| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / (1.1) | |
| tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // (1.2) | |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / (2.1) | |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // (2.2) | |
| rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / (3.1) | |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // (3.2) | |
| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / (4.1) | |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // (4.2) | |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / (5.1) | |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // (5.2) | |
| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / (6.1) | |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // (6.2) | |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / (7.1) | |
| tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā // (7.2) | |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / (8.1) | |
| dehalohakaraṃ tattu sarvarogaharaṃ param // (8.2) | |
| śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / (9.1) | |
| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // (9.2) | |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / (10.1) | |
| tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // (10.2) | |
| snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / (11.1) | |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // (11.2) | |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / (12.1) | |
| grāsitaścenna yojyo'sau lohe caiva rasāyane // (12.2) | |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / (13.1) | |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // (13.2) | |
| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / (14.1) | |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // (14.2) | |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / (15.1) | |
| anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam // (15.2) | |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / (16.1) | PROC |
| nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // (16.2) | |
| triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ / (17.1) | |
| tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // (17.2) | PROC |
| cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / (18.1) | |
| puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // (18.2) | |
| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / (19.1) | |
| ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu // (19.2) | |
| evaṃ vāsārasenāpi taṇḍulīyarasena ca / (20.1) | |
| prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // (20.2) | |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / (21.1) | |
| pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // (21.2) | PROC |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / (22.1) | |
| paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // (22.2) | |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / (23.1) | |
| agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet // (23.2) | |
| tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret / (24.1) | |
| tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ // (24.2) | |
| puṭedviṃśativārāṇi vārāhena puṭena hi / (25.1) | |
| punarviṃśativārāṇi triphalotthakaṣāyataḥ // (25.2) | |
| triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ / (26.1) | |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // (26.2) | |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / (27.1) | |
| evaṃ cecchatavārāṇi puṭapākena sādhitam // (27.2) | |
| guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / (28.1) | |
| kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā / (28.2) | |
| tattadrogaharair yogaiḥ sarvaroganikṛntanam // (28.3) | |
| dhānyābhraṃ kāsamardasya rasena parimarditam / (29.1) | |
| puṭettacchatavārāṇi mriyate nātra saṃśayaḥ // (29.2) | |
| tadvanmustārasenāpi taṇḍulīyarasena ca / (30.1) | |
| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // (30.2) | |
| puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / (31.1) | |
| kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // (31.2) | |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / (32.1) | |
| vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā // (32.2) | |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / (33.1) | |
| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // (33.2) | |
| saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / (34.1) | |
| niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram // (34.2) | |
| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / (35.1) | |
| bhavantyatīva tīvrāṇi rasādapyadhikāni ca // (35.2) | |
| raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / (36.1) | |
| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // (36.2) | |
| kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ / (37.1) | PROC |
| matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak // (37.2) | |
| piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ / (38.1) | |
| khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam // (38.2) | |
| pratyekamabhrakāṃśena dattvā caiva vimardayet / (39.1) | |
| mardane mardane samyak śoṣayedraviraśmibhiḥ // (39.2) | |
| pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca / (40.1) | |
| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // (40.2) | |
| payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / (41.1) | |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // (41.2) | |
| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / (42.1) | |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // (42.2) | |
| golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / (43.1) | |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // (43.2) | |
| evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet / (44.1) | |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // (44.2) | |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / (45.1) | |
| samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // (45.2) | |
| iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / (46.1) | |
| madhutailavasājyeṣu drāvitaṃ parivāpitam // (46.2) | |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / (47.1) | |
| sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // (47.2) | |
| nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / (48.1) | |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // (48.2) | |
| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / (49.1) | |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // (49.2) | |
| dhātrīphalarasais tadvaddhātrīpatrarasena vā / (50.1) | |
| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // (50.2) | |
| tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ / (51.1) | |
| prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ // (51.2) | |
| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / (52.1) | |
| yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // (52.2) | |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / (53.1) | |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // (53.2) | |
| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam / (54.1) | |
| vinā śambhoḥ prasādena na sidhyanti kathañcana // (54.2) | |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // (55.2) | |
| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / (56.1) | |
| dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ // (56.2) | |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / (57.1) | PROC |
| dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // (57.2) | |
| bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / (58.1) | PROC |
| puṭanātsaptarātreṇa rājāvartto mṛto bhavet // (58.2) | |
| sūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ / (59.1) | |
| vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā / (59.2) | |
| āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / (59.3) | |
| svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // (59.4) | |
| ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ / (60.1) | |
| kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / (60.2) | PROC |
| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // (60.3) | |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (61.1) | |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (61.2) | |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / (62.1) | |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (62.2) | |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / (63.1) | |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (63.2) | |
| rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān / (64.1) | |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā // (64.2) | |
| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / (65.1) | PROC |
| mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ // (65.2) | PROC |
| sattvapātanayogena marditaśca vaṭīkṛtaḥ / (66.1) | PROC |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // (66.2) | |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / (67.1) | |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // (67.2) | |
| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / (68.1) | |
| mṛtābhrasattvamubhayostulitaṃ parimarditam // (68.2) | |
| kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / (69.1) | |
| rasāyanavidhānena jīveccandrārkatārakam // (69.2) | |
| tattadrogānupānena yavamātraṃ niṣevitam / (70.1) | |
| nihanti sakalānrogāndustarānanyabheṣajaiḥ // (70.2) | |
| trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam / (71.1) | |
| pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā // (71.2) | |
| viṣeṇāmṛtayuktena girau ca marutāhvaye / (72.1) | |
| tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // (72.2) | |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / (73.1) | |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / (73.2) | |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // (73.3) | |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / (74.1) | |
| rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // (74.2) | |
| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / (75.1) | PROC |
| nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // (75.2) | |
| lakucadravagandhāśmaṭaṅkaṇena samanvitam / (76.1) | PROC |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // (76.2) | |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / (77.1) | PROC |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // (77.2) | |
| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / (78.1) | PROC |
| nalikādhmānayogena sattvaṃ muñcati niścitam // (78.2) | |
| sattvametatsamādāya varabhūnāgasattvayuk / (79.1) | |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // (79.2) | |
| carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet / (80.1) | |
| rāmavat mudriketi tathākṣaram // (80.2) | |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / (81.1) | |
| himālayottare pārśve aśvakarṇo mahādrumaḥ // (81.2) | |
| tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ / (82.1) | |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam // (82.2) | |
| sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam / (83.1) | |
| anayā mudrayā taptaṃ tailamagnau suniścitam // (83.2) | |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / (84.1) | |
| sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // (84.2) | |
| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / (85.1) | |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // (85.2) | |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / (86.1) | |
| marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // (86.2) | |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / (87.1) | |
| tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // (87.2) | |
| āṭarūṣajalasvinno vimalo vimalo bhavet / (88.1) | PROC |
| gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // (88.2) | PROC |
| saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā / (89.1) | PROC |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // (89.2) | |
| ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / (90.1) | |
| sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // (90.2) | |
| etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / (91.1) | |
| vilīne gandhake kṣiptvā jārayet triguṇālakam // (91.2) | |
| śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu / (92.1) | |
| tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam // (92.2) | |
| sarvamekatra saṃcūrṇya paṭena parigālya ca / (93.1) | |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // (93.2) | |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / (94.1) | |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // (94.2) | |
| śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / (95.1) | |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // (95.2) | |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / (96.1) | |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // (96.2) | |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / (97.1) | |
| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // (97.2) | |
| sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / (98.1) | |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // (98.2) | |
| śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt / (99.1) | |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // (99.2) | |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / (100.1) | |
| vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / (100.2) | |
| salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // (100.3) | |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / (101.1) | |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (101.2) | |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / (102.1) | |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // (102.2) | |
| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / (103.1) | PROC |
| sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // (103.2) | |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / (104.1) | PROC |
| puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // (104.2) | |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / (105.1) | |
| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // (105.2) | |
| seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / (106.1) | |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // (106.2) | |
| piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam / (107.1) | PROC |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // (107.2) | |
| sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / (108.1) | |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // (108.2) | |
| mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam / (109.1) | |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // (109.2) | |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / (110.1) | |
| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // (110.2) | |
| sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ / (111.1) | |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // (111.2) | |
| rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / (112.1) | |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // (112.2) | |
| nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / (113.1) | |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // (113.2) | |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / (114.1) | |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // (114.2) | |
| kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / (115.1) | PROC |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // (115.2) | |
| nṛmūtre meṣamūtre vā takre vā kāñjike tathā / (116.1) | PROC |
| pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // (116.2) | |
| naramūtre sthito māsaṃ rasako rañjayed dhruvam / (117.1) | |
| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // (117.2) | |
| haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / (118.1) | PROC |
| sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // (118.2) | |
| liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / (119.1) | |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // (119.2) | |
| kharpare'pahṛte jvālā bhavennīlā sitā yadi / (120.1) | |
| tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // (120.2) | |
| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / (121.1) | |
| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // (121.2) | |
| evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret / (122.1) | |
| yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // (122.2) | |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / (123.1) | |
| mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // (123.2) | |
| patitaṃ sthālikānīre sattvamādāya yojayet / (124.1) | |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // (124.2) | PROC |
| bharjayellohadaṇḍena bhasmībhavati niścitam / (125.1) | |
| tadbhasma mṛtakāntena samena saha yojitam // (125.2) | |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / (126.1) | |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // (126.2) | |
| niṣevitaṃ nihantyāśu madhumehamapi dhruvam / (127.1) | |
| paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // (127.2) | |
| raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam / (128.1) | |
| yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / (128.2) | |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // (128.3) | |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / (129.1) | |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // (129.2) | |
| tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / (130.1) | |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // (130.2) | |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (131.1) | |
| durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // (131.2) | |
| eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / (132.1) | PROC |
| siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // (132.2) | PROC |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / (133.1) | |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // (133.2) | PROC |
| pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / (134.1) | |
| eraṇḍatailagavyājyairmātuluṅgarasena ca // (134.2) | PROC |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / (135.1) | |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // (135.2) | |
| triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / (136.1) | PROC |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // (136.2) | |
| saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / (137.1) | |
| mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // (137.2) | |
| guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / (138.1) | |
| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // (138.2) | |
| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / (139.1) | |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // (139.2) | |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / (140.1) | |
| svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam // (140.2) | |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / (141.1) | |
| duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // (141.2) | |
| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / (142.1) | |
| tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // (142.2) | |
| sarvamekatra saṃmelya samagandhena yojayet / (143.1) | |
| nimbudraveṇa saṃmardya prapuṭeddaśavārakam // (143.2) | |
| vanotpalaśatenaiva bhāvayet paricūrṇya tat / (144.1) | |
| vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim // (144.2) | |
| bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam / (145.1) | |
| kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // (145.2) | |
| mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / (146.1) | |
| nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // (146.2) | |
| vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ / (147.1) | |
| tattadaucityayogena prayuktairanupānakaiḥ / (147.2) | |
| mahāraseṣu sarveṣu tāpyameva varaṃ matam // (147.3) |
0 secs.