| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / (1.1) | |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // (1.2) | |
| mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / (2.1) | PROC |
| śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ // (2.2) | |
| peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam / (3.1) | |
| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // (3.2) | |
| dinaikaṃ mardayetkhalve yuktamamlena kenacit // (4.0) | |
| guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / (5.1) | |
| kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam // (5.2) | |
| bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā / (6.1) | |
| dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam // (6.2) | |
| gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / (7.1) | |
| ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca // (7.2) | |
| pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam / (8.1) | |
| godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet // (8.2) | |
| etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam / (9.1) | |
| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // (9.2) | |
| pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet / (10.1) | |
| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // (10.2) | |
| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / (11.1) | |
| vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman // (11.2) | |
| samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam / (12.1) | |
| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // (12.2) | |
| cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam / (13.1) | |
| ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // (13.2) | |
| ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati / (14.1) | |
| anena kramayogena kāntasattvaṃ ca mākṣikam // (14.2) | |
| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / (15.1) | |
| muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // (15.2) | |
| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / (16.1) | |
| dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // (16.2) | |
| amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam / (17.1) | |
| kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet // (17.2) | |
| mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // (18.0) | |
| dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam / (19.1) | PROC |
| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // (19.2) | |
| ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet / (20.1) | |
| mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // (20.2) | |
| ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam / (21.1) | |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // (21.2) | |
| dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / (22.1) | PROC |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // (22.2) | |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / (23.1) | |
| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // (23.2) | |
| aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // (24.0) | |
| kadalīkaṃdatoyena mākṣikaṃ śatadhātape / (25.1) | PROC |
| bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / (25.2) | |
| pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet // (25.3) | |
| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / (26.1) | PROC |
| kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam // (26.2) | |
| mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // (27.0) | |
| kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt / (28.1) | PROC |
| bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā / (28.2) | |
| ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // (28.3) | |
| mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / (29.1) | PROC |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // (29.2) | |
| mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham / (30.1) | |
| vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // (30.2) | |
| stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / (31.1) | PROC |
| mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam // (31.2) | |
| bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / (32.1) | |
| mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / (32.2) | |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // (32.3) | |
| vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // (33.0) | |
| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / (34.1) | |
| kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat // (34.2) | |
| jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet / (35.1) | |
| yojayedvāpane caiva bījānāṃ yatra yatra vai // (35.2) | |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / (36.1) | PROC |
| pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // (36.2) | |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / (37.1) | PROC |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / (37.2) | |
| gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / (37.3) | PROC |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // (37.4) | |
| dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam / (38.1) | |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / (38.2) | |
| sarvato'ṅgulamānena vastramṛttikayā limpet // (38.3) | |
| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / (39.1) | |
| śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // (39.2) | |
| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / (40.1) | |
| svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // (40.2) | |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // (41.0) | |
| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / (42.1) | PROC |
| śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // (42.2) | |
| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / (43.1) | |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // (43.2) | |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // (44.0) | PROC |
| tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam / (45.1) | |
| ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // (45.2) | |
| chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // (46.0) | |
| lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ / (47.1) | PROC |
| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // (47.2) | |
| dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā / (48.1) | |
| tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // (48.2) | |
| puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // (49.0) | |
| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / (50.1) | PROC |
| kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / (50.2) | |
| tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // (50.3) | |
| lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā / (51.1) | PROC |
| niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // (51.2) | |
| sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / (52.1) | |
| sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ // (52.2) | |
| haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam / (53.1) | PROC |
| madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // (53.2) | |
| stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet / (54.1) | |
| ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // (54.2) | |
| tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā / (55.1) | PROC |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / (55.2) | |
| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // (55.3) | |
| sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam / (56.1) | PROC |
| haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // (56.2) | |
| kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / (57.1) | PROC |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // (57.2) | |
| rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / (58.1) | |
| ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet // (58.2) | |
| ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / (59.1) | |
| yāmametena kalkena lepyā vārtākamūṣikā // (59.2) | |
| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // (60.0) | |
| rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam / (61.1) | PROC |
| rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // (61.2) | |
| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / (62.1) | |
| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // (62.2) | |
| vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam / (63.1) | PROC |
| ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet // (63.2) | |
| mokṣamoraṭapālāśakṣāraṃ gomūtragālitam / (64.1) | PROC |
| gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // (64.2) | |
| lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / (65.1) | |
| meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // (65.2) | |
| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / (66.1) | |
| tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam // (66.2) | |
| vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca / (67.1) | PROC |
| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // (67.2) | |
| guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / (68.1) | |
| etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // (68.2) | |
| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // (69.0) | |
| vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam / (70.1) | PROC |
| mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / (70.2) | |
| pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // (70.3) | |
| gairikaṃ raktavargeṇa pītavargeṇa bhāvitam / (71.1) | PROC |
| saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam / (71.2) | |
| tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // (71.3) | |
| sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / (72.1) | PROC |
| śatavāraṃ prayatnena mitrapaṃcakasaṃyutam / (72.2) | |
| dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // (72.3) | |
| sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ / (73.1) | PROC |
| strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / (73.2) | |
| mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat // (73.3) | |
| aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / (74.1) | |
| iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // (74.2) | |
| caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam / (75.1) | PROC |
| mardayet pittavargeṇa tiktakośātakīdravaiḥ // (75.2) | |
| kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ / (76.1) | |
| tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // (76.2) | |
| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / (77.1) | PROC |
| payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // (77.2) | |
| rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / (78.1) | |
| khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // (78.2) | |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (79.1) | |
| gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // (79.2) | |
| rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // (80.0) | |
| vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / (81.1) | |
| dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam // (81.2) | |
| dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // (82.0) | |
| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / (83.1) | |
| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // (83.2) | |
| tasyāṃ milati sattvāni cūrṇāni vividhāni ca / (84.1) | |
| trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam / (84.2) | |
| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // (84.3) | |
| varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā / (85.1) | |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / (85.2) | |
| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // (85.3) | |
| tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet / (86.1) | |
| lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam // (86.2) | |
| bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam / (87.1) | |
| nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // (87.2) | |
| sarvalohāni sattvāni tathā caiva mahārasāḥ / (88.1) | |
| milanti nātra saṃdehas tīvradhmānānalena tu // (88.2) | |
| viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / (89.1) | |
| mūṣālepamanenaiva kṛtvā tatra vinikṣipet / (89.2) | |
| yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // (89.3) | |
| kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / (90.1) | |
| tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / (90.2) | |
| milatyeva na saṃdehastattanmārakavāpanāt // (90.3) | |
| hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca / (91.1) | |
| sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham // (91.2) | |
| nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca / (92.1) | |
| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // (92.2) | |
| milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt / (93.1) | PROC |
| śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // (93.2) | |
| kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / (94.1) | |
| aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (94.2) | |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / (95.1) | PROC |
| strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // (95.2) | |
| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / (96.1) | |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // (96.2) | |
| abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / (97.1) | PROC |
| pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // (97.2) | |
| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / (98.1) | |
| pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (98.2) | |
| samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet / (99.1) | |
| palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // (99.2) | |
| anena kāṃjikenaiva śatavāraṃ vibhāvayet / (100.1) | |
| yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / (100.2) | |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // (100.3) | |
| trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam / (101.1) | |
| māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // (101.2) | |
| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / (102.1) | |
| tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // (102.2) | |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / (103.1) | |
| anena cāraṇāvastu śatavārāṇi bhāvayet // (103.2) | |
| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / (104.1) | |
| dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // (104.2) | |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / (105.1) | |
| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // (105.2) |
0 secs.