| atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // (1.0) | |
| viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // (2.0) | |
| tatkhalvaṣṭādaśaprakāraṃ bhavati / (3.1) | |
| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // (3.2) | |
| citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet / (4.1) | |
| saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // (4.2) | |
| hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti / (5.1) | |
| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // (5.2) | |
| jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam / (6.1) | |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // (6.2) | |
| jvarādisarvarogaghnaḥ kandaḥ saikatamucyate // (7.0) | |
| yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt / (8.1) | |
| na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // (8.2) | |
| āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet / (9.1) | |
| prayojyo rogaharaṇe jāraṇāyāṃ rasāyane // (9.2) | |
| gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // (10.0) | |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // (11.0) | |
| kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // (12.0) | |
| vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ / (13.1) | |
| taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // (13.2) | |
| meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / (14.1) | |
| dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // (14.2) | |
| antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam / (15.1) | |
| karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // (15.2) | |
| haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / (16.1) | |
| mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ / (16.2) | |
| kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ // (16.3) | |
| gośṛṅgāgre'tha saṃkṣipte pravartate / (17.1) | |
| kando laghur gostanavad raktaśṛṅgīti tadviṣam // (17.2) | |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / (18.1) | |
| śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // (18.2) | |
| rasavāde dhātuvāde viṣavāde kvacitkvacit / (19.1) | |
| daśaitāni prayujyante na bhaiṣajye rasāyane // (19.2) | |
| uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / (20.1) | |
| avyāhataṃ viṣaharairvātādibhir aśoṣitam // (20.2) | |
| viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / (21.1) | |
| tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // (21.2) | |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / (22.1) | |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // (22.2) | |
| raktasarṣapatailena lipte vāsasi dhārayet / (23.1) | |
| viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // (23.2) | |
| samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / (24.1) | |
| yojayet sarvarogeṣu na vikāraṃ karoti tat // (24.2) | |
| śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ / (25.1) | |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // (25.2) | |
| sarvarogaharo vipraḥ kṣatriyo rasavādakṛt / (26.1) | |
| vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ // (26.2) | |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / (27.1) | |
| vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // (27.2) | |
| śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet / (28.1) | |
| caturmāse haredrogān kuṣṭhalūtādikānapi // (28.2) | |
| yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / (29.1) | |
| sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet // (29.2) | |
| prathame sārṣapī mātrā dvitīye sarṣapadvayam / (30.1) | |
| tṛtīye ca caturthe ca pañcame divase tathā // (30.2) | |
| ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / (31.1) | |
| saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet // (31.2) | |
| kramahānyā tathā deyaṃ dvitīye saptake viṣam / (32.1) | |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // (32.2) | |
| vṛddhahānyā ca dātavyaṃ caturthe saptake tathā / (33.1) | |
| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // (33.2) | |
| aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / (34.1) | |
| viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // (34.2) | |
| dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini / (35.1) | |
| kṣīrāśini prayoktavyaṃ rasāyanarate nare // (35.2) | |
| brahmacaryapradhānaṃ hi viṣakalpe samācaret / (36.1) | |
| pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // (36.2) | |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / (37.1) | |
| aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // (37.2) | |
| saṃtāpaḥ prathame vege dvitīye vepathurbhavet / (38.1) | |
| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // (38.2) | |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / (39.1) | |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // (39.2) | |
| viṣavegāniti jñātvā mantratantrairvināśayet // (40.0) | |
| atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // (41.0) | |
| tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / (42.1) | |
| ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ / (42.2) | |
| viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // (42.3) | |
| viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / (43.1) | |
| sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // (43.2) | |
| putrajīvakamajjā vā pīto nimbukavāriṇā / (44.1) | |
| viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // (44.2) | |
| na krodhite na pittārte na klībe rājayakṣmaṇi / (45.1) | |
| kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi / (45.2) | |
| garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // (45.3) | |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / (46.1) | |
| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // (46.2) | |
| kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ / (47.1) | |
| hālāhalo brahmaputro hāridraḥ saktukastathā / (47.2) | |
| saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // (47.3) | |
| arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ / (48.1) | |
| guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // (48.2) | |
| etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate / (49.1) | |
| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // (49.2) | |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / (50.1) | |
| strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // (50.2) | |
| vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / (51.1) | |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // (51.2) | |
| rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // (52.0) | |
| trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // (53.0) | |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (54.1) | |
| strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // (54.2) | |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / (55.1) | |
| vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // (55.2) | |
| strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / (56.1) | |
| sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // (56.2) | |
| vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / (57.1) | PROC |
| hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet // (57.2) | |
| trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / (58.1) | PROC |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / (58.2) | |
| munisaṃkhyair gajapuṭairmriyate hyavicāritam // (58.3) | |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / (59.1) | PROC |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / (59.2) | |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // (59.3) | |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / (60.1) | PROC |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // (60.2) | |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / (61.1) | |
| bhasmībhāvagataṃ yuktyā vajravat kurute tanum // (61.2) | |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / (62.1) | |
| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // (62.2) | |
| hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā / (63.1) | PROC |
| pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ // (63.2) | |
| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / (64.1) | |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // (64.2) | |
| puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam / (65.1) | |
| vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / (65.2) | |
| etāni navaratnāni sadṛśāni sudhārasaiḥ // (65.3) | |
| svedayeddolikāyantre jayantyā svarasena ca / (66.1) | PROC |
| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // (66.2) | |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (67.1) | |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // (67.2) | |
| puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ / (68.1) | |
| taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // (68.2) | |
| rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / (69.1) | |
| muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / (69.2) | |
| tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // (69.3) | |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / (70.1) | |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // (70.2) | |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (71.1) | PROC |
| vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // (71.2) | |
| kumāryā taṇḍulīyena stanyena ca niṣecayet / (72.1) | PROC |
| pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ // (72.2) | |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ / (73.1) | |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // (73.2) | |
| vajravat sarvaratnāni śodhayenmārayet tathā // (74.0) | |
| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / (75.1) | PROC |
| dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // (75.2) | |
| tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / (76.1) | |
| dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // (76.2) | |
| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // (77.0) | |
| lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam / (78.1) | PROC |
| tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet / (78.2) | |
| puṭetpātālayantreṇa sattvaṃ patati niścitam // (78.3) | |
| jaipālasattvavātāribījamiśraṃ ca tālakam / (79.1) | PROC |
| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // (79.2) | |
| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / (80.1) | |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // (80.2) | |
| hiṅgulasya ca tālakādeśca bandhane / (81.1) | |
| lauhapattryā bahirlepo bhaktāṅgārarasena ca // (81.2) | |
| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // (82.0) | |
| tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // (83.0) | PROC |
| ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha / (84.1) | PROC |
| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / (84.2) | |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // (84.3) | |
| evaṃ tālaśilādhātur vimalākharparādayaḥ / (85.1) | |
| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // (85.2) | |
| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / (86.1) | |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // (86.2) | |
| samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / (87.1) | PROC |
| ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam / (87.2) | |
| andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // (87.3) | |
| bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam / (88.1) | |
| guṭī bhavati pītābhā varṇotkarṣavidhāyinī // (88.2) | |
| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / (89.1) | |
| dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // (89.2) | |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / (90.1) | PROC |
| athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam // (90.2) | |
| malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / (91.1) | |
| āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // (91.2) | |
| muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / (92.1) | |
| naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // (92.2) | |
| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / (93.1) | PROC |
| bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // (93.2) | |
| yatroparasabhāgo'sti rase tatsattvayojanam / (94.1) | |
| kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // (94.2) | |
| jayantikādrave dolāyantre śudhyenmanaḥśilā / (95.1) | PROC |
| dinamekamajāmūtre bhṛṅgarājarase'pi vā // (95.2) | |
| śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // (96.0) | |
| kūpikādau parīpākātsvarṇasya kālimāpahā / (97.1) | |
| kaṭutaile śilā campakadalyantaḥ saratyapi // (97.2) | PROC |
| naramūtre ca gomūtre jalāmle vā sasaindhave / (98.1) | PROC |
| saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // (98.2) | |
| ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ / (99.1) | |
| bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // (99.2) | |
| viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / (100.1) | PROC |
| ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / (100.2) | |
| tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // (100.3) | |
| vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // (101.0) | |
| lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // (102.0) | |
| agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam / (103.1) | PROC |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // (103.2) | |
| sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / (104.1) | PROC |
| mātuluṅgarasairvāpi jambīrotthadraveṇa vā // (104.2) | |
| kṛtvā tadāyase pātre lauhadarvyā ca cālayet / (105.1) | |
| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / (105.2) | |
| suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // (105.3) | |
| mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / (106.1) | PROC |
| urūvūkasya tailena tataḥ kuryātsucakrikām // (106.2) | |
| śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / (107.1) | |
| sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // (107.2) | |
| mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / (108.1) | |
| kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (108.2) | |
| jambīrasya rase svedo meṣaśṛṅgīrase 'thavā / (109.1) | PROC |
| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // (109.2) | |
| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (110.0) | PROC |
| kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / (111.1) | |
| pittāpasmāraśamanaṃ rasavad guṇakārakam // (111.2) | |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / (112.1) | PROC |
| amlavargayutenādau dine gharme vibhāvayet // (112.2) | |
| taddravairdolikāyantre divasaṃ pācayet sudhīḥ / (113.1) | |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // (113.2) | |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / (114.1) | |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (114.2) | |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (114.3) | |
| varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // (115.0) | PROC |
| pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / (116.1) | |
| kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / (116.2) | |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // (116.3) | |
| meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / (117.1) | PROC |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // (117.2) | |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / (118.1) | |
| mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // (118.2) | |
| sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / (119.1) | |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // (119.2) | |
| jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // (120.0) | PROC |
| srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / (121.1) | |
| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // (121.2) | |
| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam / (122.1) | PROC |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // (122.2) | |
| supakvabhānupatrāṇāṃ rasamādāya dhārayet / (123.1) | |
| samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak / (123.2) | |
| ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // (123.3) |
0 secs.