| athāto bandhanādhyāyaṃ vyācakṣmahe / (1.1) | |
| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // (1.2) | |
| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / (2.1) | |
| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // (2.2) | |
| etatsādhakānyūnaviṃśatikarmāṇi bhavanti / (3.1) | |
| no preview (3.2) | |
| sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam / (4.1) | |
| yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam // (4.2) | |
| sūtaṃ rahasyanilaye sumuhūrte vidhorbale / (5.1) | |
| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // (5.2) | |
| tādṛśasvacchamasṛṇacaturaṅgulamardake / (6.1) | |
| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // (6.2) | |
| bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ / (7.1) | |
| sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // (7.2) | |
| mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ / (8.1) | |
| rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ / (8.2) | |
| jambīradravasaṃyuktair nāgadoṣāpanuttaye // (8.3) | |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati / (9.1) | |
| rājavṛkṣasya mūlasya cūrṇena saha kanyayā // (9.2) | |
| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / (10.1) | |
| kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // (10.2) | |
| triphalākanyakātoyair viṣadoṣopaśāntaye / (11.1) | |
| giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // (11.2) | |
| citrakasya ca cūrṇena sakanyenāgnināśanam / (12.1) | |
| āranālena coṣṇena pratidoṣaṃ viśodhayet / (12.2) | |
| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / (12.3) | |
| jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // (12.4) | |
| utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake / (13.1) | |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // (13.2) | |
| rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / (14.1) | |
| dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike / (14.2) | |
| doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // (14.3) | |
| nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / (15.1) | |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // (15.2) | |
| tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā / (16.1) | |
| mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (16.2) | |
| triphalā girikarṇī ca haṃsapādī ca citrakaḥ / (17.1) | |
| samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // (17.2) | |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / (18.1) | |
| svedanādiṣu sarvatra rasarājasya yojayet // (18.2) | |
| atyamlamāranālaṃ vā tadabhāve prayojayet / (19.1) | |
| bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / (19.2) | |
| etatsaṃmardayettāvadyāvadāyāti piṇḍatām // (19.3) | |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / (20.1) | |
| kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam // (20.2) | |
| saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / (21.1) | |
| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // (21.2) | |
| ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / (22.1) | |
| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / (22.2) | |
| tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // (22.3) | |
| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / (23.1) | |
| rasasya mānāniyamāt kathituṃ naiva śakyate // (23.2) | |
| navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / (24.1) | PROC |
| vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ // (24.2) | |
| naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / (25.1) | |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // (25.2) | |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / (26.1) | |
| upariṣṭātpuṭe datte jale patati pāradaḥ // (26.2) | |
| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / (27.1) | |
| ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / (27.2) | |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // (27.3) | |
| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / (28.1) | |
| tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ // (28.2) | |
| miśritau cedrase nāgavaṅgau vikrayahetunā / (29.1) | |
| tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // (29.2) | |
| evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati / (30.1) | |
| tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // (30.2) | |
| viśvāmitrakapāle vā kācakūpyām athāpi vā / (31.1) | |
| sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // (31.2) | |
| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / (32.1) | |
| anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // (32.2) | |
| lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam / (33.1) | |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // (33.2) | |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / (34.1) | |
| kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt / (34.2) | |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // (34.3) | |
| sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ / (35.1) | |
| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // (35.2) | |
| kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca / (36.1) | PROC |
| dviśigrubījamekatra ṭaṅkaṇena samanvitam // (36.2) | |
| āloḍya kāñjike dolāyantre pākād dinais tribhiḥ / (37.1) | |
| dīpanaṃ jāyate samyak sūtarājasya jāraṇe // (37.2) | |
| athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet / (38.1) | PROC |
| dīpanaṃ jāyate tasya rasarājasya cottamam // (38.2) | |
| dīpitaṃ rasarājastu jambīrarasasaṃyutam / (39.1) | |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // (39.2) | |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // (40.0) | |
| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // (41.0) | |
| phalaṃ cāsya svayamīśvareṇoktam / (42.1) | |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / (42.2) | |
| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // (42.3) | |
| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / (43.1) | |
| khalvastu piṇḍikā devi rasendro liṅgamucyate // (43.2) | |
| mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / (44.1) | |
| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // (44.2) | |
| tāvad varṣasahasrāṇi śivaloke mahīyate / (45.1) | |
| dinamekaṃ rasendrasya yo dadāti hutāśanam // (45.2) | |
| dravanti tasya pāpāni kurvannapi na lipyate / (46.1) | |
| ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram / (46.2) | |
| kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // (46.3) | |
| tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / (47.1) | |
| dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // (47.2) | |
| triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ / (48.1) | |
| caturguṇe tatra jīrṇe valīpalitanāśanaḥ // (48.2) | |
| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / (49.1) | |
| ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / (49.2) | |
| avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // (49.3) | |
| gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // (50.0) | |
| tasmācchataguṇo vyomasattve jīrṇe tu tatsame / (51.1) | |
| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // (51.2) | |
| hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / (52.1) | |
| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // (52.2) | |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / (53.1) | |
| āliṅgane dvau priyatvācchivaretasaḥ // (53.2) | |
| śivaśaktisamāyogātprāpyate paramaṃ padam / (54.1) | |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // (54.2) | |
| vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā / (55.1) | |
| vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // (55.2) | |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / (56.1) | |
| grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // (56.2) | |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / (57.1) | |
| etatprakriyādvayamapi kṛtvā vyavaharantyanye // (57.2) | |
| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / (58.1) | |
| kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // (58.2) | |
| viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ / (59.1) | |
| grasate sarvalohāni sarvasattvāni vajrakam // (59.2) | |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / (60.1) | PROC |
| tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // (60.2) | |
| sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / (61.1) | |
| kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // (61.2) | |
| svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu / (62.1) | |
| jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // (62.2) | |
| nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam / (63.1) | |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // (63.2) | |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / (64.1) | |
| tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // (64.2) | |
| anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / (65.1) | |
| svarṇādisarvalohāni sattvāni grasate kṣaṇāt // (65.2) | |
| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam / (66.1) | |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / (66.2) | |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // (66.3) | |
| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / (67.1) | |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // (67.2) | |
| vāstūkairaṇḍakadalīdevadālīpunarnavāḥ / (68.1) | |
| vāsāpalāśaniculatilakāñcanamokṣakāḥ // (68.2) | |
| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / (69.1) | |
| dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // (69.2) | |
| plāvayenmūtravargeṇa jalaṃ tasmātparisrutam / (70.1) | |
| lohapātre pacedyantre haṃsapākāgnimānavit // (70.2) | |
| bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / (71.1) | |
| tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // (71.2) | |
| gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā / (72.1) | |
| eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // (72.2) | |
| saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / (73.1) | |
| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / (73.2) | |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / (73.3) | |
| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // (73.4) | |
| pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / (74.1) | |
| haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // (74.2) | |
| gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / (75.1) | |
| śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet // (75.2) | |
| etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / (76.1) | |
| etair vimarditaḥ sūto grasate sarvalohakam // (76.2) | |
| bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / (77.1) | |
| ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe // (77.2) | |
| evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // (78.0) | |
| catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā / (79.1) | |
| viliptaṃ taptakhalvasthe rase dattvā vimardayet / (79.2) | |
| dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // (79.3) | |
| śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike / (80.1) | |
| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // (80.2) | |
| adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / (81.1) | |
| dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // (81.2) | |
| rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ / (82.1) | |
| cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // (82.2) | |
| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / (83.1) | |
| tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // (83.2) | |
| sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / (84.1) | |
| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // (84.2) | |
| tato vimardya jambīrarase vā kāñjike'thavā / (85.1) | |
| dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // (85.2) | |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / (86.1) | |
| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // (86.2) | |
| saṃruddho lohapātryātha dhmāto grasati kāñcanam / (87.1) | |
| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // (87.2) | |
| aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / (88.1) | |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / (88.2) | |
| aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // (88.3) | |
| iyataiva rasāyanatvaṃ kiṃtu vādasya na prādhānyam / (89.1) | |
| sampratyubhayoreva prādhānyena jāraṇocyate // (89.2) | |
| ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / (90.1) | |
| kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // (90.2) | |
| vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / (91.1) | |
| tena niruddhaprasaro niyamyate badhyate ca sukham // (91.2) | |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / (92.1) | |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // (92.2) | |
| truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / (96.1) | |
| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / (96.2) | |
| pūrvasādhitakāñjikenāpi // (96.3) | |
| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / (97.1) | |
| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // (97.2) | |
| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / (98.1) | |
| sākalyena careddevi garbhadrāvī bhavedrasaḥ // (98.2) | |
| evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ / (99.1) | |
| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / (99.2) | PROC |
| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // (99.3) | |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / (100.1) | |
| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // (100.2) | |
| bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / (101.1) | |
| tena dravanti garbhā rasarājasyāmlavargayogena // (101.2) | |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / (102.1) | |
| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // (102.2) | |
| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / (103.1) | |
| bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam / (103.2) | |
| kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // (103.3) | |
| uṣṇenaivāranālena kṣālayejjāritaṃ rasam / (104.1) | |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // (104.2) | |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / (105.1) | |
| tadā na truṭiriti gurusaṃketaḥ // (105.2) | |
| krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / (106.1) | |
| tataḥ kacchapayantreṇa jvalane jārayedrasam // (106.2) | |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / (107.1) | |
| harayonir antarā saṃjarati puṭairgaganagandhādi // (107.2) | |
| aṅgāreṇa karīṣeṇa vā puṭadānam // (108.0) | |
| catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ / (109.1) | |
| tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // (109.2) | |
| catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / (110.1) | |
| jalaukāvad dvitīye tu grāsayoge sureśvari // (110.2) | |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / (111.1) | |
| grāsena tu caturthena dadhimaṇḍasamo bhavet // (111.2) | |
| anyad durjaratvānna likhitam // (112.0) | |
| bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti / (113.1) | |
| yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / (113.2) | |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // (113.3) | |
| tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // (114.0) | |
| jambīrabījapūracāṅgerīvetasāmlasaṃyogāt / (115.1) | |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // (115.2) | |
| tārakarmaṇyasya na tathā prayogo dṛśyate / (116.1) | |
| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / (116.2) | |
| kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // (116.3) | |
| gandhakena hataṃ nāgaṃ jārayet kamalodare / (117.1) | |
| etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // (117.2) | |
| etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // (118.0) | |
| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // (119.0) | |
| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / (120.1) | |
| puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / (120.2) | |
| yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // (120.3) | |
| sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / (121.1) | |
| taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // (121.2) | |
| pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / (122.1) | |
| cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati // (122.2) | |
| vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / (123.1) | |
| etadbīje same jīrṇe śatavedhī bhavedrasaḥ // (123.2) | |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / (124.1) | |
| daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // (124.2) | |
| balinā vyūḍhaṃ kevalamarkamapi / (125.1) | |
| nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / (125.2) | |
| pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // (125.3) | |
| mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ / (126.1) | PROC |
| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // (126.2) | |
| bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / (127.1) | |
| samacāritamātreṇa sahasrāṃśena vidhyati // (127.2) | |
| mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam / (128.1) | |
| karavīraṃ devadāru saralo rajanīdvayam // (128.2) | |
| anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / (129.1) | |
| tilaṃ vipācayettena kuryād bījādirañjanam // (129.2) | |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / (130.1) | |
| kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // (130.2) | |
| jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / (131.1) | PROC |
| pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak // (131.2) | |
| bhekasūkarameṣāhimatsyakūrmajalaukasām / (132.1) | |
| vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // (132.2) | |
| bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / (133.1) | |
| pācitaṃ gālitaṃ caiva sāraṇātailamucyate // (133.2) | |
| atra gandharvatailamapi rasahṛdayasvarasāt // (134.0) | |
| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // (135.0) | |
| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ / (136.1) | |
| rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ // (136.2) | |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / (137.1) | |
| drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // (137.2) | |
| rañjitaṃ jāyate tattu rasarājasya rañjanam / (138.1) | |
| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / (138.2) | |
| rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // (138.3) | |
| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / (139.1) | |
| bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // (139.2) | |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / (140.1) | |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // (140.2) | |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / (141.1) | |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // (141.2) | |
| sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / (142.1) | PROC |
| viḍayogena ca jīrṇe rasarājo bandham upayāti // (142.2) | |
| nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu / (143.1) | |
| ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca // (143.2) | |
| samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca / (144.1) | |
| ito nyūnajīrṇasya pattralepārdhakāra eva // (144.2) | |
| atyamlitam udvartitatārāriṣṭādipatram atiśuddham / (145.1) | |
| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // (145.2) | |
| puṭaḥ prāyeṇa cullikādhastādasya // (146.0) | |
| ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / (147.1) | |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // (147.2) | |
| ardhenetyupalakṣaṇam // (148.0) | |
| tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / (149.1) | |
| pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / (149.2) | |
| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // (149.3) | |
| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / (150.1) | |
| badhyate rasamātaṅgo yuktyā śrīgurudattayā // (150.2) | |
| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / (151.1) | |
| kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // (151.2) | |
| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / (152.1) | |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // (152.2) | |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / (153.1) | |
| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // (153.2) | |
| itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // (154.0) | |
| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / (155.1) | |
| śaśihelihiraṇyamūṣikā dhruvam lakṣmīm // (155.2) | |
| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / (156.1) | |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // (156.2) | |
| atha bāhyadrutayaḥ / (157.1) | |
| etāstu kevalamāroṭameva militā nibadhnanti / (157.2) | |
| phalamasya kalpapramitamāyuḥ / (157.3) | |
| kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / (157.4) | |
| ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / (157.5) | |
| evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ / (157.6) | |
| catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // (157.7) | |
| andhamūṣā tu kartavyā gostanākārasannibhā / (158.1) | |
| saiva chidrānvitā madhye gambhīrā sāraṇocitā // (158.2) | |
| no preview (159.2) | |
| saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ / (159.3) | |
| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // (159.4) | |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / (160.1) | |
| kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // (160.2) | |
| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / (161.1) | |
| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // (161.2) | |
| bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / (162.1) | |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // (162.2) | |
| daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / (163.1) | |
| śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // (163.2) | |
| vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / (164.1) | |
| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // (164.2) | |
| jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / (165.1) | |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // (165.2) | |
| tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / (166.1) | |
| rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // (166.2) | |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / (167.1) | |
| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // (167.2) | |
| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / (168.1) | |
| puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam // (168.2) | |
| aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam / (169.1) | |
| sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // (169.2) | |
| candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ / (170.1) | |
| vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ // (170.2) | |
| dvāveva rajatayonitāmrayonitvenopacaryete / (171.1) | |
| evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // (171.2) | |
| catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā / (172.1) | |
| tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau // (172.2) | |
| tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ / (173.1) | |
| atividrute ca tasmin vedho'sau kuntavedhena // (173.2) | |
| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // (174.0) | |
| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / (175.1) | |
| tata ānīya nagare vikrīṇīta vicakṣaṇaḥ // (175.2) | |
| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / (176.1) | |
| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // (176.2) | |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / (177.1) | |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // (177.2) | |
| karṣā iti bahuvacanāttrayaḥ / (178.1) | |
| karmāsya tridhā patralepeneti jñeyam // (178.2) | |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / (179.1) | |
| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // (179.2) | |
| khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / (180.1) | |
| dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // (180.2) | |
| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / (181.1) | |
| kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // (181.2) | |
| snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ / (182.1) | |
| etatkṣetraṃ samāsena rasabījārpaṇakṣayam // (182.2) | |
| no preview (183.1) | |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // (183.2) | |
| nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet / (184.1) | |
| pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // (184.2) | |
| pañcakarmabhayatrastaiḥ sukumārairnarairiha / (185.1) | |
| recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // (185.2) | |
| akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet / (186.1) | |
| phalasiddhiḥ kutastasya subījasyoṣare yathā // (186.2) | |
| akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / (187.1) | |
| tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // (187.2) | |
| kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane / (188.1) | |
| na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // (188.2) | |
| iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / (189.1) | |
| kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // (189.2) | |
| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / (190.1) | |
| paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // (190.2) | |
| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / (191.1) | |
| kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // (191.2) | |
| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / (192.1) | |
| śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // (192.2) | |
| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / (193.1) | |
| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // (193.2) | |
| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / (194.1) | |
| dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // (194.2) | |
| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / (195.1) | |
| vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // (195.2) | |
| nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam / (196.1) | |
| mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // (196.2) | |
| bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (197.1) | |
| evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / (197.2) | |
| tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // (197.3) | |
| bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (198.1) | |
| koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / (198.2) | |
| dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // (198.3) | |
| bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (199.1) | |
| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // (199.2) | |
| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / (200.1) | |
| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // (200.2) | |
| eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / (201.1) | |
| trisaptāhādvarārohe kāmāndho jāyate naraḥ // (201.2) | |
| nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / (202.1) | |
| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // (202.2) | |
| yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // (203.0) | |
| brahmacaryeṇa vā yogī sadā seveta sūtakam / (204.1) | |
| samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // (204.2) | |
| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / (205.1) | |
| na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet // (205.2) | |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / (206.1) | |
| tāmbūlāntargate sūte kiṭṭabandho na jāyate // (206.2) | |
| atipānaṃ cātyaśanam atinidrāṃ prajāgaram / (207.1) | |
| strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // (207.2) | |
| atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām / (208.1) | |
| śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // (208.2) | |
| kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam / (209.1) | |
| kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām // (209.2) | |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / (210.1) | |
| pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // (210.2) | |
| catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet / (211.1) | |
| dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // (211.2) | |
| satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ / (212.1) | |
| kulatthānatasītailaṃ tilānmāṣānmasūrakān // (212.2) | |
| kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / (213.1) | |
| hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // (213.2) | |
| kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat / (214.1) | |
| badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam // (214.2) | |
| nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet / (215.1) | |
| na vādajalpanaṃ kuryāddivā cāpi na paryaṭet // (215.2) | |
| naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / (216.1) | |
| kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // (216.2) | |
| na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / (217.1) | |
| kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / (217.2) | |
| divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // (217.3) | |
| hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ / (218.1) | |
| śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam // (218.2) | |
| saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / (219.1) | |
| ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // (219.2) | |
| etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / (220.1) | |
| evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet // (220.2) | |
| kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam / (221.1) | |
| gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // (221.2) | |
| sindhukarkoṭigomūtraṃ kāravellīrasaplutam / (222.1) | |
| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // (222.2) | |
| śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca / (223.1) | |
| ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet // (223.2) | |
| kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / (224.1) | |
| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // (224.2) | |
| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / (225.1) | |
| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // (225.2) | |
| kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / (226.1) | |
| kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // (226.2) | |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / (227.1) | |
| tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya // (227.2) |
0 secs.