| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / (1.1) | |
| kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // (1.2) | |
| pārvatyuvāca / (2.1) | |
| gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // (2.2) | |
| īśvara uvāca / (3.1) | |
| śvetadvīpe purā devi sarvaratnavibhūṣite / (3.2) | |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // (3.3) | |
| vidyādharādimukhyābhiraṅganābhiśca yoginām / (4.1) | |
| siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // (4.2) | |
| devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / (5.1) | |
| gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // (5.2) | |
| evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / (6.1) | |
| tadrajo 'tīva suśroṇi sugandhi sumanoharam // (6.2) | |
| rajasaścātibāhulyādvāsaste raktatāṃ yayau / (7.1) | |
| tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // (7.2) | |
| vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / (8.1) | |
| ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // (8.2) | |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / (9.1) | |
| kṣīrābdhimathane caitadamṛtena sahotthitam // (9.2) | |
| nijagandhena tānsarvānharṣayansarvadānavān / (10.1) | |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // (10.2) | |
| rasasya bandhanārthāya jāraṇāya bhavatvayam / (11.1) | |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // (11.2) | |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / (12.1) | |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // (12.2) | |
| sa cāpi trividho devi śukacañcunibho varaḥ / (13.1) | |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // (13.2) | |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / (14.1) | |
| śveto 'tra khaṭikāprokto lepane lohamāraṇe // (14.2) | |
| tathā cāmalasāraḥ syādyo bhavetpītavarṇavān / (15.1) | |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // (15.2) | |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / (16.1) | |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // (16.2) | |
| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / (17.1) | |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // (17.2) | |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave // (18.1) | |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / (19.1) | |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // (19.2) | |
| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / (20.1) | |
| tasmād balivasetyukto gandhako 'timanoharaḥ // (20.2) | |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / (21.1) | PROC |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // (21.2) | |
| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / (22.1) | |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // (22.2) | |
| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / (23.1) | |
| apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // (23.2) | |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati / (24.1) | PROC |
| tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // (24.2) | |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / (25.1) | PROC |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // (25.2) | |
| chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / (26.1) | |
| jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // (26.2) | |
| dugdhe nipatito gandho galitaḥ pariśudhyati / (27.1) | |
| śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam // (27.2) | |
| itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / (28.1) | |
| gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // (28.2) | |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / (29.1) | PROC |
| aratnimātre vastre tad viprakīrya viveṣṭya tat // (29.2) | |
| sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / (30.1) | |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam / (30.2) | |
| druto nipatito gandho binduśaḥ kācabhājane // (30.3) | |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / (31.1) | |
| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // (31.2) | |
| aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / (32.1) | |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // (32.2) | |
| kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām / (33.1) | |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // (33.2) | |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / (34.1) | |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / (34.2) | |
| hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // (34.3) | |
| kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / (35.1) | |
| śuddhagandhakasevāyāṃ tyajedyogayutena hi // (35.2) | |
| gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ / (36.1) | |
| ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // (36.2) | |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / (37.1) | |
| dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān / (37.2) | |
| śrīmatā somadevena samyagatra prakīrtitaḥ // (37.3) | |
| dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / (38.1) | |
| athāpāmārgatoyena satailamaricena hi // (38.2) | |
| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / (39.1) | |
| takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // (39.2) | |
| bhajedrātrau tathā vahniṃ samutthāya tathā prage / (40.1) | |
| mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // (40.2) | |
| tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / (41.1) | |
| amunā kramayogena vinaśyatyativegataḥ / (41.2) | |
| durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam // (41.3) | |
| gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / (42.1) | |
| granthavistārabhītena somadevena bhūbhujā // (42.2) | |
| athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / (43.1) | |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // (43.2) | |
| tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / (44.1) | |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // (44.2) | |
| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / (45.1) | |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // (45.2) | |
| pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam // (46.0) | |
| pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / (47.1) | |
| atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam // (47.2) | |
| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / (48.1) | |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (48.2) | |
| pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // (48.3) | |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // (49.0) | PROC |
| gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (50.0) | |
| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / (51.1) | |
| upatiṣṭhati sūtendramekatvaṃ guṇavattaram // (51.2) | |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // (52.0) | |
| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / (53.1) | |
| vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // (53.2) | |
| puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / (54.1) | |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (54.2) | |
| sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // (55.0) | PROC |
| tuvarīsattvavatsattvametasyāpi samāharet // (56.0) | |
| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // (57.0) | PROC |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / (58.1) | |
| ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // (58.2) | |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / (59.1) | |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // (59.2) | |
| gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ / (60.1) | |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // (60.2) | |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / (61.1) | |
| palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // (61.2) | |
| saurāṣṭrāśmani sambhūtā sā tuvarī matā / (62.1) | |
| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // (62.2) | |
| phaṭakī phullikā ceti dvitīyā parikīrtitā // (63.0) | |
| īṣatpītā guruḥ snigdhā pītikā viṣanāśanī / (64.1) | |
| vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // (64.2) | |
| nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / (65.1) | |
| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // (65.2) | |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / (66.1) | |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // (66.2) | |
| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // (67.0) | PROC |
| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // (68.0) | PROC |
| gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ / (69.1) | PROC |
| dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // (69.2) | |
| haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // (70.0) | |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram / (71.1) | |
| tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // (71.2) | |
| niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / (72.1) | |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // (72.2) | |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / (73.1) | |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // (73.2) | |
| snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / (74.1) | PROC |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // (74.2) | |
| aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / (75.1) | |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (75.2) | |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / (76.1) | PROC |
| jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // (76.2) | |
| vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / (77.1) | |
| sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / (77.2) | |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // (77.3) | |
| madhutulye ghanībhūte kaṣāye brahmamūlaje / (78.1) | PROC |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // (78.2) | |
| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / (79.1) | |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (79.2) | |
| kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / (80.1) | PROC |
| sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // (80.2) | |
| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / (81.1) | |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // (81.2) | |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / (82.1) | |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // (82.2) | |
| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / (83.1) | |
| granthavistārabhītyāto likhitā na mayā khalu // (83.2) | |
| palālakaṃ raverdugdhairdinamekaṃ vimardayet / (84.1) | PROC |
| kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // (84.2) | |
| anāvṛtapradeśe ca saptayāmāvadhi dhruvam / (85.1) | |
| svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // (85.2) | |
| chāgalasyātha bālasya balinā ca samanvitam / (86.1) | PROC |
| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // (86.2) | |
| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / (87.1) | |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // (87.2) | |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / (88.1) | |
| praveśya jvālayedagniṃ dvādaśapraharāvadhi / (88.2) | |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // (88.3) | |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / (89.1) | PROC |
| balinālipya yatnena trivāraṃ pariśoṣya ca // (89.2) | |
| drāvite triphale tāmre kṣipettālakapoṭalīm / (90.1) | |
| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / (90.2) | |
| mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // (90.3) | |
| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā / (91.1) | |
| khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // (91.2) | |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / (92.1) | |
| tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // (92.2) | |
| cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / (93.1) | |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // (93.2) | |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / (94.1) | |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // (94.2) | |
| aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā / (95.1) | |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // (95.2) | |
| agastyapattratoyena bhāvitā saptavārakam / (96.1) | PROC |
| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (96.2) | |
| jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām / (97.1) | PROC |
| dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / (97.2) | |
| kṣālayedāranālena sarvarogeṣu yojayet // (97.3) | |
| aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / (98.1) | PROC |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // (98.2) | |
| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / (99.1) | PROC |
| kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // (99.2) | |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / (100.1) | |
| kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // (100.2) | |
| sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / (101.1) | |
| srotoñjanaṃ tadanyacca puṣpāñjanakameva ca / (101.2) | |
| nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // (101.3) | |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / (102.1) | |
| viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (102.2) | |
| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / (103.1) | |
| śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // (103.2) | |
| srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / (104.1) | |
| netryaṃ hidhmāviṣachardikaphapittāsraroganut // (104.2) | |
| puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / (105.1) | |
| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // (105.2) | |
| nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / (106.1) | |
| rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // (106.2) | |
| añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // (107.0) | PROC |
| manohvāsattvavat sattvam añjanānāṃ samāharet // (108.0) | |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (109.1) | |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // (109.2) | |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / (110.1) | |
| bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // (110.2) | |
| sūryāvartādiyogena śuddhimeti rasāñjanam // (111.0) | |
| rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // (112.0) | |
| himavatpādaśikhare kaṅkuṣṭhamupajāyate / (113.1) | |
| tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // (113.2) | |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (114.1) | |
| śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // (114.2) | |
| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / (115.1) | |
| varcaśca śyāmapītābhaṃ recanaṃ parikathyate // (115.2) | |
| katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / (116.1) | |
| vadanti śvetapītābhaṃ tadatīva virecanam // (116.2) | |
| rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // (117.0) | |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / (118.1) | |
| vraṇodāvartaśūlārtigulmaplīhagudārtinut // (118.2) | |
| sūryāvartakakadalī vandhyā kośātakī ca suradālī / (119.1) | PROC |
| śigruśca vajrakando niraṅkaṇā kākamācī ca // (119.2) | |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / (120.1) | |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // (120.2) | |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // (121.0) | PROC |
| sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // (122.0) | |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / (123.1) | |
| nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // (123.2) | |
| bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // (124.1) | |
| barburīmūlikākvāthajīrasaubhāgyakaṃ samam / (125.1) | |
| kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // (125.2) | |
| kampillaścapalo gaurīpāṣāṇo navasārakaḥ / (126.1) | |
| kapardo vahnijāraśca girisindūrahiṅgulau // (126.2) | |
| modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ / (127.1) | |
| rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // (127.2) | |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / (128.1) | |
| saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // (128.2) | |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / (129.1) | |
| mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // (129.2) | |
| gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / (130.1) | |
| sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // (130.2) | |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / (131.1) | |
| svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // (131.2) | |
| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // (132.0) | |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (133.0) | |
| karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / (134.1) | |
| kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // (134.2) | |
| iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / (135.1) | |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // (135.2) | |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / (136.1) | |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (136.2) | |
| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // (136.3) | |
| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / (137.1) | |
| rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // (137.2) | |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (138.1) | |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (138.2) | |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / (139.1) | |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (139.2) | |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // (139.3) | |
| tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // (140.0) | |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // (141.0) | PROC |
| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (142.1) | |
| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // (142.2) | |
| agnijārastridoṣaghno dhanurvātādivātanut / (143.1) | |
| vardhano rasavīryasya dīpano jāraṇastathā // (143.2) | |
| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // (144.0) | |
| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / (145.1) | |
| śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (145.2) | |
| tridoṣaśamanam bhedi rasabandhanamagrimam / (146.1) | |
| dehalohakaraṃ netryaṃ girisindūramīritam // (146.2) | |
| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // (147.0) | |
| prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // (148.0) | |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // (149.0) | |
| hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ / (150.1) | |
| sarvarogaharo vṛṣyo jāraṇāyātiśasyate // (150.2) | |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // (151.0) | |
| saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / (152.1) | |
| śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // (152.2) | |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / (153.1) | |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // (153.2) | |
| daradaḥ pātanāyantre pātitaśca jalāśraye / (154.1) | PROC |
| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // (154.2) | |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (155.1) | |
| arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // (155.2) | |
| sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / (156.1) | |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // (156.2) | |
| sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā / (157.1) | PROC |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (157.2) | |
| yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / (158.1) | |
| dhmātāni śuddhivargeṇa milanti ca parasparam // (158.2) | |
| iti karavālabhairavaḥ / (159.1) | |
| rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / (159.2) | |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // (159.3) | |
| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / (160.1) | |
| dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // (160.2) | |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / (161.1) | PROC |
| dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // (161.2) | |
| śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // (162.1) | PROC |
| luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / (163.1) | PROC |
| puṭanātsaptavāreṇa rājāvarto mṛto bhavet // (163.2) | |
| rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam / (164.1) | PROC |
| vipacedāyase pātre mahiṣīkṣīrasaṃyutam // (164.2) | |
| saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / (165.1) | |
| dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // (165.2) | |
| anena kramayogena gairikaṃ vimalaṃ bhavet / (166.1) | |
| kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // (166.2) |
0 secs.