| svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam / (1.1) | |
| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // (1.2) | |
| upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / (2.1) | |
| ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // (2.2) | |
| taile takre gavāṃ mūtre hyāranāle kulatthake / (3.1) | |
| kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // (3.2) | |
| svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / (4.1) | |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // (4.2) | |
| patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / (5.1) | |
| śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // (5.2) | |
| saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca / (6.1) | |
| aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // (6.2) | |
| valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe / (7.1) | PROC |
| ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ // (7.2) | |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / (8.1) | |
| bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā // (8.2) | PROC |
| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // (9.0) | |
| nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam / (10.1) | |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // (10.2) | |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu / (11.1) | PROC |
| hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // (11.2) | |
| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / (12.1) | PROC |
| dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam // (12.2) | |
| nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // (13.2) | PROC |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / (14.1) | PROC |
| piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // (14.2) | |
| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / (15.1) | |
| baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // (15.2) | |
| evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam / (16.1) | |
| śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // (16.2) | PROC |
| aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām / (17.1) | |
| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // (17.2) | |
| adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / (18.1) | |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // (18.2) | |
| nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe / (19.1) | |
| svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // (19.2) | PROC |
| adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam / (20.1) | |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // (20.2) | |
| deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / (21.1) | |
| ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // (21.2) | |
| svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam / (22.1) | |
| ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // (22.2) | |
| tritayaṃ madhunājyena militaṃ golakīkṛtam / (23.1) | |
| dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet // (23.2) | |
| nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / (24.1) | |
| nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // (24.2) | |
| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // (25.2) | PROC |
| tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / (26.1) | |
| ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ // (26.2) | |
| tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca / (27.1) | PROC |
| liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // (27.2) | |
| taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / (28.1) | |
| hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam // (28.2) | PROC |
| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / (29.1) | |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // (29.2) | |
| gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / (30.1) | |
| suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru // (30.2) | |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // (31.0) | |
| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / (32.1) | |
| aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // (32.2) | |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / (33.1) | PROC |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // (33.2) | PROC |
| tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam / (34.1) | |
| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet // (34.2) | PROC |
| snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet / (35.1) | |
| ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // (35.2) | |
| bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ / (36.1) | |
| liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // (36.2) | |
| dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / (37.1) | |
| tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam // (37.2) | PROC |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / (38.1) | |
| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // (38.2) | |
| caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam / (39.1) | |
| rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam // (39.2) | PROC |
| athavā gandhatālena lepyaṃ jambīrapeṣitam / (40.1) | |
| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // (40.2) | |
| mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe / (41.1) | |
| rasagandhau samau kṛtvā kākatuṇḍasya mūlakam // (41.2) | PROC |
| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / (42.1) | |
| haridrāgolake kṣiptvā golaṃ hayapurīṣake // (42.2) | |
| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / (43.1) | |
| tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // (43.2) | |
| puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ / (44.1) | |
| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // (44.2) | |
| jāyate tadvidhānena sarvarogāpahārakam // (45.0) | |
| apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / (46.1) | |
| bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // (46.2) | |
| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / (47.1) | PROC |
| pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // (47.2) | |
| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / (48.1) | |
| khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet // (48.2) | |
| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / (49.1) | |
| ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye // (49.2) | |
| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / (50.1) | PROC |
| śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // (50.2) | |
| gandhena tāmratulyena hyamlapiṣṭena lepayet / (51.1) | PROC |
| kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet // (51.2) | |
| uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / (52.1) | |
| jambīrairāranālairvā mṛgadūrvādravaistathā // (52.2) | |
| piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe / (53.1) | |
| mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet // (53.2) | |
| anenaiva vidhānena tāmrabhasma bhaveddhruvam / (54.1) | |
| tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // (54.2) | PROC |
| sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet / (55.1) | |
| pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // (55.2) | PROC |
| tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / (56.1) | |
| saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet // (56.2) | |
| evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam / (57.1) | |
| tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // (57.2) | PROC |
| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / (58.1) | |
| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // (58.2) | |
| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / (59.1) | |
| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // (59.2) | |
| svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam / (60.1) | |
| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // (60.2) | PROC |
| tena gandhena sūtena tāmrapatraṃ pralepayet / (61.1) | |
| gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ // (61.2) | |
| tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / (62.1) | PROC |
| kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // (62.2) | |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / (63.1) | |
| yāmaikaṃ tīvrapākena bhasmībhavati niścitam // (63.2) | |
| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam / (64.1) | PROC |
| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // (64.2) | |
| samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / (65.1) | |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // (65.2) | |
| jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet / (66.1) | |
| mriyate nātra saṃdehaḥ sarvarogeṣu yojayet // (66.2) | |
| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / (67.1) | |
| bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // (67.2) | |
| mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / (68.1) | |
| ūrdhve dattvā dhmātairgrāhyaṃ suśītalam // (68.2) | |
| nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet / (69.1) | |
| athavā māritaṃ tāmramamlenaikena mardayet // (69.2) | |
| tadgolaṃ sūraṇasyāntar tu lepayet / (70.1) | |
| śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet // (70.2) | |
| vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana / (71.1) | |
| tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram // (71.2) | |
| kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam / (72.1) | |
| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // (72.2) | |
| pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / (73.1) | |
| mehapāṇḍūdaravātakaphamṛtyukarau kila // (73.2) | |
| nirguṇḍīmūlacūrṇena mārkadugdhena lepayet / (74.1) | PROC |
| nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // (74.2) | |
| nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet / (75.1) | |
| liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // (75.2) | |
| niśā tumbarubījāni kokilākṣaṃ kuṭhārikām / (76.1) | PROC |
| gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam // (76.2) | |
| yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet / (77.1) | |
| tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // (77.2) | |
| aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / (78.1) | PROC |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // (78.2) | |
| yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām / (79.1) | |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // (79.2) | |
| svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ / (80.1) | |
| evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ // (80.2) | |
| athavā nāgapatrāṇi cūrṇaliptāni kharpare / (81.1) | PROC |
| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // (81.2) | |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / (82.1) | |
| yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // (82.2) | |
| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / (83.1) | |
| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // (83.2) | |
| ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ / (84.1) | PROC |
| apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // (84.2) | |
| lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / (85.1) | |
| daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ // (85.2) | |
| piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet / (86.1) | PROC |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // (86.2) | |
| vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / (87.1) | |
| yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // (87.2) | |
| taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ / (88.1) | |
| tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet // (88.2) | |
| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / (89.1) | |
| nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // (89.2) | |
| kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet / (90.1) | PROC |
| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // (90.2) | |
| satiktamadhuro nāgo mṛto bhavati bhasmasāt / (91.1) | |
| āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // (91.2) | |
| mākṣikaṃ haritālaṃ ca palāśasvarasena ca / (92.1) | PROC |
| kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // (92.2) | |
| nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ / (93.1) | |
| tadbhasma haritālaṃ ca tulyamamlena kenacit // (93.2) | |
| palāśotthadravairvātha golayitvāndhayetpuṭe / (94.1) | |
| uddhṛtya daśamāṃśena tālena saha mardayet // (94.2) | |
| pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet / (95.1) | |
| evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt // (95.2) | |
| vaṅgapādena sūtena vaṅgapatrāṇi lepayet / (96.1) | PROC |
| ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ // (96.2) | |
| piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet / (97.1) | |
| śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // (97.2) | |
| sūtaliptaṃ vaṅgapatraṃ golake samalepitam / (98.1) | |
| ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet // (98.2) | |
| akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet / (99.1) | PROC |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // (99.2) | |
| gajākhye jāyate bhasma catvāriṃśativaṅgakam / (100.1) | |
| satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit // (100.2) | |
| lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // (101.0) |
1 secs.