| athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // (1.0) | |
| rasībhavanti lohāni mṛtāni suravandite / (2.1) | |
| vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // (2.2) | |
| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / (3.1) | |
| niṣiñcettaptatailāni taile takre gavāṃ jale // (3.2) | |
| kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak / (4.1) | |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // (4.2) | |
| taptāni sarvalohāni kadalīmūlavāriṇi / (5.1) | |
| saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // (5.2) | |
| nāgavaṅgau prataptau ca gālitau tau niṣecayet / (6.1) | PROC |
| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // (6.2) | |
| varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu / (7.1) | PROC |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // (7.2) | |
| valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / (8.1) | PROC |
| ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // (8.2) | |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / (9.1) | |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / (9.2) | PROC |
| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // (9.3) | PROC |
| snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / (10.1) | PROC |
| liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / (10.2) | |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // (10.3) | |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (11.1) | PROC |
| sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // (11.2) | |
| rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / (12.1) | |
| tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // (12.2) | |
| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / (13.1) | PROC |
| nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ // (13.2) | |
| triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam / (14.1) | PROC |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // (14.2) | |
| kṛtvā patrāṇi taptāni saptavārānniṣecayet / (15.1) | |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // (15.2) | |
| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / (16.1) | PROC |
| prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // (16.2) | |
| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / (17.1) | PROC |
| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // (17.2) | |
| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / (18.1) | |
| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / (18.2) | |
| dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // (18.3) | |
| siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak / (19.1) | |
| lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // (19.2) | |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / (20.1) | |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // (20.2) | |
| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / (21.1) | |
| mriyante sikatāyantre gandhakairamṛtādhikāḥ // (21.2) | |
| gandhair ekadvitrivārān pacyante phaladarśanāt / (22.1) | |
| ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // (22.2) | |
| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / (23.1) | |
| svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // (23.2) | |
| hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ / (24.1) | |
| lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / (24.2) | |
| punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // (24.3) | |
| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / (25.1) | |
| ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // (25.2) | |
| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / (26.1) | |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (26.2) | |
| svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam / (27.1) | |
| kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // (27.2) | |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / (28.1) | |
| gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ // (28.2) | |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / (29.1) | |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (29.2) | |
| dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // (29.3) | |
| sūtena samenetyarthaḥ / (30.1) | |
| atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // (30.2) | |
| gandhena tāmratulyena hyamlapiṣṭena lepayet / (31.1) | PROC |
| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // (31.2) | |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / (32.1) | |
| pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // (32.2) | |
| mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / (33.1) | |
| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // (33.2) | |
| tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / (34.1) | PROC |
| mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // (34.2) | |
| tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / (35.1) | |
| saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // (35.2) | |
| nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / (36.1) | |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // (36.2) | |
| haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi / (37.1) | |
| pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / (37.2) | |
| caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet // (37.3) | |
| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / (38.1) | |
| ekatvena śarīrasya bandho bhavati dehinaḥ // (38.2) | |
| capalena vinā lauhaṃ yaḥ karoti pumāniha / (39.1) | |
| udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // (39.2) | |
| vastutastu prāśastyāya rasayogo rasābhrayogaśca / (40.1) | |
| anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ // (40.2) | |
| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / (41.1) | |
| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // (41.2) | |
| sūraṇapakṣe bṛhatpuṭapradānam / (42.1) | |
| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / (42.2) | PROC |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // (42.3) | |
| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / (43.1) | |
| mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // (43.2) | |
| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / (44.1) | PROC |
| vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // (44.2) | |
| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / (45.1) | |
| āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // (45.2) | |
| śaśihāṭakahelidalaṃ balinā / (46.1) | |
| iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // (46.2) | |
| mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // (47.0) | |
| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / (48.1) | PROC |
| dravībhūte punastasmin cūrṇānyetāni dāpayet // (48.2) | |
| prathame rajanīcūrṇaṃ dvitīye ca yavānikām / (49.1) | |
| tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam // (49.2) | |
| aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet / (50.1) | |
| evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ // (50.2) | |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / (51.1) | PROC |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // (51.2) | |
| bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet / (52.1) | PROC |
| tatra savidrute nāge vāsāpāmārgasambhavam // (52.2) | |
| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / (53.1) | |
| praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // (53.2) | |
| tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet / (54.1) | |
| puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / (54.2) | |
| evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam // (54.3) | |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / (55.1) | PROC |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // (55.2) | |
| atra matsyākṣī machechī / (56.1) | |
| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // (56.2) | |
| pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / (57.1) | PROC |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // (57.2) | |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / (58.1) | |
| triphalādir amṛtasāralauhe vakṣyate // (58.2) | |
| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / (59.1) | PROC |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // (59.2) | |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / (60.1) | |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // (60.2) | |
| yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / (61.1) | |
| dattvopari śarāvaṃ tu tridinānte samuddharet // (61.2) | |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet / (62.1) | |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // (62.2) | |
| sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / (63.1) | |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // (63.2) | |
| madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / (64.1) | |
| mitrapañcakametattu gaṇitaṃ dhātumelane // (64.2) | |
| madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / (65.1) | |
| ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / (65.2) | |
| tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // (65.3) | |
| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / (66.1) | PROC |
| dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / (66.2) | |
| ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ // (66.3) | |
| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / (67.1) | |
| tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // (67.2) | |
| śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / (68.1) | |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // (68.2) | |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (69.1) | PROC |
| secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // (69.2) | |
| cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ / (70.1) | |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // (70.2) | |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / (71.1) | |
| bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / (71.2) | |
| gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri / (71.3) | |
| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // (71.4) | |
| madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / (72.1) | |
| sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // (72.2) | |
| alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ / (73.1) | |
| āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // (73.2) | |
| sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / (74.1) | |
| karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // (74.2) | |
| śilājatuprayogaiśca tāpyasūtakayostathā / (75.1) | |
| anyai rasāyanaiścāpi prayogo hemna uttamaḥ // (75.2) | |
| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / (76.1) | |
| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // (76.2) | |
| madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam / (77.1) | |
| prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // (77.2) | |
| medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / (78.1) | |
| śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ // (78.2) | |
| gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / (79.1) | |
| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // (79.2) | |
| rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam // (80.0) | |
| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // (81.0) | |
| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / (82.1) | |
| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // (82.2) | |
| tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit / (83.1) | |
| vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ / (83.2) | |
| tārasya rañjako nāgo vātapittakaphāpahaḥ // (83.3) | |
| āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā / (84.1) | |
| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // (84.2) | |
| sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ / (85.1) | |
| kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā // (85.2) | |
| vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ / (86.1) | |
| tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // (86.2) | |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // (87.0) |
0 secs.