| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / (1.1) | |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // (1.2) | |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / (2.1) | |
| rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // (2.2) | |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / (3.1) | |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // (3.2) | |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / (4.1) | |
| tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // (4.2) | |
| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / (5.1) | |
| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // (5.2) | |
| etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / (6.1) | |
| dhāraṇādeva tat kuryāccharīram ajarāmaram // (6.2) | |
| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / (7.1) | |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // (7.2) | |
| rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / (8.1) | |
| rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // (8.2) | |
| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / (9.1) | |
| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // (9.2) | |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / (10.1) | |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // (10.2) | |
| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / (11.1) | |
| sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // (11.2) | |
| svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / (12.1) | |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / (12.2) | |
| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // (12.3) | |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / (13.1) | |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // (13.2) | |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / (14.1) | |
| mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ // (14.2) | |
| arilohena lohasya māraṇaṃ durguṇapradam / (15.1) | |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet // (15.2) | PROC |
| luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / (16.1) | |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // (16.2) | PROC |
| vicūrṇya luṅgatoyena daradena samanvitam / (17.1) | |
| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // (17.2) | |
| śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / (18.1) | |
| triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // (18.2) | |
| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / (19.1) | PROC |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // (19.2) | |
| kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / (20.1) | |
| snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // (20.2) | PROC |
| puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate / (21.1) | |
| rase rasāyane loharañjane cātiśasyate // (21.2) | |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / (22.1) | |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // (22.2) | |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / (23.1) | |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // (23.2) | |
| niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham / (24.1) | |
| bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham // (24.2) | |
| vinā bilvaphalaṃ cātra sarvamanyat praśasyate / (25.1) | |
| daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / (25.2) | |
| na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // (25.3) | |
| sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam / (26.1) | |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // (26.2) | |
| kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / (27.1) | |
| tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet // (27.2) | |
| himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / (28.1) | |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // (28.2) | |
| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / (29.1) | |
| tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut // (29.2) | |
| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / (30.1) | |
| śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // (30.2) | |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / (31.1) | |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // (31.2) | |
| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / (32.1) | PROC |
| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // (32.2) | |
| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / (33.1) | |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // (33.2) | |
| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / (34.1) | PROC |
| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // (34.2) | |
| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / (35.1) | |
| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // (35.2) | |
| puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / (36.1) | |
| mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // (36.2) | PROC |
| triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām / (37.1) | |
| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / (37.2) | |
| rañjayanti ca raktāni dehalohobhayārthakṛt // (37.3) | |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / (38.1) | |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // (38.2) | |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / (39.1) | |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // (39.2) | |
| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / (40.1) | |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // (40.2) | |
| sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / (41.1) | |
| kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // (41.2) | |
| susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / (42.1) | |
| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // (42.2) | |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / (43.1) | |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // (43.2) | |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / (44.1) | |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // (44.2) | |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / (45.1) | PROC |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // (45.2) | |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / (46.1) | |
| tāmranirdalapatrāṇi viliptāni tu sindhunā // (46.2) | PROC |
| dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / (47.1) | |
| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // (47.2) | PROC |
| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / (48.1) | |
| tālapatrasamābhāni tāmrapatrāṇi kārayet // (48.2) | PROC |
| niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca / (49.1) | |
| yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // (49.2) | |
| dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / (50.1) | |
| jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // (50.2) | |
| dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / (51.1) | |
| tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ // (51.2) | |
| liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / (52.1) | |
| tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam // (52.2) | |
| dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / (53.1) | |
| vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // (53.2) | |
| tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / (54.1) | |
| utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // (54.2) | |
| vilipya sāraghopetasitayā ca trivārakam / (55.1) | |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // (55.2) | |
| kumārīpatramadhye tu śulbapatraṃ niveśitam / (56.1) | |
| puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // (56.2) | |
| itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / (57.1) | |
| bhavedrasāyane yogyaṃ dehalohakaraṃ param // (57.2) | |
| imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / (58.1) | |
| sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // (58.2) | |
| balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / (59.1) | |
| sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // (59.2) | |
| vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / (60.1) | PROC |
| tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // (60.2) | |
| yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / (61.1) | |
| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // (61.2) | |
| bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / (62.1) | |
| jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // (62.2) | |
| viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / (63.1) | |
| pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // (63.2) | |
| atireke 'tivāntau ca santāpe cātimātrake / (64.1) | |
| tattadaucityayogena kuryācchītāṃ pratikriyām // (64.2) | |
| ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / (65.1) | |
| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // (65.2) | |
| barbūratvagrasaḥ peyo vireke takrasaṃyutam / (66.1) | |
| śulbatulyena sūtena balinā tatsamena ca // (66.2) | PROC |
| tadardhāṃśena tālena śilayā ca tadardhayā / (67.1) | |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // (67.2) | |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / (68.1) | |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / (68.2) | |
| prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet // (68.3) | |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / (69.1) | |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // (69.2) | |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / (70.1) | |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // (70.2) | |
| etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / (71.1) | |
| nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // (71.2) | |
| balinā palamātreṇa taddravye rajasaṃmitaiḥ / (72.1) | |
| viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // (72.2) | |
| kalihāriśilāvyoṣatālapūgakarañjakaiḥ / (73.1) | |
| kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam // (73.2) | |
| tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / (74.1) | |
| kṛtakaṇṭakavedhyāni palatāmradalānyatha / (74.2) | |
| liptapādāṃśasūtāni tasmin kalke nigūhayet // (74.3) | |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / (75.1) | |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // (75.2) | |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / (76.1) | |
| etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ // (76.2) | |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / (77.1) | |
| mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // (77.2) | |
| drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham / (78.1) | |
| hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / (78.2) | |
| yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // (78.3) | |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / (79.1) | |
| gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // (79.2) | |
| kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram / (80.1) | |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (80.2) | |
| paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / (81.1) | |
| namate bhaṅguraṃ yattat kharaloham udāhṛtam // (81.2) | |
| vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / (82.1) | |
| yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // (82.2) | |
| kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram / (83.1) | |
| chedane cātiparuṣaṃ honnālam iti kathyate // (83.2) | |
| yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / (84.1) | |
| nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // (84.2) | |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / (85.1) | |
| lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam // (85.2) | |
| kharalohāt paraṃ sarvamekaikasmācchatottaram // (86.0) | |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / (87.1) | |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // (87.2) | |
| kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / (88.1) | |
| cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // (88.2) | |
| khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / (89.1) | |
| satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // (89.2) | |
| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / (90.1) | |
| tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // (90.2) | |
| vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / (91.1) | |
| kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // (91.2) | |
| yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / (92.1) | |
| labhyate tanmahāduḥkhāttuṣāradharaparvate // (92.2) | |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (93.1) | |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // (93.2) | |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / (94.1) | |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // (94.2) | |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / (95.1) | |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // (95.2) | |
| śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / (96.1) | PROC |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // (96.2) | |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / (97.1) | PROC |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // (97.2) | |
| ciñcāphaladalakvāthādayo doṣamudasyati / (98.1) | PROC |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // (98.2) | PROC |
| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / (99.1) | |
| cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // (99.2) | |
| piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param / (100.1) | |
| dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // (100.2) | |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / (101.1) | |
| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // (101.2) | PROC |
| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / (102.1) | |
| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // (102.2) | |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / (103.1) | |
| dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // (103.2) | |
| taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / (104.1) | |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // (104.2) | |
| evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / (105.1) | |
| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // (105.2) | PROC |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / (106.1) | |
| śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // (106.2) | |
| yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / (107.1) | PROC |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // (107.2) | |
| śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ / (108.1) | |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // (108.2) | |
| matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ / (109.1) | PROC |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // (109.2) | |
| bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / (110.1) | |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // (110.2) | |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / (111.1) | |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // (111.2) | |
| kaṇḍayitvā tato gandhaguḍatriphalayā saha / (112.1) | |
| puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam // (112.2) | |
| samagandham ayaścūrṇaṃ kumārīvārimarditam / (113.1) | PROC |
| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // (113.2) | |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / (114.1) | |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // (114.2) | |
| etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / (115.1) | |
| jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // (115.2) | |
| kālalohena kāntena bhasmaitatparikalpayet / (116.1) | |
| anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // (116.2) | |
| matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / (117.1) | PROC |
| viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate // (117.2) | |
| tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām / (118.1) | |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // (118.2) | |
| itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / (119.1) | |
| nihanti sakalānrogāṃstattaddoṣasamudbhavān // (119.2) | |
| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / (120.1) | |
| mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // (120.2) | |
| śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // (121.0) | |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / (122.1) | |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // (122.2) | |
| tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / (123.1) | |
| balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // (123.2) | |
| palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / (124.1) | PROC |
| piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // (124.2) | |
| tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / (125.1) | PROC |
| pūrvavanmārayellohaṃ jāyate guṇavattaram // (125.2) | |
| punarbhūsindhvapāmārgavajriṇītintiḍītvacām / (126.1) | |
| kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // (126.2) | |
| kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / (127.1) | |
| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // (127.2) | |
| aviśodhitalohānāṃ viṣavadvamanaṃ matam / (128.1) | |
| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // (128.2) | |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / (129.1) | |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // (129.2) | |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / (130.1) | |
| āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // (130.2) | |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (131.1) | |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // (131.2) | |
| dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam / (132.1) | |
| niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // (132.2) | |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / (133.1) | |
| medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // (133.2) | |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / (134.1) | |
| viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // (134.2) | |
| amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / (135.1) | |
| kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati // (135.2) | |
| satālenārkadugdhena liptvā vaṅgadalānyatha / (136.1) | PROC |
| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // (136.2) | |
| mardayitvā caredbhasma tadrasādiṣu śasyate / (137.1) | |
| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // (137.2) | PROC |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / (138.1) | |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // (138.2) | |
| vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / (139.1) | |
| mardayetkanyakāmbhobhir nimbapatrarasair api // (139.2) | |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam / (140.1) | |
| gomūtrakaśilādhātujalaiḥ samyagvimardayet // (140.2) | |
| tato guggulutoyena mardayitvā dināṣṭakam / (141.1) | |
| viśoṣya paricūrṇyātha samabhāgena yojayet // (141.2) | |
| bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / (142.1) | |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // (142.2) | |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet / (143.1) | |
| caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // (143.2) | |
| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / (144.1) | |
| śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / (144.2) | |
| paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate // (144.3) | |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (145.1) | |
| pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (145.2) | |
| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / (146.1) | |
| pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (146.2) | |
| sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / (147.1) | PROC |
| drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // (147.2) | |
| nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret / (148.1) | |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / (148.2) | |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / (148.3) | |
| bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // (148.4) | |
| bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / (149.1) | PROC |
| palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // (149.2) | |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / (150.1) | |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // (150.2) | |
| arjunākhyasya vṛkṣasya mahārājagirerapi / (151.1) | |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // (151.2) | |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / (152.1) | |
| vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ // (152.2) | |
| raktaṃ tajjāyate bhasma kapotacchāyameva ca / (153.1) | |
| nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // (153.2) | |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / (154.1) | |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // (154.2) | |
| evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / (155.1) | |
| pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // (155.2) | |
| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / (156.1) | |
| sarvamekatra saṃcūrṇya puṭet triphalavāriṇā // (156.2) | |
| triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / (157.1) | |
| vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet // (157.2) | |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / (158.1) | |
| aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // (158.2) | |
| kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / (159.1) | |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // (159.2) | |
| grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam / (160.1) | |
| sarvān gudajadoṣāṃśca tattadrogānupānataḥ // (160.2) | |
| rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / (161.1) | |
| saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / (161.2) | |
| evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // (161.3) | |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / (162.1) | |
| susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā // (162.2) | |
| pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / (163.1) | |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // (163.2) | |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / (164.1) | |
| krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // (164.2) | |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / (165.1) | |
| yakṛtplīhaharā śītavīryā ca parikīrtitā // (165.2) | |
| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / (166.1) | PROC |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // (166.2) | |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / (167.1) | PROC |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // (167.2) | |
| suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ / (168.1) | PROC |
| chāgena kṛṣṇavarṇena mattena taruṇena ca // (168.2) | |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / (169.1) | |
| caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // (169.2) | |
| dehalohakarī proktā yuktā rasarasāyane / (170.1) | |
| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // (170.2) | |
| trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam / (171.1) | |
| brahmabījājamodāgnibhallātatilasaṃyutam // (171.2) | |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / (172.1) | |
| viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // (172.2) | |
| aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca / (173.1) | |
| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // (173.2) | |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / (174.1) | |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // (174.2) | |
| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / (175.1) | |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // (175.2) | |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / (176.1) | |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // (176.2) | |
| ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / (177.1) | |
| bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // (177.2) | |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / (178.1) | PROC |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // (178.2) | PROC |
| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / (179.1) | |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // (179.2) | |
| himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam / (180.1) | |
| rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // (180.2) | |
| tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / (181.1) | |
| amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham // (181.2) | |
| drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / (182.1) | PROC |
| mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // (182.2) | PROC |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi / (183.1) | |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / (183.2) | |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // (183.3) | |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / (184.1) | |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // (184.2) | |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / (185.1) | |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // (185.2) | |
| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / (186.1) | PROC |
| nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // (186.2) | |
| tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / (187.1) | |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // (187.2) | |
| svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat / (188.1) | |
| ravakān rājikātulyān reṇūnapi bharānvitān // (188.2) | |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / (189.1) | |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // (189.2) | |
| kharasattvamidaṃ proktaṃ rasāyanamanuttamam / (190.1) | |
| dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // (190.2) | |
| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / (191.1) | PROC |
| bhujaṅgamān upādāya catuḥprasthasamanvitān // (191.2) | |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / (192.1) | |
| upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // (192.2) | |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / (193.1) | |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // (193.2) | |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / (194.1) | |
| maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // (194.2) | |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / (195.1) | |
| śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // (195.2) | |
| prakṣālya ravakānāśu samādāya prayatnataḥ / (196.1) | |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // (196.2) | |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / (197.1) | |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // (197.2) | |
| kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / (198.1) | |
| puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ // (198.2) | |
| purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam / (199.1) | |
| āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca // (199.2) | |
| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / (200.1) | |
| sārdhahastapravistāre nimne garte sugarttake // (200.2) | |
| tatra prādeśike gartte sīsapātraṃ nidhāya ca / (201.1) | |
| paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // (201.2) | |
| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / (202.1) | |
| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // (202.2) | |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // (203.2) | |
| tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / (204.1) | |
| vadhyate mriyate sūtastailenānena niścitam // (204.2) | |
| tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / (205.1) | |
| bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet // (205.2) | |
| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / (206.1) | |
| pakṣānte dālikārdhena pūrvavadrecayet khalu // (206.2) | |
| tato dālī tripādena cūrṇārdhena tataḥ param / (207.1) | |
| pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati // (207.2) | |
| rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / (208.1) | |
| rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ // (208.2) | |
| bindumātreṇa tailena śuddho guñjāmito rasaḥ / (209.1) | |
| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // (209.2) | |
| tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / (210.1) | |
| saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam // (210.2) | |
| aṅkolatailametaddhi dehalohavidhāyakam / (211.1) | |
| etattailavilepena śvetakuṣṭhaṃ vinaśyati // (211.2) | |
| etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam / (212.1) | |
| ghṛtavajjāyate styānaṃ tatsarvamiti kathyate // (212.2) | |
| nistvacāṅkolabījāni kiṃcijjarjaritāni ca / (213.1) | |
| ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // (213.2) | |
| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / (214.1) | |
| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // (214.2) | |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / (215.1) | |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // (215.2) | |
| nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā / (216.1) | |
| goṇyāṃ nikṣipya vidhāya tadanantaram // (216.2) | |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / (217.1) | |
| tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // (217.2) | |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / (218.1) | |
| śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake // (218.2) | |
| caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ / (219.1) | |
| tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // (219.2) | |
| tenāśu recitastriṃśadvārāṇi tadanantaram / (220.1) | |
| sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // (220.2) | |
| evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ / (221.1) | |
| sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu // (221.2) | |
| pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / (222.1) | |
| mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ // (222.2) | |
| kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām / (223.1) | |
| tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // (223.2) | |
| sampiṣyottaravāruṇyā peṭakāryā dalānyatha / (224.1) | |
| kāñjikena tatastena kalkena parimardayet // (224.2) | |
| rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / (225.1) | |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // (225.2) | |
| tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / (226.1) | |
| aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ // (226.2) | |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / (227.1) | |
| svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // (227.2) | |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / (228.1) | |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / (228.2) | |
| evaṃ kandukayantreṇa sarvatailānyupāharet // (228.3) |
0 secs.