| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / (1.1) | |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // (1.2) | |
| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / (2.1) | PROC |
| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // (2.2) | |
| tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai / (3.1) | |
| snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // (3.2) | |
| kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam / (4.1) | |
| vajrakaṃdaṃ kṣīrakandaṃ bṛhatī kaṇṭakārikā // (4.2) | |
| vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam / (5.1) | |
| anena kṣārakalkena pūrvapatrāṇi lepayet // (5.2) | |
| ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / (6.1) | |
| evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // (6.2) | |
| amlavargeṇa patrāṇi kṣiped gharme dinatrayam / (7.1) | |
| tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // (7.2) | |
| kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / (8.1) | |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // (8.2) | |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // (9.0) | |
| kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam / (10.1) | PROC |
| etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / (10.2) | |
| aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // (10.3) | |
| dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / (11.1) | PROC |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // (11.2) | |
| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / (12.1) | |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // (12.2) | |
| agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / (13.1) | PROC |
| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // (13.2) | |
| tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet / (14.1) | |
| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // (14.2) | |
| dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam / (15.1) | PROC |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // (15.2) | |
| saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / (16.1) | PROC |
| mardayedbhāvayed gharme tato dārvī suvarcalam // (16.2) | |
| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / (17.1) | |
| mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // (17.2) | |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // (18.0) | |
| dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam / (19.1) | PROC |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // (19.2) | |
| vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / (20.1) | PROC |
| tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // (20.2) | |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / (21.1) | |
| ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // (21.2) | |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / (22.1) | PROC |
| sthālyāṃ vā pācayedetān bhavanti navanītavat // (22.2) | |
| tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / (23.1) | |
| yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // (23.2) | |
| kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / (24.1) | PROC |
| vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // (24.2) | |
| mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ / (25.1) | |
| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // (25.2) | |
| kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham / (26.1) | PROC |
| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // (26.2) | |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / (27.1) | |
| puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // (27.2) | |
| dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu / (28.1) | PROC |
| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // (28.2) | |
| raktotpalasya nīlotthadravairmardyaṃ dinatrayam / (29.1) | PROC |
| dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // (29.2) | |
| vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham / (30.1) | |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // (30.2) | |
| athavā chāgamūtreṇa bhāvayet kapitiṃdujam / (31.1) | PROC |
| phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // (31.2) | |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // (32.0) | |
| narakeśodbhavaistailaiḥ secayedabhrasattvakam / (33.1) | |
| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / (33.2) | |
| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // (33.3) | |
| bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam / (34.1) | |
| daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ // (34.2) | |
| tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / (35.1) | |
| yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / (35.2) | |
| lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // (35.3) | |
| paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ / (36.1) | |
| śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ // (36.2) | |
| taccūrṇaṃ daśamāṃśena drute satve pratāpayet / (37.1) | |
| tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // (37.2) | |
| kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam / (38.1) | |
| tadvāpena dravetsattvaṃ lohāni sakalāni ca // (38.2) | |
| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / (39.1) | |
| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // (39.2) | |
| iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ / (40.1) | PROC |
| bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // (40.2) | |
| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // (41.0) | |
| śatadhā naramūtreṇa bhāvayeddevadālikām / (42.1) | PROC |
| taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // (42.2) | |
| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / (43.1) | PROC |
| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // (43.2) | |
| meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / (44.1) | PROC |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // (44.2) | |
| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / (45.1) | PROC |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // (45.2) | |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / (46.1) | PROC |
| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // (46.2) | |
| atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / (47.1) | PROC |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // (47.2) | |
| aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / (48.1) | |
| tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // (48.2) | |
| iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā / (49.1) | PROC |
| asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // (49.2) | |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // (50.0) | |
| iṃdragopaṃ kulīrāsthi devadālyāśca bījakam / (51.1) | PROC |
| cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam // (51.2) | |
| anena drāvite hemni vāpo deyaḥ punaḥ punaḥ / (52.1) | |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // (52.2) | |
| tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / (53.1) | PROC |
| lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // (53.2) | |
| saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā / (54.1) | |
| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // (54.2) | |
| śṛgālameṣakūrmāhiśalyāni ca śilājatu / (55.1) | PROC |
| etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake / (55.2) | |
| vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // (55.3) | |
| lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / (56.1) | |
| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / (56.2) | |
| dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // (56.3) | |
| gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ / (57.1) | |
| drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // (57.2) | |
| pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet / (58.1) | |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // (58.2) | |
| tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / (59.1) | |
| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // (59.2) | |
| eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / (60.1) | |
| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // (60.2) | |
| kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam // (61.0) | PROC |
| jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca / (62.1) | |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // (62.2) | |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / (63.1) | |
| dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam // (63.2) | |
| vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / (64.1) | |
| pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam // (64.2) | |
| vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ / (65.1) | |
| etairevauṣadhair lohajātaṃ dravati vāpanāt // (65.2) | |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / (66.1) | PROC |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // (66.2) | |
| sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / (67.1) | PROC |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // (67.2) | |
| śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam / (68.1) | PROC |
| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // (68.2) | |
| ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā / (69.1) | PROC |
| iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet // (69.2) | |
| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / (70.1) | |
| lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ // (70.2) | |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // (71.0) | |
| kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / (72.1) | |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // (72.2) | |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / (73.1) | |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // (73.2) |
0 secs.