| śrīdevyuvāca / (1.1) | |
| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / (1.2) | |
| sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / (2.2) | |
| tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // (2.3) | |
| tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet / (3.1) | |
| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / (3.2) | |
| dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // (3.3) | |
| dviguṇena tato hemnā jāyate pratisāritam / (4.1) | |
| tatastriguṇahemnā tu jāyate cānusāritam // (4.2) | |
| jārayedviḍayogena prāgvaccātha punaḥ punaḥ / (5.1) | |
| anena vidhinā devi bhaveddvedhā tu vedhakaḥ // (5.2) | |
| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / (6.1) | |
| tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // (6.2) | |
| indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / (7.1) | |
| rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // (7.2) | |
| bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / (8.1) | |
| kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / (8.2) | |
| rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ // (8.3) | |
| bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam / (9.1) | |
| viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ // (9.2) | |
| surasā brahmasomā ca gṛdhrakarṇī ca lakṣaṇā / (10.1) | |
| karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ // (10.2) | |
| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / (11.1) | |
| rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // (11.2) | |
| viṣaṃ surendragopaśca rocanā guggulustathā / (12.1) | |
| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // (12.2) | |
| śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / (13.1) | |
| goghṛtena samāyukto lohe tu kramate rasaḥ // (13.2) | |
| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // (14.0) | |
| mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ / (15.1) | |
| tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // (15.2) | |
| krāmaṇaṃ rasarājasya vedhakāle pradāpayet / (16.1) | |
| krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ // (16.2) | |
| ataḥ paraṃ pravakṣyāmi hematāradalāni tu // (17.0) | |
| nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / (18.1) | PROC |
| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // (18.2) | |
| tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā / (19.1) | |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // (19.2) | |
| anena kramayogeṇa tāre tāmraṃ tu vāhayet / (20.1) | |
| yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ // (20.2) | |
| asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / (21.1) | |
| hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // (21.2) | |
| gandhakena hataṃ śulvaṃ daradena samanvitam / (22.1) | |
| ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam // (22.2) | |
| mardayenmātuluṅgena nāgapattrāṇi lepayet / (23.1) | |
| puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ // (23.2) | |
| tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet // (24.0) | |
| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / (25.1) | PROC |
| bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet // (25.2) | |
| puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā // (26.0) | |
| pītagandhakapālāśaniryāsena pralepitam / (27.1) | |
| puṭatrayapradānena rajataṃ kāñcanaṃ bhavet // (27.2) | |
| pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam / (28.1) | PROC |
| gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // (28.2) | |
| raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / (29.1) | PROC |
| saptāhaṃ sthāpayettāre niṣekād raktivardhanam // (29.2) | |
| yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / (30.1) | |
| tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // (30.2) | |
| śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / (31.1) | |
| dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // (31.2) | |
| tadā tasya rasendrasya melanaṃ paramaṃ matam / (32.1) | |
| vedhayet śuddhasūtena śatāṃśena sureśvari // (32.2) | |
| hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā / (33.1) | |
| kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // (33.2) | |
| samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / (34.1) | |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // (34.2) | |
| vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / (35.1) | |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // (35.2) | |
| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / (36.1) | PROC |
| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // (36.2) | |
| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / (37.1) | PROC |
| mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // (37.2) | |
| kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / (38.1) | |
| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // (38.2) | |
| sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet // (39.0) | |
| tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / (40.1) | |
| vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // (40.2) | |
| śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / (41.1) | |
| taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // (41.2) | |
| viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / (42.1) | PROC |
| amlena tridinaṃ piṣṭvā tārārkau melayet samau // (42.2) | |
| pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam / (43.1) | |
| evaṃ vāratrayeṇaiva rañjayettāramuttamam // (43.2) | |
| bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam / (44.1) | |
| pṛthagdvādaśatailasya rītikātārayor dvayoḥ // (44.2) | |
| kanakasya tu bhāgaikaṃ hematārāvaśeṣitam / (45.1) | |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // (45.2) | |
| tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam / (46.1) | |
| sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti // (46.2) | |
| rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam / (47.1) | |
| hemamākṣikasaṃyuktaṃ samabhāgāni kārayet // (47.2) | |
| rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / (48.1) | |
| vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // (48.2) | |
| pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet / (49.1) | |
| anena siddhakalkena tārāriṣṭaṃ tu yojayet // (49.2) | |
| prathame samakalkena dvitīye tu tadardhakam / (50.1) | |
| tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate // (50.2) | |
| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // (51.0) | |
| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / (52.1) | PROC |
| gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // (52.2) | |
| cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / (53.1) | |
| taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet // (53.2) | |
| kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // (54.0) | |
| gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / (55.1) | |
| śatadhā śodhanenaiva bhavet kāñcanatārakam // (55.2) | |
| atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / (56.1) | |
| ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ // (56.2) | |
| śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet / (57.1) | |
| kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet // (57.2) | |
| tathā takre niśāyukte taptataptaṃ ca dāpayet / (58.1) | |
| śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā // (58.2) | |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // (59.0) | |
| daradaṃ kiṃśukarasaṃ raktacitrakameva ca / (60.1) | |
| haridre dve varārohe chāgamūtreṇa peṣayet // (60.2) | |
| dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ / (61.1) | |
| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // (61.2) | |
| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / (62.1) | |
| athavā yantrakārasya caikadvitripalakramāt // (62.2) | |
| tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā / (63.1) | |
| dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet // (63.2) | |
| lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam / (64.1) | |
| snuhyarkakṣīraciñcāmlavajrakandasamanvitām / (64.2) | |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // (64.3) | |
| snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / (65.1) | |
| surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet // (65.2) | |
| prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / (66.1) | |
| āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ // (66.2) | |
| sarjikāsindhudattaiśca vapet karmasu yojayet // (67.0) | |
| rasakasya palaikaṃ tu hemamākṣikasaṃyutam / (68.1) | |
| saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam // (68.2) | |
| pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / (69.1) | |
| indragopasamaṃ kalkaṃ puṭayogena jārayet // (69.2) | |
| tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / (70.1) | |
| ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // (70.2) | |
| prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / (71.1) | |
| rañjayet trīṇi vārāṇi jāyate hema śobhanam // (71.2) | |
| bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām / (72.1) | |
| tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam / (72.2) | |
| andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam // (72.3) | |
| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / (73.1) | |
| secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // (73.2) | |
| arjunī lāṅgalī padmacāriṇī śakravāruṇī / (74.1) | |
| suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati / (74.2) | |
| viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // (74.3) | |
| mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā / (75.1) | PROC |
| bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā / (75.2) | |
| raktacitrakacūrṇaṃ ca samabhāgāni kārayet // (75.3) | |
| mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet / (76.1) | |
| madhunā saha saṃyojya nāgapattrāṇi lepayet // (76.2) | |
| mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt // (77.0) | |
| śākapattrarasenaiva saptavāraṃ niṣecayet / (78.1) | |
| aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave / (78.2) | |
| tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam // (78.3) | |
| athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam / (79.1) | |
| andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet // (79.2) | |
| evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam // (80.0) | |
| bālavatsapurīṣaṃ ca lākṣāgairikacandanam / (81.1) | |
| haṃsapādākhyadaradaṃ bilvamajjā guḍastathā // (81.2) | |
| rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā / (82.1) | |
| bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt // (82.2) | |
| mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam / (83.1) | PROC |
| kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam // (83.2) | |
| śākapallavapālāśakusumaiḥ saha saṃyutam / (84.1) | |
| secanācchatavāreṇa nāgaṃ rañjayati priye // (84.2) | |
| kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā / (85.1) | PROC |
| bhāvayet saptavārāṃśca cāmīkararasena tu // (85.2) | |
| niṣiktaṃ śiṃśapātaile saptadhā prativāpitam / (86.1) | |
| nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet // (86.2) | |
| vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / (87.1) | |
| mañjiṣṭhākiṃśukarase śāke caiva niṣecayet // (87.2) | |
| prativāpaniṣiktaśca krameṇānena rañjitaḥ / (88.1) | |
| bhujago hematāṃ yāti nātra kāryā vicāraṇā // (88.2) | |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // (89.0) | |
| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / (90.1) | |
| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // (90.2) | |
| pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet / (91.1) | |
| tattālaṃ melayettāre drutaṃ siktena vedhayet // (91.2) | |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / (92.1) | |
| ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // (92.2) | |
| tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / (93.1) | |
| iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet // (93.2) | |
| tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / (94.1) | |
| tṛtīyāṃśena bījasya melayet parameśvari // (94.2) | |
| lāṅgalī citrako dantī hayaghnottaravāruṇī / (95.1) | PROC |
| godhāvatī vajravallī śvetārkaḥ śakravāruṇī // (95.2) | |
| viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā / (96.1) | |
| punarnavā apāmārga iṅgudī cakramardakaḥ // (96.2) | |
| guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ / (97.1) | |
| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / (97.2) | |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // (97.3) | |
| tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / (98.1) | |
| sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // (98.2) | |
| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / (99.1) | |
| dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ // (99.2) | |
| pādam etat surāsekair jāyate nakhapāṇḍuram // (100.0) | |
| trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / (101.1) | |
| vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet // (101.2) | |
| ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam / (102.1) | |
| kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet // (102.2) | |
| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / (103.1) | PROC |
| puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // (103.2) | |
| vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / (104.1) | PROC |
| ekaviṃśativārāṇi vaṅgaśodhanamuttamam // (104.2) | |
| tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // (105.0) | |
| bhallātarājikātailaśaṅkhacūrṇaviḍena ca / (106.1) | |
| nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt // (106.2) | |
| kṣārodakaniṣekācca tadvad bījamanekadhā / (107.1) | |
| tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate // (107.2) | |
| ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / (108.1) | |
| guḍastilasamāyukto niṣekāt mṛdukārakaḥ // (108.2) | |
| gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / (109.1) | |
| kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet // (109.2) | |
| sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam // (110.0) | |
| jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā / (111.1) | |
| niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // (111.2) | |
| āvartyamānaṃ tāre ca yadi tannaiva nirmalam / (112.1) | PROC |
| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // (112.2) | |
| madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ / (113.1) | |
| śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // (113.2) | |
| madhutailaghṛtaiścaiva vatsamūtre niṣecanāt / (114.1) | |
| jāyate kharasattvānāṃ dalānāmapi mārdavam // (114.2) | |
| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / (115.1) | PROC |
| viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // (115.2) | |
| yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet / (116.1) | |
| vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // (116.2) | |
| kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam / (117.1) | PROC |
| niṣekāt kurute hema bālārkasadṛśaprabham // (117.2) | |
| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / (118.1) | PROC |
| cāṅgerīsvarasenaiva mardayedvāsaratrayam // (118.2) | |
| plutaṃ citrarasenaiva lepayeddhema pāṇḍuram / (119.1) | |
| paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // (119.2) | |
| hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet / (120.1) | PROC |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (120.2) | |
| khoṭasya bhāgamekaṃ tu rasahemasamanvitam / (121.1) | |
| pācayedanujāmlena yāvat kuṅkumasaṃnibham // (121.2) | |
| śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram / (122.1) | |
| jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet // (122.2) | |
| yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / (123.1) | |
| raktataile niṣektavyaṃ jāyate hema śobhanam // (123.2) | |
| marditaṃ kaṭutailena svarṇagairikagandhakam / (124.1) | PROC |
| athavā mātuluṅgāmle rājāvartakamākṣikam // (124.2) | PROC |
| athavā viṭkapotasya rājāvartakasaindhavam / (125.1) | PROC |
| puṭanācchvetakanakaṃ kurute kuṅkumaprabham // (125.2) | |
| rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ / (126.1) | PROC |
| bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ // (126.2) | |
| śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam / (127.1) | PROC |
| mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // (127.2) | |
| kārpāsabījadaradatutthasaindhavagairikaiḥ / (128.1) | PROC |
| pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ // (128.2) | |
| guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ / (129.1) | |
| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // (129.2) | |
| raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam / (130.1) | PROC |
| sitārkapattratoyena puṭo varṇaprado bhavet // (130.2) | |
| raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / (131.1) | PROC |
| karañjatailenāloḍya mūkamūṣāgataṃ dhamet // (131.2) | |
| sakṛt pītadaśāṃśena daśa pītaśatena ca / (132.1) | |
| śataṃ pītasahasreṇa koṭimardhena vidhyati // (132.2) | |
| śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ / (133.1) | PROC |
| saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet // (133.2) | |
| lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā / (134.1) | PROC |
| madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet // (134.2) | |
| peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet / (135.1) | |
| aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet // (135.2) | |
| śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā / (136.1) | PROC |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // (136.2) | |
| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / (137.1) | |
| gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // (137.2) | |
| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // (138.0) | |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / (139.1) | PROC |
| nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // (139.2) | |
| tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ / (140.1) | |
| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // (140.2) | |
| sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / (141.1) | PROC |
| kṛtvā palāśapatre tu taddahenmṛduvahninā // (141.2) | |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / (142.1) | |
| tatastacchītale kṛtvā toye nirvāpayettataḥ // (142.2) | |
| tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ // (143.0) | |
| tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / (144.1) | PROC |
| taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // (144.2) | |
| prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ / (145.1) | |
| karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ // (145.2) | |
| lepayet puṭayeccaiva varṇasaṃjananāya ca / (146.1) | |
| tārāriṣṭaṃ tu deveśi raktatailena pācayet // (146.2) | PROC |
| niṣecayecca śataśo dalaṃ rajyati rakṣitam // (147.0) | |
| rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ / (148.1) | |
| nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet // (148.2) | |
| tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / (149.1) | |
| jāyate hema kalyāṇaṃ sarvadoṣavivarjitam // (149.2) | |
| hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / (150.1) | |
| jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // (150.2) | |
| vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site / (151.1) | PROC |
| taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet // (151.2) | |
| aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati // (152.0) | |
| ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / (153.1) | |
| anena kramayogeṇa sahasrāṃśena vedhakaḥ // (153.2) | |
| mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / (154.1) | |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // (154.2) | |
| krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet / (155.1) | |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // (155.2) | |
| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / (156.1) | |
| bījasaṃyuktamāvartya sthāpayenmatimān sadā // (156.2) | |
| ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet / (157.1) | |
| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / (157.2) | |
| uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari // (157.3) | |
| punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // (158.0) | |
| tilasarṣapacūrṇasya dve pale ca pradāpayet / (159.1) | |
| dve pale ca haridrāyā ekatraiva tu mardayet // (159.2) | |
| mardayenmṛnmaye pātre palapañcakapannagam / (160.1) | |
| vāpayet siddhasūtena śalākāṃ caiva cālayet // (160.2) | |
| punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / (161.1) | |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // (161.2) | |
| udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam // (162.0) | |
| ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet / (163.1) | |
| ekīkṛtya samāvartya chāgamūtre niṣecayet / (163.2) | |
| sarvadoṣavinirmuktaṃ jāyate hema śobhanam // (163.3) | |
| lohavedha iti khyāto vistaraṇe sureśvari // (164.0) | |
| yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / (165.1) | |
| samānaṃ kurute devi praviśandehalohayoḥ // (165.2) | |
| pūrvaṃ lohe parīkṣeta tato dehe prayojayet / (166.1) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (166.2) |
0 secs.