| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / (1.1) | |
| vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // (1.2) | |
| taile takre gavāṃ mūtre kvāthe kaulatthakāñjike / (2.1) | |
| taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // (2.2) | |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / (3.1) | |
| śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // (3.2) | |
| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / (4.1) | PROC |
| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // (4.2) | |
| śuddhasūtasamaṃ hema khalve kuryācca golakam / (5.1) | PROC |
| adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // (5.2) | |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / (6.1) | |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (6.2) | |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / (7.1) | PROC |
| luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // (7.2) | |
| rasasya bhasmanā vātha rasairvā lepayeddalam / (8.1) | PROC |
| hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet // (8.2) | |
| saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / (9.1) | |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // (9.2) | |
| agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / (10.1) | |
| uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam // (10.2) | |
| anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam / (11.1) | |
| etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // (11.2) | |
| galitasya suvarṇasya ṣoḍaśāṃśena sīsakam / (12.1) | PROC |
| yojayitvā samuddhṛtya nimbunīreṇa mardayet // (12.2) | |
| tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / (13.1) | |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // (13.2) | |
| evaṃ munipuṭairhema notthānaṃ labhate punaḥ / (14.1) | |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // (14.2) | PROC |
| hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / (15.1) | |
| kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam // (15.2) | |
| vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / (16.1) | |
| āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // (16.2) | |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / (17.1) | |
| bhāgena kṣārarājena drāvitaṃ śuddhimicchatā // (17.2) | PROC |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / (18.1) | PROC |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // (18.2) | |
| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / (19.1) | |
| mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ // (19.2) | |
| svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet / (20.1) | PROC |
| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // (20.2) | |
| puṭena jārayettāraṃ mṛtaṃ bhavati niścitam / (21.1) | |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // (21.2) | PROC |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (22.1) | |
| dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // (22.2) | |
| śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit / (23.1) | |
| dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / (23.2) | |
| āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // (23.3) | |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / (24.1) | |
| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // (24.2) | |
| bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / (25.1) | |
| aruciścittasantāpa ete doṣā viṣopamāḥ // (25.2) | |
| tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / (26.1) | |
| lavaṇair vajradugdhena tāmrapatraṃ vilepayet // (26.2) | PROC |
| agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / (27.1) | |
| snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // (27.2) | |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (28.1) | PROC |
| śudhyate nātra sandeho māraṇaṃ vāpyathocyate // (28.2) | |
| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / (29.1) | PROC |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // (29.2) | |
| samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / (30.1) | |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // (30.2) | |
| jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / (31.1) | |
| mriyate nātra sandehaḥ sarvayogeṣu yojayet // (31.2) | |
| caturthāṃśena sūtena tāmrapatrāṇi lepayet / (32.1) | PROC |
| amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // (32.2) | |
| cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / (33.1) | |
| bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // (33.2) | |
| jambīrarasasampiṣṭaṃ rasagandhakalepitam / (34.1) | PROC |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // (34.2) | |
| tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // (35.0) | |
| kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam / (36.1) | |
| nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // (36.2) | |
| rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / (37.1) | |
| tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam // (37.2) | |
| nāgavaṅgau ca galitau ravidugdhena secayet / (38.1) | PROC |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // (38.2) | |
| tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ / (39.1) | PROC |
| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // (39.2) | |
| bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet / (40.1) | PROC |
| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // (40.2) | |
| kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / (41.1) | |
| praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // (41.2) | |
| tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet / (42.1) | |
| puṭet punaḥ samuddhṛtya tenaiva parimardayet // (42.2) | |
| evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam / (43.1) | |
| tārastho rañjano nāgo vātapittakaphāpahaḥ // (43.2) | |
| grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / (44.1) | |
| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // (44.2) | PROC |
| apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ / (45.1) | |
| sthūlāgrayā lohadarvyā śanaistad avacālayet // (45.2) | |
| yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / (46.1) | |
| tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam // (46.2) | |
| nūtanena śarāveṇa rodhayedantare bhiṣak / (47.1) | |
| paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // (47.2) | |
| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / (48.1) | PROC |
| śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // (48.2) | |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / (49.1) | |
| mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // (49.2) | |
| triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / (50.1) | PROC |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // (50.2) | |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (51.1) | |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // (51.2) | |
| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / (52.1) | PROC |
| dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // (52.2) | |
| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / (53.1) | |
| ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // (53.2) | |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / (54.1) | |
| rajastadvastragalitaṃ nīre tarati haṃsavat // (54.2) | |
| tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / (55.1) | |
| triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam // (55.2) | |
| dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / (56.1) | PROC |
| kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / (56.2) | |
| puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // (56.3) | |
| kākodumbarikānīre lohapatrāṇi secayet / (57.1) | PROC |
| taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // (57.2) | |
| tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / (58.1) | |
| kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā // (58.2) | |
| trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ / (59.1) | |
| evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // (59.2) | |
| tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / (60.1) | PROC |
| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // (60.2) | |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / (61.1) | |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // (61.2) | |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / (62.1) | PROC |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // (62.2) | |
| sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake / (63.1) | |
| yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet // (63.2) | |
| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / (64.1) | PROC |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / (64.2) | |
| ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ // (64.3) | |
| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / (65.1) | |
| vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham // (65.2) | |
| āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / (66.1) | |
| ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // (66.2) | |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / (67.1) | |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (67.2) | |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (68.1) | |
| tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // (68.2) | |
| śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / (69.1) | |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // (69.2) | |
| dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / (70.1) | |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // (70.2) | |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / (71.1) | |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // (71.2) |
0 secs.