| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / (1.1) | |
| teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // (1.2) | |
| krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / (2.1) | |
| rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake / (2.2) | |
| ete mahārasāścāṣṭāvuditā rasavādibhiḥ // (2.3) | |
| kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / (3.1) | |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // (3.2) | |
| śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / (4.1) | |
| kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // (4.2) | |
| vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / (5.1) | |
| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // (5.2) | |
| abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / (6.1) | |
| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / (6.2) | |
| tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // (6.3) | |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / (7.1) | |
| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // (7.2) | |
| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / (8.1) | |
| sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam // (8.2) | |
| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / (9.1) | |
| sevitaṃ tatprakurute kṣayarogasamudbhavam // (9.2) | |
| viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam / (10.1) | |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // (10.2) | |
| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / (11.1) | |
| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // (11.2) | |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // (12.0) | |
| svedayeddinamekaṃ tu kāṃjikena tathābhrakam / (13.1) | PROC |
| paścātkulatthaje kvāthe takre mūtre'tha vahninā // (13.2) | |
| pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / (14.1) | PROC |
| tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // (14.2) | |
| kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / (15.1) | |
| varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca / (15.2) | |
| mārkavasya rasenāpi doṣaśūnyaṃ prajāyate // (15.3) | |
| sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ / (16.1) | PROC |
| cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // (16.2) | |
| ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā / (17.1) | |
| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // (17.2) | |
| punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu / (18.1) | |
| taṇḍulīyarasenaiva tadvadvāsārasena ca // (18.2) | |
| puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / (19.1) | |
| anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ / (19.2) | |
| candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // (19.3) | |
| kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham / (20.1) | PROC |
| śatavāreṇa mriyate nātra kāryā vicāraṇā // (20.2) | |
| evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ / (21.1) | PROC |
| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // (21.2) | |
| ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet / (22.1) | |
| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // (22.2) | |
| nāgavallīdalarasairvaṭamūlatvacā tathā / (23.1) | PROC |
| vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā // (23.2) | |
| vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / (24.1) | |
| siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // (24.2) | |
| sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam / (25.1) | |
| sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // (25.2) | |
| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / (26.1) | |
| valipalitanāśāya dṛḍhatāyai śarīriṇām // (26.2) | |
| sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam / (27.1) | |
| vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // (27.2) | |
| bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ / (28.1) | |
| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // (28.2) | |
| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / (29.1) | |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // (29.2) | |
| pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam / (30.1) | PROC |
| dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // (30.2) | |
| khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet / (31.1) | PROC |
| gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // (31.2) | |
| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / (32.1) | |
| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // (32.2) | |
| śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje / (33.1) | |
| tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ // (33.2) | |
| varākaṣāyairmatimān tathā kuru bhiṣagvara / (34.1) | |
| nīlīguṃjāvarāpathyāmūlakena subhāvayet // (34.2) | |
| saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / (35.1) | |
| abhrasatvātparaṃ nāsti rasāyanamanuttamam // (35.2) | |
| yadi cet śatavārāṇi pācayettīvravahninā / (36.1) | |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // (36.2) | |
| dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam / (37.1) | PROC |
| lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // (37.2) | |
| sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam / (38.1) | |
| mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet // (38.2) | |
| dhānyābhrakena tulyena mardayenmatimānbhiṣak / (39.1) | |
| punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ // (39.2) | |
| matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak / (40.1) | |
| khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // (40.2) | |
| paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / (41.1) | |
| khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam // (41.2) | |
| pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / (42.1) | |
| tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // (42.2) | |
| dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret / (43.1) | |
| anena vidhinā kāryaṃ pañcagavyena miśritam // (43.2) | |
| pañcājenātha mahiṣīpañcakena samaṃ kuru / (44.1) | |
| patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // (44.2) | |
| athābhrasattvaravakān amlavargeṇa pācayet / (45.1) | |
| śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // (45.2) | |
| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / (46.1) | |
| madhutailavasājyeṣu daśavārāṇi ḍhālayet // (46.2) | |
| mārdavaṃ kārayetsatyaṃ yogenānena sarvadā / (47.1) | |
| satvasya golakānevaṃ taptānevaṃ tu kāṃjike // (47.2) | |
| nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / (48.1) | |
| anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet // (48.2) | |
| bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ / (49.1) | |
| peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // (49.2) | |
| dhātrīpatrarasenāpi tasyāḥ phalarasena vā / (50.1) | |
| punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ / (50.2) | |
| puṭayeddaśavārāṇi mriyate cābhrasattvakam // (50.3) | |
| mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam / (51.1) | |
| kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // (51.2) | |
| jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi / (52.1) | |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // (52.2) | |
| anupānaprayogeṇa sarvarogānnihanti ca / (53.1) | |
| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // (53.2) | |
| kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / (54.1) | |
| taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // (54.2) | |
| gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / (55.1) | PROC |
| trivāreṇa viśudhyanti rājāvartādayo rasāḥ // (55.2) | |
| cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai / (56.1) | PROC |
| saptavāreṇa puṭito rājāvartto mariṣyati // (56.2) | |
| śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ / (57.1) | |
| pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // (57.2) | |
| kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā / (58.1) | PROC |
| kākamācī rājaśamī triphalā gṛhadhūmakaḥ // (58.2) | |
| rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / (59.1) | |
| dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // (59.2) | |
| ṣaṭkoṇo masṛṇo guruḥ / (60.1) | |
| śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // (60.2) | |
| śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / (61.1) | |
| karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // (61.2) | |
| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / (62.1) | PROC |
| gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // (62.2) | PROC |
| āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā / (63.1) | |
| vegaprado vīryakartā prajñāvarṇau karoti hi // (63.2) | |
| rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā / (64.1) | |
| vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // (64.2) | |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / (65.1) | PROC |
| śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // (65.2) | |
| satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā / (66.1) | |
| mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // (66.2) | |
| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / (67.1) | |
| kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // (67.2) | |
| sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī / (68.1) | |
| trivarṣasevanānnūnaṃ valīpalitanāśanam // (68.2) | |
| sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca / (69.1) | |
| sudhāyukte viṣe vānte parvate marutāhvaye // (69.2) | |
| ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate / (70.1) | |
| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // (70.2) | |
| sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā / (71.1) | PROC |
| dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // (71.2) | |
| gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / (72.1) | PROC |
| kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā // (72.2) | |
| nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā / (73.1) | PROC |
| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // (73.2) | |
| viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / (74.1) | |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // (74.2) | |
| tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut / (75.1) | |
| amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // (75.2) | |
| vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā / (76.1) | |
| nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam // (76.2) | |
| bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam / (77.1) | |
| anayormudraikā kāryā śūlaghnī sā bhavet khalu // (77.2) | |
| ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / (78.1) | |
| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // (78.2) | |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / (79.1) | |
| prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // (79.2) | |
| suvarṇavarṇasadṛśaṃ navavarṇasamanvitam / (80.1) | |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // (80.2) | |
| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / (81.1) | |
| guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // (81.2) | |
| mūtre takre ca kaulatthe marditaṃ śuṣkameva ca / (82.1) | PROC |
| gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // (82.2) | |
| pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // (83.0) | |
| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / (84.1) | PROC |
| yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // (84.2) | |
| gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru / (85.1) | |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // (85.2) | |
| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / (86.1) | |
| anenaiva prakāreṇa dvitrivāreṇa gālayet // (86.2) | |
| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / (87.1) | |
| praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // (87.2) | |
| indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / (88.1) | |
| anenaiva vidhānena tāpyasatvaṃ samāharet // (88.2) | |
| ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā / (89.1) | |
| tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // (89.2) | |
| dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // (90.0) | |
| sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / (91.1) | |
| melanaṃ kurute lohe paramaṃ ca rasāyanam // (91.2) | |
| prathamo hemavimalo hemavadvarṇasaṃyutaḥ / (92.1) | |
| dvitīyo rūpyavimalo rūpyavad dṛśyate khalu // (92.2) | |
| tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / (93.1) | |
| snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // (93.2) | |
| vāsārase mardito hi śuddho'tivimalo bhavet / (94.1) | PROC |
| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / (94.2) | PROC |
| śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // (94.3) | |
| nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca / (95.1) | PROC |
| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // (95.2) | |
| piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam / (96.1) | |
| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // (96.2) | |
| manaḥśilā pañcaguṇā vālukāyantrake khalu / (97.1) | |
| jvālayet kramaśaścaiva paścādrajatabhasmakam // (97.2) | |
| samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu / (98.1) | |
| saṃgālya yatnato vastrātsthāpayetkūpikāntare // (98.2) | |
| vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet / (99.1) | |
| vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // (99.2) | |
| bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut / (100.1) | |
| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // (100.2) | |
| anupānaviśeṣaṇaṃ sarvarogānnihanti ca // (101.0) | |
| vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // (102.0) | |
| tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam / (103.1) | |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // (103.2) | |
| nidāghe tīvratāpāddhi himapratyantaparvatāt / (104.1) | |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // (104.2) | |
| bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam / (105.1) | |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // (105.2) | |
| kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // (106.0) | |
| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / (107.1) | |
| pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // (107.2) | |
| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / (108.1) | |
| girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // (108.2) | |
| agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / (109.1) | |
| udake ca vilīyeta tacchuddhaṃ ca vidhīyate // (109.2) | |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / (110.1) | PROC |
| viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // (110.2) | |
| manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā / (111.1) | PROC |
| tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // (111.2) | |
| chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // (112.0) | |
| śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / (113.1) | |
| jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // (113.2) | |
| mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ / (114.1) | |
| mahārase coparase dhāturatneṣu pārade / (114.2) | |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // (114.3) | |
| vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam / (115.1) | |
| vallonmitaṃ vai seveta sarvarogagaṇāpaham // (115.2) | |
| palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ // (116.0) | |
| karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / (117.1) | |
| aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam // (117.2) | |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / (118.1) | |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // (118.2) | |
| dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / (119.1) | |
| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // (119.2) | |
| sarvamehaharaścaiva pittaśleṣmavināśanaḥ / (120.1) | |
| nāgārjunena kathitau siddhau śreṣṭharasāvubhau // (120.2) | |
| kṛtau yenāgnisahanau sūtakharparakau śubhau / (121.1) | |
| tena svargamayī siddhirarjitā nātra saṃśayaḥ // (121.2) | |
| rasakastāpitaḥ samyak nikṣipto rasapūrake / (122.1) | PROC |
| nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // (122.2) | |
| kāṃjike vātha takre vā nṛmūtre meṣamūtrake / (123.1) | PROC |
| drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati // (123.2) | |
| kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / (124.1) | |
| rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // (124.2) | |
| śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / (125.1) | PROC |
| bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // (125.2) | |
| pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām / (126.1) | |
| nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // (126.2) | |
| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / (127.1) | |
| lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // (127.2) | |
| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / (128.1) | |
| tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // (128.2) | |
| anenaiva prakāreṇa trivāraṃ hi kṛte sati / (129.1) | |
| viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // (129.2) | |
| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / (130.1) | PROC |
| gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // (130.2) | |
| mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam / (131.1) | |
| māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // (131.2) | |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / (132.1) | |
| nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // (132.2) | |
| yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi / (133.1) | |
| strīrogānhanti sarvāṃśca śvāsakāsapurogamān // (133.2) |
0 secs.