| abhravaikrāntamākṣīkavimalādrijasasyakam / (1.1) | |
| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // (1.2) | |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / (2.1) | |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / (2.2) | |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // (2.3) | |
| rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ / (3.1) | |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // (3.2) | |
| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / (4.1) | |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // (4.2) | |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / (5.1) | |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // (5.2) | |
| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / (6.1) | |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // (6.2) | |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / (7.1) | |
| tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā // (7.2) | |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / (8.1) | |
| dehalohakaraṃ tacca sarvarogaharaṃ param // (8.2) | |
| śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / (9.1) | |
| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / (9.2) | |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // (9.3) | |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / (10.1) | |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // (10.2) | |
| snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam / (11.1) | |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // (11.2) | |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / (12.1) | |
| grasitaśca niyojyo 'sau lohe caiva rasāyane // (12.2) | |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / (13.1) | |
| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // (13.2) | |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / (14.1) | |
| tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // (14.2) | |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / (15.1) | |
| anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam // (15.2) | |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / (16.1) | PROC |
| nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // (16.2) | |
| triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ / (17.1) | |
| tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // (17.2) | PROC |
| cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / (18.1) | |
| puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // (18.2) | |
| kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / (19.1) | |
| ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu // (19.2) | |
| evaṃ vāsārasenāpi taṇḍulīyarasena ca / (20.1) | |
| prapuṭet saptavārāṇi pūrvaproktavidhānataḥ / (20.2) | |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // (20.3) | |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (21.1) | PROC |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (21.2) | |
| dhānyābhraṃ kāsamardasya rasena parimarditam / (22.1) | |
| puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ / (22.2) | |
| tadvanmustārasenāpi taṇḍulīyarasena ca // (22.3) | |
| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / (23.1) | PROC |
| puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / (23.2) | |
| kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // (23.3) | |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / (24.1) | PROC |
| vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā // (24.2) | |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / (25.1) | |
| bhavedviṃśativāreṇa sindūrasadṛśaprabham // (25.2) | |
| pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / (26.1) | PROC |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // (26.2) | |
| kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ / (27.1) | PROC |
| matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak // (27.2) | |
| piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ / (28.1) | |
| palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam // (28.2) | |
| pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / (29.1) | |
| mardane mardane samyakśoṣayedraviraśmibhiḥ // (29.2) | |
| pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca / (30.1) | |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // (30.2) | |
| payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate / (31.1) | |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // (31.2) | |
| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / (32.1) | |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // (32.2) | |
| golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / (33.1) | |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // (33.2) | |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / (34.1) | |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // (34.2) | |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / (35.1) | |
| iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // (35.2) | |
| madhutailavasājyeṣu drāvitaṃ parivāpitam / (36.1) | |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // (36.2) | |
| paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam / (37.1) | PROC |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // (37.2) | |
| agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet / (38.1) | |
| tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // (38.2) | |
| tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ / (39.1) | |
| puṭedviṃśativāreṇa vārāheṇa puṭena hi // (39.2) | |
| punarviṃśativārāṇi triphalotthakaṣāyataḥ / (40.1) | |
| triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // (40.2) | |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā / (41.1) | |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // (41.2) | |
| evaṃ cecchatavārāṇi puṭapākena sādhitam / (42.1) | |
| guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // (42.2) | |
| gandharvapattratoyena guḍena saha bhāvitam / (43.1) | PROC |
| adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // (43.2) | |
| kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā / (44.1) | |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // (44.2) | |
| sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / (45.1) | |
| nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // (45.2) | |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / (46.1) | |
| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // (46.2) | |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / (47.1) | |
| dhātrīphalarasaistadvaddhātrīpatrarasena vā // (47.2) | |
| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam / (48.1) | |
| tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // (48.2) | |
| prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ / (49.1) | |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / (49.2) | |
| yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // (49.3) | |
| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / (50.1) | |
| vinā śaṃbhoḥ prasādena na sidhyanti kadācana // (50.2) | |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / (51.1) | |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // (51.2) | |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (52.1) | |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (52.2) | |
| śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ / (53.1) | |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (53.2) | |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / (54.1) | |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (54.2) | |
| rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān / (55.1) | |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // (55.2) | |
| daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ / (56.1) | |
| durgā bhagavatī devī taṃ śūlena vyamardayat // (56.2) | |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / (57.1) | |
| tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // (57.2) | |
| vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ / (58.1) | |
| vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // (58.2) | |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / (59.1) | |
| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // (59.2) | |
| dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / (60.1) | |
| sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / (60.2) | |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // (60.3) | |
| yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / (61.1) | |
| vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // (61.2) | |
| vaikrānto vajrasadṛśo dehalohakaro mataḥ / (62.1) | |
| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // (62.2) | |
| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / (63.1) | PROC |
| amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // (63.2) | |
| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / (64.1) | PROC |
| mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ // (64.2) | PROC |
| vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet / (65.1) | PROC |
| paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu / (65.2) | |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // (65.3) | |
| mocamoraṭapālāśakṣāragomūtrabhāvitam / (66.1) | PROC |
| vajrakandaniśākalkaphalacūrṇasamanvitam // (66.2) | |
| tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / (67.1) | |
| navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ // (67.2) | |
| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / (68.1) | |
| tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ // (68.2) | |
| sattvapātanayogena marditaśca vaṭīkṛtaḥ / (69.1) | PROC |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // (69.2) | |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / (70.1) | |
| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // (70.2) | |
| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / (71.1) | |
| mṛtābhrasattvamubhayostulitaṃ parimarditam // (71.2) | |
| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / (72.1) | |
| nihanti sakalānrogāndurjayānanyabheṣajaiḥ / (72.2) | |
| triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam // (72.3) | |
| suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / (73.1) | |
| tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ / (73.2) | |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // (73.3) | |
| madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ / (74.1) | |
| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / (74.2) | |
| tatsevanājjarāvyādhiviṣairna paribhūyate // (74.3) | |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / (75.1) | |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // (75.2) | |
| tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / (76.1) | |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // (76.2) | |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (77.1) | |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // (77.2) | |
| eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / (78.1) | PROC |
| siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / (78.2) | PROC |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // (78.3) | |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / (79.1) | PROC |
| pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu // (79.2) | |
| eraṇḍasnehagavyājair mātuluṅgarasena vā / (80.1) | PROC |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / (80.2) | |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // (80.3) | |
| triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam / (81.1) | PROC |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // (81.2) | |
| saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / (82.1) | |
| mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // (82.2) | |
| kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / (83.1) | PROC |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / (83.2) | |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // (83.3) | |
| guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / (84.1) | |
| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // (84.2) | |
| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / (85.1) | |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // (85.2) | |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / (86.1) | |
| svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam // (86.2) | |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / (87.1) | |
| duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // (87.2) | |
| eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / (88.1) | |
| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // (88.2) | |
| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / (89.1) | |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // (89.2) | |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / (90.1) | |
| marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // (90.2) | |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / (91.1) | |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // (91.2) | |
| āṭarūṣajale svinno vimalo vimalo bhavet / (92.1) | PROC |
| jambīrasvarase svinno meṣaśṛṅgīrase 'thavā / (92.2) | |
| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // (92.3) | |
| gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // (93.0) | PROC |
| saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā / (94.1) | PROC |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // (94.2) | |
| ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / (95.1) | |
| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // (95.2) | |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / (96.1) | PROC |
| vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // (96.2) | |
| mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / (97.1) | |
| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // (97.2) | |
| tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / (98.1) | |
| vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // (98.2) | |
| śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu / (99.1) | |
| tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ // (99.2) | |
| sarvamekatra saṃcūrṇya paṭena parigālya ca / (100.1) | |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // (100.2) | |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / (101.1) | |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // (101.2) | |
| śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ / (102.1) | |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ / (102.2) | |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // (102.3) | |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / (103.1) | |
| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // (103.2) | |
| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / (104.1) | |
| sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // (104.2) | |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / (105.1) | |
| śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt // (105.2) | |
| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / (106.1) | |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // (106.2) | |
| vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / (107.1) | |
| salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // (107.2) | |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / (108.1) | |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (108.2) | |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / (109.1) | |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // (109.2) | |
| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // (110.0) | PROC |
| śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ / (111.1) | PROC |
| lohapātre vinikṣipya śodhayedatiyatnataḥ // (111.2) | |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / (112.1) | PROC |
| sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // (112.2) | |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / (113.1) | PROC |
| puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // (113.2) | |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / (114.1) | |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // (114.2) | |
| seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / (115.1) | |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // (115.2) | |
| piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam / (116.1) | PROC |
| kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / (116.2) | |
| sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // (116.3) | |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / (117.1) | |
| mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam // (117.2) | |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / (118.1) | |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // (118.2) | |
| pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā / (119.1) | |
| viṣeṇāmṛtayuktena girau marakatāhvaye / (119.2) | |
| tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // (119.3) | |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // (120.0) | |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / (121.1) | |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // (121.2) | |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / (122.1) | |
| rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // (122.2) | |
| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // (123.0) | PROC |
| snehavargeṇa saṃsiktaṃ saptavāramadūṣitam / (124.1) | |
| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / (124.2) | |
| gomahiṣyājamūtreṣu śudhyate pañcakharparam // (124.3) | |
| lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / (125.1) | PROC |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // (125.2) | |
| sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam / (126.1) | PROC |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // (126.2) | |
| andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / (127.1) | |
| indragopākṛti caiva sattvaṃ bhavati śobhanam // (127.2) | |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / (128.1) | PROC |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // (128.2) | |
| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / (129.1) | PROC |
| nānāvidhānayogena sattvaṃ muñcati niścitam // (129.2) | |
| sattvametatsamādāya kharabhūnāgasattvabhuk / (130.1) | |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // (130.2) | |
| carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / (131.1) | |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // (131.2) | |
| rāmavat mudrite 'pi tathākṣaram / (132.1) | |
| himālayottare pārśve aśvakarṇo mahādrumaḥ / (132.2) | |
| tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam // (132.3) | |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam / (133.1) | |
| sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // (133.2) | |
| anayā mudrayā taptaṃ tailamagnau suniścitam / (134.1) | |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / (134.2) | |
| sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // (134.3) | |
| gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / (135.1) | |
| hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // (135.2) | |
| śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / (136.1) | |
| vaṅgavaddravate vahnau capalastena kīrtitaḥ // (136.2) | |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ / (137.1) | |
| rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // (137.2) | |
| capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / (138.1) | |
| tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ // (138.2) | |
| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // (139.0) | |
| jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // (140.0) | |
| śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / (141.1) | |
| piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // (141.2) | |
| rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / (142.1) | |
| sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // (142.2) | |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / (143.1) | |
| rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / (143.2) | |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // (143.3) | |
| nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / (144.1) | |
| śreṣṭhau siddharasau khyātau dehalohakarau param // (144.2) | |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / (145.1) | |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // (145.2) | |
| kaṭukālābuniryāsa āloḍya rasakaṃ pacet / (146.1) | PROC |
| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // (146.2) | |
| kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / (147.1) | PROC |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // (147.2) | |
| nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā / (148.1) | PROC |
| pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // (148.2) | |
| naramūtre sthito māsaṃ rasako rañjayeddhruvam / (149.1) | |
| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // (149.2) | |
| haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / (150.1) | PROC |
| sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // (150.2) | |
| liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / (151.1) | |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // (151.2) | |
| kharpare prahṛte jvālā bhavennīlā sitā yadi / (152.1) | |
| tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // (152.2) | |
| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / (153.1) | |
| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / (153.2) | |
| evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret // (153.3) | |
| sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / (154.1) | PROC |
| mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // (154.2) | |
| lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / (155.1) | PROC |
| samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // (155.2) | |
| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / (156.1) | |
| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / (156.2) | |
| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // (156.3) | |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / (157.1) | |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // (157.2) | |
| mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / (158.1) | |
| patitaṃ sthālikānīre sattvamādāya yojayet // (158.2) | |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / (159.1) | PROC |
| mardayellohadaṇḍena bhasmībhavati niścitam // (159.2) | |
| tadbhasma mṛtakāntena samena saha yojayet / (160.1) | |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // (160.2) | |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / (161.1) | |
| niṣevitaṃ nihantyāśu madhumehamapi dhruvam // (161.2) | |
| pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / (162.1) | |
| raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // (162.2) | |
| yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / (163.1) | |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // (163.2) |
0 secs.