 5, 235.2
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //Kontext
RRS, 5, 236.2
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //Kontext
RRS, 7, 10.1
  cālanī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext
RRS, 7, 10.3
  kīrtitā sadā sthūladravyāṇāṃ gālane hitā //Kontext
RRS, 7, 13.3
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //Kontext
RRS, 7, 22.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Kontext
RRS, 7, 23.2
  anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //Kontext
RRS, 7, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Kontext
RRS, 7, 28.2
  anāmādhastharekhāṅkaḥ sa syādamṛtahastavān //Kontext
RRS, 7, 29.2
  kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //Kontext
RRS, 7, 30.0
  nigrahamantrajñāste yojyā nidhisādhane //Kontext
RRS, 7, 31.2
  bhūtatrāsanavidyāśca te yojyā balisādhane //Kontext
RRS, 7, 33.2
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ //Kontext
RRS, 7, 34.1
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /Kontext
RRS, 7, 34.1
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /Kontext
RRS, 7, 34.2
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau //Kontext
RRS, 7, 36.2
  hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //Kontext
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Kontext
RRS, 8, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Kontext
RRS, 8, 4.2
  dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //Kontext
RRS, 8, 6.0
  sadravā marditā saiva rasapaṅka iti smṛtā //Kontext
RRS, 8, 7.2
  arkātape tīvratare vimardyāt piṣṭī bhavet navanītarūpā //Kontext
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti piṣṭīti matā paraiḥ //Kontext
RRS, 8, 9.2
  bhavet pātanapiṣṭī rasasyottamasiddhidā //Kontext
RRS, 8, 10.2
  samutthitaṃ ca bahuśaḥ kṛṣṭī hematārayoḥ //Kontext
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Kontext
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Kontext
RRS, 8, 15.1
  nikṣiptā drute svarṇe varṇotkarṣavidhāyinī /Kontext
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Kontext
RRS, 8, 19.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RRS, 8, 21.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Kontext
RRS, 8, 24.2
  ekatrāvartitāstena candrārkamiti kathyate //Kontext
RRS, 8, 25.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
RRS, 8, 27.0
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //Kontext
RRS, 8, 28.1
  aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /Kontext
RRS, 8, 28.2
  mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Kontext
RRS, 8, 30.1
  tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /Kontext
RRS, 8, 31.2
  tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //Kontext
RRS, 8, 32.1
  nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /Kontext
RRS, 8, 32.1
  nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /Kontext
RRS, 8, 32.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Kontext
RRS, 8, 34.0
  pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //Kontext
RRS, 8, 38.2
  durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Kontext
RRS, 8, 40.2
  muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Kontext
RRS, 8, 41.2
  kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate //Kontext
RRS, 8, 43.0
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam //Kontext
RRS, 8, 45.1
  na tatpuṭasahasreṇa kṣayamāyāti sarvathā /Kontext
RRS, 8, 47.0
  tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ //Kontext
RRS, 8, 48.1
  sa raso dhātuvādeṣu śasyate na rasāyane /Kontext
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RRS, 8, 53.2
  viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ //Kontext
RRS, 8, 54.2
  sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //Kontext
RRS, 8, 54.2
  sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //Kontext
RRS, 8, 55.2
  salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //Kontext
RRS, 8, 56.0
  taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat //Kontext
RRS, 8, 58.2
  śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RRS, 8, 59.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RRS, 8, 59.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
RRS, 8, 61.0
  agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //Kontext
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Kontext
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Kontext
RRS, 8, 66.1
  svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /Kontext
RRS, 8, 66.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate //Kontext
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Kontext
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RRS, 8, 82.2
  jāraṇāya rasendrasya bāhyadrutir ucyate //Kontext
RRS, 8, 84.2
  saṃtiṣṭhate dravākāraṃ drutiḥ parikīrtitā //Kontext
RRS, 8, 85.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Kontext
RRS, 8, 86.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Kontext
RRS, 8, 88.2
  vedhādhikyakaraṃ lohe sāraṇā prakīrtitā //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RRS, 8, 91.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam //Kontext
RRS, 8, 93.2
  suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //Kontext
RRS, 8, 94.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Kontext
RRS, 8, 95.2
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ //Kontext
RRS, 8, 96.2
  prakāśanaṃ ca varṇasya tadudghāṭanam īritam //Kontext
RRS, 8, 100.2
  vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RRS, 8, 101.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Kontext
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Kontext
RRS, 9, 4.1
  tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /Kontext
RRS, 9, 4.1
  tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /Kontext
RRS, 9, 7.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /Kontext
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Kontext
RRS, 9, 13.2
  yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //Kontext
RRS, 9, 15.1
  nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
RRS, 9, 18.1
  mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /Kontext
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RRS, 9, 32.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //Kontext
RRS, 9, 34.2
  tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //Kontext
RRS, 9, 35.3
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //Kontext
RRS, 9, 39.1
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /Kontext
RRS, 9, 41.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RRS, 9, 42.2
  paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam //Kontext
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
RRS, 9, 51.2
  ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //Kontext
RRS, 9, 55.2
  iṣṭikāyantram etat syād gandhakaṃ tena jārayet //Kontext
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RRS, 9, 68.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Kontext
RRS, 9, 69.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Kontext
RRS, 9, 70.2
  tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //Kontext
RRS, 9, 74.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Kontext
RRS, 9, 75.1
  adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /Kontext
RRS, 9, 76.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext
RRS, 9, 82.2
  tattadaucityayogena khalleṣvanyeṣu yojayet //Kontext
RRS, 9, 82.2
  tattadaucityayogena khalleṣvanyeṣu yojayet //Kontext
RRS, 9, 86.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //Kontext
RRS, 9, 86.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //Kontext
RRS, 9, 87.1
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /Kontext
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RSK, 1, 3.1
  kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /Kontext
RSK, 1, 3.1
  kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /Kontext
RSK, 1, 4.1
  paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /Kontext
RSK, 1, 5.2
  teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ //Kontext
RSK, 1, 6.2
  kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //Kontext
RSK, 1, 7.2
  kartuṃ te duṣkarā yasmāt procyante sukarā rase //Kontext
RSK, 1, 13.2
  rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //Kontext
RSK, 1, 15.1
  tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /Kontext
RSK, 1, 15.1
  tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /Kontext
RSK, 1, 22.1
  pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /Kontext
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Kontext
RSK, 1, 25.2
  dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //Kontext
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Kontext
RSK, 1, 28.1
  ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet /Kontext
RSK, 1, 28.2
  sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //Kontext
RSK, 1, 37.1
  tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /Kontext
RSK, 1, 38.2
  pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //Kontext
RSK, 1, 50.1
  tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /Kontext
RSK, 1, 51.2
  tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //Kontext
RSK, 2, 5.2
  taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //Kontext
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Kontext
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Kontext
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Kontext
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Kontext
RSK, 2, 21.1
  sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /Kontext
RSK, 2, 21.2
  tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //Kontext
RSK, 2, 21.2
  tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //Kontext
RSK, 2, 23.1
  tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /Kontext
RSK, 2, 27.2
  kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet //Kontext
RSK, 2, 29.2
  vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham //Kontext
RSK, 2, 30.2
  mriyate puṭamātreṇa tanmehān hanti viṃśatim //Kontext
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Kontext
RSK, 2, 32.2
  nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //Kontext
RSK, 2, 33.2
  parasparamalābhe ca yojayettat parasparam //Kontext
RSK, 2, 34.1
  muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ /Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext
RSK, 2, 37.2
  cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ //Kontext
RSK, 2, 40.1
  rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /Kontext
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Kontext
RSK, 2, 47.1
  varākvāthe tu tattulyaṃ ghṛtamāyasam /Kontext
RSK, 2, 50.2
  svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //Kontext
RSK, 2, 50.2
  svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //Kontext
RSK, 2, 52.2
  sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā //Kontext
RSK, 2, 55.2
  tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam //Kontext
RSK, 2, 56.2
  dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //Kontext
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Kontext
RSK, 2, 60.1
  tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /Kontext
RSK, 2, 60.2
  sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //Kontext
RSK, 3, 2.2
  tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ //Kontext
RSK, 3, 4.2
  te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //Kontext
RSK, 3, 9.2
  etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi //Kontext
RSK, 3, 12.1
  śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /Kontext
RSK, 3, 13.2
  tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //Kontext
RSK, 3, 14.2
  tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //Kontext
RSK, 3, 15.2
  caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ //Kontext
ŚdhSaṃh, 2, 11, 1.2
  dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //Kontext
ŚdhSaṃh, 2, 11, 4.1
  nāgavaṅgau prataptau ca gālitau tau niṣiñcayet /Kontext
ŚdhSaṃh, 2, 11, 5.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Kontext
ŚdhSaṃh, 2, 11, 11.2
  dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 17.2
  hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //Kontext
ŚdhSaṃh, 2, 11, 21.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
ŚdhSaṃh, 2, 11, 23.2
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
ŚdhSaṃh, 2, 11, 25.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
ŚdhSaṃh, 2, 11, 30.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
ŚdhSaṃh, 2, 11, 31.1
  tatkalkena bahirgolaṃ lepayedaṅgulonmitam /Kontext
ŚdhSaṃh, 2, 11, 31.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
ŚdhSaṃh, 2, 11, 38.2
  yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 60.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //Kontext
ŚdhSaṃh, 2, 11, 61.1
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /Kontext
ŚdhSaṃh, 2, 11, 61.2
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //Kontext
ŚdhSaṃh, 2, 11, 65.1
  mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 66.1
  anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /Kontext
ŚdhSaṃh, 2, 11, 66.1
  anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /Kontext
ŚdhSaṃh, 2, 11, 67.2
  tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //Kontext
ŚdhSaṃh, 2, 11, 69.3
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //Kontext
ŚdhSaṃh, 2, 11, 79.2
  vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //Kontext
ŚdhSaṃh, 2, 11, 80.1
  taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /Kontext
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Kontext
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Kontext
ŚdhSaṃh, 2, 11, 82.1
  siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /Kontext
ŚdhSaṃh, 2, 11, 85.1
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
ŚdhSaṃh, 2, 11, 85.1
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
ŚdhSaṃh, 2, 11, 86.2
  hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Kontext
ŚdhSaṃh, 2, 11, 96.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
ŚdhSaṃh, 2, 11, 96.2
  dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //Kontext
ŚdhSaṃh, 2, 11, 98.2
  adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //Kontext
ŚdhSaṃh, 2, 11, 99.1
  vimardya dhārayed gharme pūrvavaccaiva tannayet /Kontext
ŚdhSaṃh, 2, 11, 99.2
  akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //Kontext
ŚdhSaṃh, 2, 11, 102.1
  nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /Kontext
ŚdhSaṃh, 2, 11, 103.1
  tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati /Kontext
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Kontext
ŚdhSaṃh, 2, 12, 4.1
  sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /Kontext
ŚdhSaṃh, 2, 12, 7.2
  tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //Kontext
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Kontext
ŚdhSaṃh, 2, 12, 14.1
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /Kontext
ŚdhSaṃh, 2, 12, 17.2
  tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 21.1
  mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /Kontext
ŚdhSaṃh, 2, 12, 24.2
  lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //Kontext
ŚdhSaṃh, 2, 12, 25.2
  mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //Kontext
ŚdhSaṃh, 2, 12, 28.1
  tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /Kontext
ŚdhSaṃh, 2, 12, 30.2
  kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //Kontext
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 34.1
  sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet /Kontext
ŚdhSaṃh, 2, 12, 35.2
  tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //Kontext
ŚdhSaṃh, 2, 12, 37.1
  taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /Kontext
ŚdhSaṃh, 2, 12, 39.1
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 39.2
  kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //Kontext
ŚdhSaṃh, 2, 12, 40.1
  dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /Kontext
ŚdhSaṃh, 2, 12, 46.1
  mardayellepayettena tāmrapātrodaraṃ bhiṣak /Kontext
ŚdhSaṃh, 2, 12, 46.2
  aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //Kontext
ŚdhSaṃh, 2, 12, 47.0
  pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //Kontext
ŚdhSaṃh, 2, 12, 47.0
  pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //Kontext
ŚdhSaṃh, 2, 12, 59.2
  tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //Kontext
ŚdhSaṃh, 2, 12, 62.2
  svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //Kontext
ŚdhSaṃh, 2, 12, 65.2
  tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //Kontext
ŚdhSaṃh, 2, 12, 84.2
  tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam //Kontext
ŚdhSaṃh, 2, 12, 85.1
  taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 87.1
  tulyāni tāni sūtena khalve kṣiptvā vimardayet /Kontext
ŚdhSaṃh, 2, 12, 89.2
  teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet //Kontext
ŚdhSaṃh, 2, 12, 90.1
  teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /Kontext
ŚdhSaṃh, 2, 12, 91.2
  lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam //Kontext
ŚdhSaṃh, 2, 12, 97.2
  tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ //Kontext
ŚdhSaṃh, 2, 12, 99.1
  tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /Kontext
ŚdhSaṃh, 2, 12, 99.1
  tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /Kontext
ŚdhSaṃh, 2, 12, 100.1
  sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /Kontext
ŚdhSaṃh, 2, 12, 101.2
  mudrayettena kalkena varāṭānāṃ mukhāni ca //Kontext
ŚdhSaṃh, 2, 12, 104.1
  yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /Kontext
ŚdhSaṃh, 2, 12, 107.2
  tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //Kontext
ŚdhSaṃh, 2, 12, 108.1
  kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /Kontext
ŚdhSaṃh, 2, 12, 109.2
  kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //Kontext
ŚdhSaṃh, 2, 12, 121.2
  taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //Kontext
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 127.1
  yadā tāpo bhavettasya madhuraṃ tatra dīyate /Kontext
ŚdhSaṃh, 2, 12, 130.2
  jalayogaśca kartavyastena vīryaṃ bhavedrase //Kontext
ŚdhSaṃh, 2, 12, 135.2
  mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //Kontext
ŚdhSaṃh, 2, 12, 141.2
  hemāhvā palamātrā syāddantībījaṃ ca tatsamam //Kontext
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Kontext
ŚdhSaṃh, 2, 12, 150.1
  varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /Kontext
ŚdhSaṃh, 2, 12, 150.2
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 150.2
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 154.1
  tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 172.2
  tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam //Kontext
ŚdhSaṃh, 2, 12, 173.1
  nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /Kontext
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Kontext
ŚdhSaṃh, 2, 12, 184.2
  tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //Kontext
ŚdhSaṃh, 2, 12, 186.2
  caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 187.2
  viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 190.1
  triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
ŚdhSaṃh, 2, 12, 202.2
  taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //Kontext
ŚdhSaṃh, 2, 12, 211.2
  virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //Kontext
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 226.2
  ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //Kontext
ŚdhSaṃh, 2, 12, 239.1
  raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /Kontext
ŚdhSaṃh, 2, 12, 242.2
  tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //Kontext
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 277.2
  tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //Kontext
ŚdhSaṃh, 2, 12, 279.1
  uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /Kontext
ŚdhSaṃh, 2, 12, 293.1
  śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /Kontext