| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / (1.1) | |
| akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // (1.2) | |
| śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / (2.1) | |
| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // (2.2) | |
| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / (3.1) | |
| ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // (3.2) | |
| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / (4.1) | |
| etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // (4.2) | |
| khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam / (5.1) | |
| taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // (5.2) | |
| suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / (6.1) | PROC |
| suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // (6.2) | PROC |
| amlena mardayitvā tu kṛtvā tasya ca golakam / (7.1) | |
| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // (7.2) | |
| śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / (8.1) | |
| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // (8.2) | |
| tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / (9.1) | |
| vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // (9.2) | |
| kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi / (10.1) | |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // (10.2) | |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / (11.1) | PROC |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // (11.2) | |
| vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / (12.1) | |
| etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // (12.2) | |
| suvarṇamathavā rūpyaṃ yoge yatra na vidyate / (13.1) | |
| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // (13.2) | |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / (14.1) | |
| ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // (14.2) | |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / (15.1) | |
| miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // (15.2) | |
| tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / (16.1) | |
| eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ // (16.2) | |
| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / (17.1) | |
| dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // (17.2) | |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / (18.1) | PROC |
| vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // (18.2) | |
| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / (19.1) | PROC |
| jāyate tripuṭād bhasma vālukāyantrato'thavā // (19.2) | |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / (20.1) | PROC |
| svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // (20.2) | |
| sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / (21.1) | |
| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // (21.2) | |
| kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet / (22.1) | |
| catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam // (22.2) | |
| tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā / (23.1) | |
| aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // (23.2) | |
| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / (24.1) | |
| sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // (24.2) | |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (25.1) | |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // (25.2) | |
| kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / (26.1) | PROC |
| athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā // (26.2) | |
| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / (27.1) | |
| kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // (27.2) | |
| yāvadbhasmatvamāyāti tataḥ khalve satālakam / (28.1) | |
| brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // (28.2) | |
| puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet / (29.1) | |
| vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // (29.2) | |
| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / (30.1) | |
| mriyate puṭamātreṇa tanmehān hanti viṃśatim // (30.2) | |
| vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām / (31.1) | PROC |
| kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // (31.2) | |
| ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / (32.1) | |
| nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // (32.2) | |
| mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / (33.1) | |
| parasparamalābhe ca yojayettat parasparam // (33.2) | |
| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / (34.1) | |
| mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate // (34.2) | |
| kharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā / (35.1) | |
| kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (35.2) | |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (36.1) | |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // (36.2) | |
| kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / (37.1) | |
| cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // (37.2) | |
| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / (38.1) | |
| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / (38.2) | |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // (38.3) | |
| lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / (39.1) | PROC |
| kṣipenmīnākṣikānīre yāvattatraiva śīryate // (39.2) | |
| rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / (40.1) | |
| nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ // (40.2) | |
| lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / (41.1) | PROC |
| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // (41.2) | |
| catuḥṣaṣṭipuṭaireva jāyate padmarāgavat / (42.1) | |
| nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt // (42.2) | |
| jambūtvacārase tindumārkaṇḍapatraje'thavā / (43.1) | PROC |
| trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet // (43.2) | |
| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / (44.1) | PROC |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // (44.2) | |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / (45.1) | PROC |
| triṃśaddināni gharme tu tato vāritaraṃ bhavet // (45.2) | |
| lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / (46.1) | |
| tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // (46.2) | |
| varākvāthe tu tattulyaṃ ghṛtamāyasam / (47.1) | |
| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // (47.2) | |
| grahaṇīpāṇḍuśophārśojvaragulmapramehakān / (48.1) | |
| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // (48.2) | |
| kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā / (49.1) | |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (49.2) | |
| gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / (50.1) | |
| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // (50.2) | |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / (51.1) | |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // (51.2) | |
| lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / (52.1) | PROC |
| sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // (52.2) | |
| mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / (53.1) | |
| yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt // (53.2) | |
| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / (54.1) | |
| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // (54.2) | |
| athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / (55.1) | |
| tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam // (55.2) | |
| samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / (56.1) | |
| dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // (56.2) | |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / (57.1) | |
| pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // (57.2) | |
| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / (58.1) | |
| pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // (58.2) | |
| na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam / (59.1) | |
| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // (59.2) | |
| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / (60.1) | |
| sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // (60.2) | |
| dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / (61.1) | PROC |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // (61.2) | |
| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / (62.1) | |
| sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // (62.2) | |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / (63.1) | PROC |
| mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // (63.2) | |
| vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / (64.1) | |
| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // (64.2) | |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / (65.1) | |
| vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // (65.2) |
0 secs.