| śrīdevyuvāca / (1.1) | |
| devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham / (1.2) | |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| kadācidgirijā devī haraṃ dṛṣṭvā manoharam / (2.2) | |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / (2.3) | |
| pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // (2.4) | |
| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // (3.0) | |
| pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / (4.1) | |
| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // (4.2) | |
| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / (5.1) | |
| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // (5.2) | |
| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // (6.0) | |
| kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / (7.1) | |
| nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // (7.2) | |
| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / (8.1) | |
| anekavarṇabhedena taccaturvidhamabhrakam // (8.2) | |
| raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / (9.1) | |
| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // (9.2) | |
| ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / (10.1) | PROC |
| agastyapuṣpatoyena kumudānāṃ rasena ca // (10.2) | |
| kapitindukajambīrameghanādapunarnavaiḥ / (11.1) | |
| yavaciñcāranālāmlakaravīrāruṇotpalaiḥ // (11.2) | |
| vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ / (12.1) | |
| meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ // (12.2) | |
| vajravallīkṣīrakandamaricaiḥ sumukhena ca / (13.1) | |
| tridinaṃ svedayed devi jāyate doṣavarjitam // (13.2) | |
| dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat / (14.1) | PROC |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // (14.2) | |
| tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / (15.1) | |
| godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // (15.2) | |
| dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / (16.1) | |
| patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // (16.2) | |
| svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ / (17.1) | PROC |
| mṛtaṃ tu pañcaniculapuṭair bahulapītakam // (17.2) | |
| piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / (18.1) | |
| umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ / (18.2) | |
| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // (18.3) | |
| agnijāraṃ nave kumbhe sthāpayitvā dharottaram / (19.1) | PROC |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // (19.2) | |
| śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam / (20.1) | PROC |
| drāvayedgaganaṃ devi lohāni sakalāni ca // (20.2) | |
| dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi / (21.1) | PROC |
| sthitaṃ taddravatāṃ yāti nirleparasasannibham // (21.2) | |
| agastyapuṣpatoyena piṣṭvā sūraṇakandake / (22.1) | PROC |
| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // (22.2) | |
| chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā / (23.1) | PROC |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // (23.2) | |
| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / (24.1) | PROC |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // (24.2) | |
| apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / (25.1) | PROC |
| sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // (25.2) | |
| ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha / (26.1) | PROC |
| śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam // (26.2) | |
| mārjārapādīsvarasaphalamūlāmlamarditam / (27.1) | |
| mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / (27.2) | |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // (27.3) | |
| ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet / (28.1) | PROC |
| dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // (28.2) | |
| sauvarcalayuto megho vajravallīrasaplutaḥ / (29.1) | |
| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // (29.2) | |
| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / (30.1) | PROC |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // (30.2) | |
| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / (31.1) | PROC |
| śarāvasaṃpuṭe paktvā dravet salilasannibham // (31.2) | |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / (32.1) | PROC |
| kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // (32.2) | |
| kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / (33.1) | PROC |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // (33.2) | |
| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / (34.1) | |
| sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // (34.2) | |
| kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā / (35.1) | PROC |
| bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet // (35.2) | |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / (36.1) | |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // (36.2) | |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / (37.1) | PROC |
| bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // (37.2) | |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / (38.1) | |
| lepayettena kalkena kāṃsyapātre nidhāpayet / (38.2) | |
| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // (38.3) | |
| kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā / (39.1) | PROC |
| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // (39.2) | |
| bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā / (40.1) | |
| evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // (40.2) | |
| ekadvitricatuḥpañcasarvatomukhameva tat / (41.1) | |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // (41.2) | |
| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // (42.0) | |
| sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / (43.1) | |
| raktavarṇaṃ mahābhāge rasabandhe praśasyate // (43.2) | |
| bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye / (44.1) | |
| uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // (44.2) | |
| bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye / (45.1) | |
| cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // (45.2) | |
| yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet / (46.1) | |
| tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // (46.2) | |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / (47.1) | |
| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // (47.2) | |
| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / (48.1) | |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // (48.2) | |
| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / (49.1) | |
| kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // (49.2) | |
| mārutātapavikṣiptaṃ varjayet surasundari / (50.1) | |
| bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // (50.2) | |
| chāgaraktapraliptena vāsasā pariveṣṭayet / (51.1) | |
| chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau // (51.2) | |
| uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // (52.0) | |
| raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ / (53.1) | |
| pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // (53.2) | |
| saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / (54.1) | |
| anena kramayogena drāvakaṃ bhavati priye // (54.2) | |
| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / (55.1) | |
| jīvadehe praveśe ca dehasaukhyabalapradam // (55.2) | |
| kāntalohaṃ vinā sūto dehe na krāmati kvacit / (56.1) | |
| vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi // (56.2) | |
| na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / (57.1) | |
| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // (57.2) | |
| yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / (58.1) | PROC |
| maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / (58.2) | |
| kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // (58.3) | |
| triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā / (59.1) | PROC |
| tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // (59.2) | |
| jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / (60.1) | |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // (60.2) | |
| sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam / (61.1) | |
| phalatrayakaṣāyena khalle tu parimardayet // (61.2) | |
| trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca / (62.1) | |
| mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // (62.2) | |
| śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ / (63.1) | |
| yantrahaste susambadhya khoṭakaṃ ca śilātale // (63.2) | |
| tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ / (64.1) | |
| abhrakakramayogena drutipātaṃ ca sādhayet // (64.2) | |
| surāsurairmathyamāne kṣīrode mandarādriṇā / (65.1) | |
| pītaṃ tadamṛtaṃ devairamaratvam upāgatam // (65.2) | |
| pibatāṃ bindavo devi patitā bhūmimaṇḍale / (66.1) | |
| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // (66.2) | |
| bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / (67.1) | |
| brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā // (67.2) | |
| śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ / (68.1) | |
| puruṣāśca striyaścaiva napuṃsakam anukramāt // (68.2) | |
| vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ / (69.1) | |
| puruṣāste niboddhavyā rekhābinduvivarjitāḥ // (69.2) | |
| rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ / (70.1) | |
| trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // (70.2) | |
| sattvavanto balopetā lohe krāmaṇaśīlinaḥ / (71.1) | |
| rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // (71.2) | |
| śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / (72.1) | |
| napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // (72.2) | |
| kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / (73.1) | |
| uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // (73.2) | |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / (74.1) | |
| āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ / (74.2) | |
| vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // (74.3) | |
| rasāyane bhavedvipro hyaṇimādiguṇapradaḥ / (75.1) | |
| kṣatriyo mṛtyunāśārtho valīpalitarogahā // (75.2) | |
| dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / (76.1) | |
| vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // (76.2) | |
| klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ // (77.0) | |
| yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / (78.1) | |
| yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam / (78.2) | |
| yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // (78.3) | |
| śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ / (79.1) | PROC |
| ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam // (79.2) | |
| meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu / (80.1) | |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // (80.2) | |
| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / (81.1) | PROC |
| snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // (81.2) | |
| vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / (82.1) | |
| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // (82.2) | |
| kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet / (83.1) | |
| taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // (83.2) | |
| eṣa kāpāliko yogo vajramāraṇa uttamaḥ // (84.0) | |
| mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / (85.1) | PROC |
| vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // (85.2) | |
| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / (86.1) | |
| mriyante hīrakāstatra dvandve samyaṅmilanti ca // (86.2) | |
| gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā / (87.1) | PROC |
| śaśakasya ca dantāṃśca vetasāmlena peṣayet // (87.2) | |
| anena siddhakalkena mūṣālepaṃ tu kārayet / (88.1) | |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (88.2) | |
| tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // (89.0) | |
| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / (90.1) | PROC |
| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / (90.2) | |
| mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (90.3) | |
| śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / (91.1) | PROC |
| peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // (91.2) | PROC |
| peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā / (92.1) | PROC |
| āraktarākāmūlaṃ vā strīstanyena tu peṣitam // (92.2) | PROC |
| peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate / (93.1) | |
| tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // (93.2) | |
| mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam / (94.1) | PROC |
| kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // (94.2) | |
| tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / (95.1) | |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (95.2) | |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / (96.1) | PROC |
| peṣayed gandhatailena mriyate vajram īśvari // (96.2) | |
| kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / (97.1) | PROC |
| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // (97.2) | |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / (98.1) | PROC |
| meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // (98.2) | |
| peṭārī haṃsapādī ca vajravallī ca sūraṇam / (99.1) | PROC |
| aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // (99.2) | |
| anena siddhakalkena veṣṭitaṃ bṛhatīphale / (100.1) | |
| kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // (100.2) | |
| śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / (101.1) | PROC |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // (101.2) | |
| aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca / (102.1) | |
| snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // (102.2) | |
| karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam / (103.1) | |
| udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // (103.2) | |
| bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca / (104.1) | |
| kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // (104.2) | |
| kaṇḍūlasūraṇenaiva śilayā laśunena ca / (105.1) | |
| nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt // (105.2) | |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / (106.1) | |
| susvinnā iva jāyante mṛdutvamupajāyate // (106.2) | |
| piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm / (107.1) | PROC |
| anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // (107.2) | |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / (108.1) | |
| dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // (108.2) | |
| eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / (109.1) | |
| ekamāse gate devi guṇapattrasamaṃ bhavet // (109.2) | |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / (110.1) | PROC |
| kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // (110.2) | |
| ekatra peṣayettattu kāntagolakaveṣṭitam / (111.1) | |
| bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // (111.2) | |
| yāmadvayena tadvajraṃ jāyate mṛdu niścitam / (112.1) | |
| tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // (112.2) | |
| jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / (113.1) | PROC |
| kvāthayet kodravakvāthe krameṇānena tu tryaham / (113.2) | |
| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // (113.3) | |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / (114.1) | PROC |
| jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // (114.2) | |
| mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet / (115.1) | PROC |
| puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // (115.2) | |
| sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / (116.1) | |
| sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // (116.2) | |
| asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam / (117.1) | PROC |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // (117.2) | |
| kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlavetasam / (118.1) | PROC |
| kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // (118.2) | |
| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / (119.1) | |
| dolāyāṃ svedayeddevi jāyate rasavad yathā // (119.2) | |
| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / (120.1) | |
| mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / (120.2) | |
| vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // (120.3) | |
| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / (121.1) | |
| vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // (121.2) | |
| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / (122.1) | |
| jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / (122.2) | |
| puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // (122.3) | |
| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // (123.0) | |
| daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / (124.1) | |
| durgā bhagavatī devī taṃ śūlena vyamardayat // (124.2) | |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / (125.1) | |
| tatra tatra tu vaikrānto vajrākāro mahārasaḥ // (125.2) | |
| vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā / (126.1) | |
| vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // (126.2) | |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / (127.1) | |
| mayūravālasadṛśaś cānyo marakataprabhaḥ // (127.2) | |
| dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / (128.1) | |
| sarvārthasiddhido raktaḥ tathā marakataprabhaḥ / (128.2) | |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // (128.3) | |
| yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / (129.1) | |
| vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // (129.2) | |
| vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam / (130.1) | PROC |
| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // (130.2) | |
| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / (131.1) | |
| chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam // (131.2) | |
| athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ / (132.1) | PROC |
| kulatthakodravakvāthe svedayet sapta vāsarān // (132.2) | |
| vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet / (133.1) | |
| ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet / (133.2) | |
| andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // (133.3) | |
| mokṣamoraṭapālāśakṣāragomūtrabhāvitam / (134.1) | PROC |
| vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam // (134.2) | |
| vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / (135.1) | |
| piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // (135.2) | |
| vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā / (136.1) | PROC |
| māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ / (136.2) | |
| śodhayitvā dhamet sattvam indragopasamaṃ patet // (136.3) | |
| ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram / (137.1) | PROC |
| svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // (137.2) | |
| suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / (138.1) | |
| anena svedavidhinā dravanti salilaṃ yathā // (138.2) | |
| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / (139.1) | |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // (139.2) | |
| iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // (140.0) |
0 secs.