| śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / (1.1) | |
| jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // (1.2) | |
| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / (2.1) | |
| sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām // (2.2) | |
| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / (3.1) | |
| kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // (3.2) | |
| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / (4.1) | |
| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // (4.2) | |
| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / (5.1) | |
| tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // (5.2) | |
| caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca / (6.1) | |
| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // (6.2) | |
| aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu / (7.1) | |
| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // (7.2) | |
| drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / (8.1) | |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // (8.2) | |
| krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / (9.1) | |
| rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // (9.2) | |
| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / (10.1) | |
| divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // (10.2) | |
| mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca / (11.1) | |
| mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ // (11.2) | |
| vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // (12.2) | |
| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / (13.1) | |
| tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // (13.2) | |
| kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / (14.1) | |
| tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // (14.2) | |
| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // (15.0) | |
| paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / (16.1) | |
| vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // (16.2) | |
| tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā / (17.1) | |
| jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // (17.2) | |
| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / (18.1) | |
| kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // (18.2) | |
| śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / (19.1) | |
| prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt // (19.2) | |
| śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / (20.1) | |
| pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // (20.2) | |
| sarva ekīkṛtā eva sarvakāryakarāḥ sadā / (21.1) | |
| sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ // (21.2) | |
| itthaṃ sūtodbhavaṃ jñātvā na khalu / (22.1) | |
| śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // (22.2) | |
| svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / (23.1) | |
| pātanaṃ rodhanaṃ samyak niyāmanasudīpane // (23.2) | |
| tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi / (24.1) | |
| garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā // (24.2) | |
| sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / (25.1) | |
| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / (25.2) | |
| uddeśato mayātraiva nāmāni kathitāni vai // (25.3) | |
| doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / (26.1) | |
| malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / (26.2) | |
| mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // (26.3) | |
| kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ / (27.1) | |
| nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // (27.2) | |
| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / (28.1) | |
| sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // (28.2) | |
| dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / (29.1) | |
| teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / (29.2) | |
| tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // (29.3) | |
| tatra svedanakaṃ kuryād yathāvacca śubhe dine / (30.1) | |
| sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // (30.2) | |
| kṣārau cāmlena sahitau tathā ca paṭupaṃcakam / (31.1) | |
| trikaṭu triphalā caiva citrakeṇa samanvitā // (31.2) | |
| puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet / (32.1) | |
| oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // (32.2) | |
| kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / (33.1) | |
| triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // (33.2) | |
| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / (34.1) | |
| lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // (34.2) | |
| tridinaṃ svedayetsamyak svedanaṃ tadudīritam // (35.0) | |
| atha mardanakaṃ karma yena śuddhatamo rasaḥ / (36.1) | |
| prajāyate vistareṇa kathayāmi yathātatham // (36.2) | |
| khalve vimardayetsūtaṃ dināni trīṇi caiva hi / (37.1) | |
| atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // (37.2) | |
| kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / (38.1) | |
| vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // (38.2) | |
| dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / (39.1) | |
| ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // (39.2) | |
| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / (40.1) | |
| bahirmalavināśāya rasarājaṃ tu niścitam // (40.2) | |
| uṣṇakāṃjikatoyena kṣālayet tadanantaram // (41.0) | |
| ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam / (42.1) | |
| mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam // (42.2) | |
| svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam / (43.1) | |
| amlauṣadhāni sarvāṇi sūtena saha mardayet // (43.2) | |
| khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt / (44.1) | |
| svarūpasya vināśena mūrcchanaṃ tadihocyate / (44.2) | |
| nirmalatvam avāpnoti granthibhedaśca jāyate // (44.3) | |
| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / (45.1) | PROC |
| karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // (45.2) | |
| dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam / (46.1) | |
| sūryātape mardito 'sau dinamekaṃ śilātale / (46.2) | |
| utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam // (46.3) | |
| pātanaṃ hi mahatkarma kathayāmi suvistaram / (47.1) | |
| tridhā pātanamityuktaṃ rasadoṣavināśanam // (47.2) | |
| ūrdhvapātastvadhaḥpātastiryakpātaḥ krameṇa hi / (48.1) | |
| ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate / (48.2) | |
| mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā // (48.3) | |
| mukhe saptāṅgulāyāmā paritastridaśāṃgulā / (49.1) | |
| iyanmānā dvitīyā ca kartavyā sthālikā śubhā // (49.2) | |
| kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam / (50.1) | |
| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // (50.2) | |
| lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām / (51.1) | |
| uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // (51.2) | |
| sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / (52.1) | |
| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // (52.2) | |
| tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / (53.1) | |
| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // (53.2) | |
| ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam / (54.1) | |
| pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile / (54.2) | |
| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // (54.3) | |
| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / (55.1) | |
| adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // (55.2) | |
| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / (56.1) | |
| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // (56.2) | |
| kanīyānudare chidraṃ chidre cāyasanālikām / (57.1) | |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // (57.2) | |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / (58.1) | |
| yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // (58.2) | |
| yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // (59.0) | |
| kathitaṃ hi mayā samyak rasāgamanidarśanāt // (60.0) | |
| adhunā kathayiṣyāmi rasarodhanakarma ca / (61.1) | |
| yatkṛte capalatvaṃ hi rasarājasya śāmyati // (61.2) | |
| sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā / (62.1) | PROC |
| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // (62.2) | |
| pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / (63.1) | |
| nirvāte nirjane deśe dhārayed divasatrayam // (63.2) | |
| anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // (64.0) | |
| ataḥparaṃ pravakṣyāmi pāradasya niyāmanam / (65.1) | |
| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / (65.2) | |
| dinatrayaṃ sveditaśca vīryavānapi jāyate // (65.3) | |
| athedānīṃ pravakṣyāmi rasarājasya dīpanam / (66.1) | |
| bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // (66.2) | |
| rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe / (67.1) | PROC |
| kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ // (67.2) | |
| dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet / (68.1) | |
| anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // (68.2) | |
| tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / (69.1) | |
| balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // (69.2) | |
| mukhotpādanakaṃ karma prakāro dīpanasya hi / (70.1) | |
| kathayāmi samāsena yathāvadrasaśodhanam // (70.2) | |
| aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ / (71.1) | PROC |
| nimbūrasena saṃmardyo vāsaraikamataḥparam // (71.2) | |
| kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / (72.1) | |
| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // (72.2) | |
| tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / (73.1) | |
| taptam āyasakhalvena taptenātha pramardayet // (73.2) | |
| vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi / (74.1) | |
| jaṃbīrapūrakajalairmardayedekaviṃśatim // (74.2) | |
| vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet / (75.1) | |
| yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // (75.2) | |
| dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā / (76.1) | |
| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // (76.2) | |
| tathā ca daśa karmāṇi dehalohakarāṇi hi // (77.0) | |
| athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / (78.1) | |
| karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // (78.2) | |
| jalayaṃtrasya yogena viḍena sahito rasaḥ / (79.1) | |
| bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // (79.2) | |
| ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā / (80.1) | |
| suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // (80.2) | |
| tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / (81.1) | |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // (81.2) | |
| biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ / (82.1) | |
| catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // (82.2) | |
| saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā / (83.1) | |
| vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // (83.2) | |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / (84.1) | |
| kramādagniḥ prakartavyo divasārdhakameva hi // (84.2) | |
| evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ / (85.1) | |
| anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // (85.2) | |
| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / (86.1) | |
| mānaṃ mānavihīnena kartuṃ kena na śakyate // (86.2) | |
| tasmānmayā mānakarma kathitavyaṃ yathoditam / (87.1) | |
| catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // (87.2) | |
| paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / (88.1) | |
| tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // (88.2) | |
| rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / (89.1) | |
| caturthenātha bhāgena grāsa evaṃ pradīyate // (89.2) | |
| tathā ca samabhāgena grāsenaiva ca sādhayet / (90.1) | |
| biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // (90.2) | |
| yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // (91.1) | |
| kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ / (92.1) | PROC |
| gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // (92.2) | |
| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / (93.1) | |
| kathayāmi yathātathyaṃ rasarājasya siddhidam // (93.2) | |
| tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / (94.1) | |
| samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // (94.2) | |
| bhastrikādvitayenaiva yāvadabhrakaśeṣakam / (95.1) | |
| tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // (95.2) | |
| anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase / (96.1) | |
| garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // (96.2) | |
| bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / (97.1) | |
| abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // (97.2) | |
| sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / (98.1) | |
| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // (98.2) | |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / (99.1) | |
| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // (99.2) | |
| guroḥ prasādātsatataṃ mahābhairavapūjanāt / (100.1) | |
| śivayorarcanādeva bāhyagā sidhyati drutiḥ // (100.2) | |
| atha jāraṇakaṃ karma kathayāmi suvistaram / (101.1) | |
| abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // (101.2) | |
| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / (102.1) | |
| evaṃ ghanasatvaṃ hi sādhayet // (102.2) | |
| dhātuvādavidhānena lohakṛt dehakṛnna hi / (103.1) | |
| gajavaṃgau mahāghorāvasevyau hi nirantaram // (103.2) | |
| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / (104.1) | |
| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // (104.2) | |
| raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ / (105.1) | |
| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // (105.2) | |
| kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / (106.1) | |
| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // (106.2) | |
| kalkenānena sahitaṃ sūtakaṃ ca vimardayet / (107.1) | |
| dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ // (107.2) | |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / (108.1) | |
| rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // (108.2) | |
| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / (109.1) | |
| saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // (109.2) | |
| gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam / (110.1) | |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // (110.2) | |
| uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / (111.1) | |
| dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // (111.2) | |
| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / (112.1) | |
| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // (112.2) | |
| grāsamāne punardeyaṃ abhrabījamanuttamam / (113.1) | |
| aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // (113.2) | |
| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / (114.1) | |
| svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā // (114.2) | |
| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / (115.1) | |
| bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // (115.2) | |
| dviguṇe triguṇe caiva kathyate 'tra mayā khalu / (116.1) | |
| caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // (116.2) | |
| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / (117.1) | |
| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // (117.2) | |
| saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ / (118.1) | |
| sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // (118.2) | |
| anenaiva prakāreṇa sarvalohāni jārayet // (119.0) | |
| athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam / (120.1) | |
| mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // (120.2) | |
| dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / (121.1) | |
| mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // (121.2) | |
| mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā / (122.1) | |
| anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // (122.2) | |
| śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / (123.1) | |
| matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ // (123.2) | PROC |
| ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam / (124.1) | |
| bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // (124.2) | |
| tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam / (125.1) | |
| rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // (125.2) | |
| paṭena gālitaṃ kṛtvā tailamadhye niyojayet / (126.1) | |
| sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // (126.2) | |
| bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / (127.1) | |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // (127.2) | |
| bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet / (128.1) | |
| mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // (128.2) | |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / (129.1) | |
| evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // (129.2) | |
| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / (130.1) | |
| prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // (130.2) | |
| no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet / (131.1) | |
| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // (131.2) | |
| hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // (132.0) | |
| atha krāmaṇakaṃ karma pāradasya nigadyate / (133.1) | |
| śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // (133.2) | |
| karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / (134.1) | |
| etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // (134.2) | |
| viṣaṃ ca daradaścaiva rasako raktakāntakau / (135.1) | |
| indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // (135.2) | |
| kalkametad hi madhye sūtaṃ nidhāpayet / (136.1) | |
| kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // (136.2) | |
| anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / (137.1) | |
| idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // (137.2) | |
| tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā / (138.1) | |
| bījāni pāradasyāpi kramate ca na saṃśayaḥ // (138.2) | |
| atha vedhavidhānaṃ hi kathayāmi suvistaram / (139.1) | |
| yena vijñātamātreṇa vedhajño jāyate naraḥ // (139.2) | |
| dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca / (140.1) | |
| bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam // (140.2) | |
| hayamāraśiphātailam abdheḥśoṣakatailakam / (141.1) | |
| etānyanyāni tailāni viddhi vedhakarāṇi ca // (141.2) | |
| siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // (142.0) | |
| lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca // (143.0) | |
| dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / (144.1) | |
| sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / (144.2) | PROC |
| kalkena lepitānyeva dhmāpayed andhamūṣayā // (144.3) | |
| śītībhūte tamuttārya lepavedhaśca kathyate / (145.1) | |
| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // (145.2) | PROC |
| vidhyate tena sahasā kṣepavedhaḥ sa kathyate / (146.1) | |
| drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān // (146.2) | |
| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / (147.1) | |
| vedhate kuntavedhaḥ syāditi śāstravido 'bruvan // (147.2) | |
| dhūmasparśena jāyante dhātavo hemarūpyakau / (148.1) | |
| dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // (148.2) | |
| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / (149.1) | |
| tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // (149.2) | |
| athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / (150.1) | |
| rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ // (150.2) | |
| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / (151.1) | |
| tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // (151.2) | |
| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / (152.1) | |
| tāmreṇa raktakācena raktasaindhavakena ca // (152.2) | |
| aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ / (153.1) | |
| iṣṭikāyantrayogena gandharāgeṇa rañjayet // (153.2) | |
| rasakasya ca rāgeṇa tulāyantrasya yogataḥ / (154.1) | |
| mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // (154.2) | |
| tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram / (155.1) | |
| raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // (155.2) | |
| mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā / (156.1) | |
| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // (156.2) | |
| mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / (157.1) | |
| śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // (157.2) | |
| atha sevanakaṃ karma pāradasya daśāṣṭamam / (158.1) | |
| kathyate 'tra prayatnena vistareṇa mayādhunā // (158.2) | |
| yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / (159.1) | |
| anyathā bhakṣitaścaiva viṣavanmārayennaram // (159.2) | |
| ādau tu vamanaṃ kṛtvā paścādrecanamācaret / (160.1) | |
| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // (160.2) | |
| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / (161.1) | |
| sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet // (161.2) | |
| yāvanmānena lohasya gadyāṇe vedhakṛdbhavet / (162.1) | |
| tāvanmānena dehasya bhakṣito rogahā bhavet // (162.2) | |
| rājikātha priyaṃguśca sarṣapo mudgamāṣakau / (163.1) | |
| raktikā caṇako vātha vallamātro bhavedrasaḥ // (163.2) | |
| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / (164.1) | |
| anupānena bhuñjīta parṇakhaṇḍikayā saha // (164.2) | |
| itthaṃ saṃsevite sūte sarvarogādvimucyate / (165.1) | |
| sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // (165.2) |
0 secs.