| siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / (1.1) | |
| natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // (1.2) | |
| gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / (2.1) | |
| kiṃcidapyanubhūyāsau grantho mayā // (2.2) | |
| prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / (3.1) | |
| yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // (3.2) | |
| yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca / (4.1) | |
| dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // (4.2) | |
| prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / (5.1) | |
| līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam // (5.2) | |
| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / (6.1) | |
| gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // (6.2) | |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / (7.1) | |
| tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // (7.2) | |
| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / (8.1) | |
| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // (8.2) | |
| śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī / (9.1) | |
| ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // (9.2) | |
| śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / (10.1) | |
| śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // (10.2) | |
| brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / (11.1) | |
| kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // (11.2) | |
| athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ / (12.1) | |
| vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // (12.2) | |
| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / (13.1) | |
| rasānāṃ phalamutpattiṃ dehaloharasāyanam // (13.2) | |
| mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ / (14.1) | |
| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // (14.2) | |
| kapālikālikā vaṅge nāge śyāmakapālike / (15.1) | |
| yādṛśā ca tarā dugdhe tadrūpe dve kapālike // (15.2) | |
| pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / (16.1) | |
| sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // (16.2) | |
| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / (17.1) | |
| viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // (17.2) | |
| unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / (18.1) | |
| mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām // (18.2) | |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / (19.1) | |
| kuryātāṃ cilharī dehe vaṅganāgakapālike // (19.2) | |
| gajacarmāṇi dadrūṇi kurute kālikā sadā / (20.1) | |
| pāṇḍurogaṃ tathā mohaṃ ca kāmalām // (20.2) | |
| jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / (21.1) | |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // (21.2) | |
| sattvaghātaṃ karotyagnirviṣaṃ karoti ca / (22.1) | |
| darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // (22.2) | |
| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / (23.1) | |
| brahmahatyādikā hatyā bhaveyus tasya sarvadā // (23.2) | |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / (24.1) | |
| mahīyān iha loke syātparatra svargabhāg bhavet // (24.2) | |
| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / (25.1) | |
| saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // (25.2) | |
| sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / (26.1) | |
| dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // (26.2) | |
| mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / (27.1) | |
| rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet // (27.2) | |
| niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ / (28.1) | |
| daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // (28.2) | |
| sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ / (29.1) | |
| māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // (29.2) | |
| krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ / (30.1) | |
| aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // (30.2) | |
| vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / (31.1) | |
| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // (31.2) | |
| kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / (32.1) | PROC |
| tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // (32.2) | |
| khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / (33.1) | |
| mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // (33.2) | |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / (34.1) | |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // (34.2) | |
| parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / (35.1) | |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // (35.2) | |
| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / (36.1) | |
| vajrakandarasenaiva piṣṭād vaṅgajakālikā // (36.2) | |
| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / (37.1) | |
| bīyājalena sampiṣṭāt kapālī nāgasambhavā // (37.2) | |
| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / (38.1) | |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // (38.2) | |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / (39.1) | |
| aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // (39.2) | |
| nāhyārasena sampiṣṭād darpadoṣo vinaśyati / (40.1) | |
| piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // (40.2) | |
| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / (41.1) | |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // (41.2) | |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / (42.1) | |
| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // (42.2) | |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / (43.1) | |
| rasenāsannadūdhilyās tathārdrāyā rasena ca // (43.2) | |
| kākamācīrasenaivaṃ devadālīrasena ca / (44.1) | |
| śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // (44.2) | |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / (45.1) | |
| pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // (45.2) | |
| mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / (46.1) | |
| tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // (46.2) | |
| kajjalābho yadā sūto vihāya ghanacāpalam / (47.1) | |
| saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // (47.2) | |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / (48.1) | |
| punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // (48.2) | |
| evam etatkrameṇaitat saptavārāṃs tu mūrchayet / (49.1) | |
| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // (49.2) | |
| āranālamṛte sūtam utthāpyaṃ rasadhīmatā / (50.1) | |
| mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // (50.2) | |
| palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / (51.1) | |
| nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // (51.2) | |
| tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / (52.1) | |
| muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / (52.2) | |
| vastrāntāni mṛdā limpej jāritānīva bundhake // (52.3) | |
| sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / (53.1) | |
| kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // (53.2) | |
| chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā / (54.1) | |
| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // (54.2) | |
| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / (55.1) | |
| sūkṣmadoṣā vilīyate mūrchitotthitapātane // (55.2) | |
| khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / (56.1) | |
| pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // (56.2) | |
| evaṃ pātanayantreṇa saptavāraṃ tu pātayet / (57.1) | |
| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // (57.2) | |
| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / (58.1) | |
| triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // (58.2) | |
| ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / (59.1) | |
| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // (59.2) | |
| kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / (60.1) | |
| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // (60.2) | |
| adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet / (61.1) | |
| kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / (61.2) | PROC |
| kāsīsasya hy abhāvena dātavyā phullatūrikā // (61.3) | |
| stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / (62.1) | |
| pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // (62.2) | |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / (63.1) | |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // (63.2) | |
| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / (64.1) | |
| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / (65.1) | |
| dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // (65.2) | |
| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / (66.1) | |
| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // (66.2) | |
| yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / (67.1) | |
| upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // (67.2) | |
| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / (68.1) | |
| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // (68.2) | |
| saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / (69.1) | |
| vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // (69.2) | |
| śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / (70.1) | |
| jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // (70.2) | |
| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / (71.1) | |
| kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam // (71.2) | |
| āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / (72.1) | |
| kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // (72.2) | |
| kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / (73.1) | |
| pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // (73.2) | |
| pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai / (74.1) | |
| pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // (74.2) | |
| naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / (75.1) | |
| dolāyantreṇa kartavyā rasasya svedane vidhiḥ // (75.2) | |
| svedanair vahnir utpanno raso jāto bubhukṣitaḥ / (76.1) | |
| sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // (76.2) | |
| rājikālavaṇavahnimūlakai kalāṃśakaiḥ / (77.1) | |
| pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // (77.2) | |
| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / (78.1) | |
| culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // (78.2) | |
| vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / (79.1) | |
| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // (79.2) | |
| vyoṣārdraśigrukandaśca mayūramūlakāsurī / (80.1) | |
| kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // (80.2) | |
| gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ / (81.1) | |
| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // (81.2) | |
| cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ / (82.1) | |
| rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // (82.2) | |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / (83.1) | |
| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // (83.2) | |
| tataśca caṇakakṣāraṃ dattvā copari naimbukam / (84.1) | |
| rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // (84.2) | |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / (85.1) | |
| dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // (85.2) | |
| vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / (86.1) | |
| ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // (86.2) | |
| caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / (87.1) | |
| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // (87.2) | |
| hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / (88.1) | |
| pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // (88.2) | |
| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / (89.1) | |
| annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // (89.2) | |
| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / (90.1) | PROC |
| kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // (90.2) | |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / (91.1) | |
| kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // (91.2) | |
| kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / (92.1) | |
| rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā // (92.2) | |
| snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī / (93.1) | |
| sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī // (93.2) | |
| śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā / (94.1) | |
| madhukaṃsārive tiktā trāyantī candanāmṛtā // (94.2) | |
| araṇyatulasī kṛṣṇā śākhinī ravibhūlikā / (95.1) | |
| etāni proktā rasakarmaṇi śambhunā // (95.2) | |
| āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet / (96.1) | |
| pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // (96.2) | |
| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / (97.1) | |
| sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā // (97.2) | |
| kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā / (98.1) | |
| varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam // (98.2) | |
| śatāvarī ca dvilatā vajrakandādikarṇikā / (99.1) | |
| maṇḍūkaparṇī pāṭhālī citrako grīṣmasundaraḥ // (99.2) | |
| kākamācī mahārāṣṭrī haridrā tilaparṇikā / (100.1) | |
| śvetārkau śigrudhattūramṛgadūrvā harītakī // (100.2) | |
| guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam / (101.1) | |
| nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam // (101.2) | |
| saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam / (102.1) | |
| viṣṇukrāntā somavallī brahmaghnī yakṣalocanā // (102.2) | |
| vyāghrapādī haṃsapādī vṛścikālī kutumbakam / (103.1) | |
| kumbhī hastiśuṇḍīndravāruṇī // (103.2) | |
| sarva ete niyāmikāḥ / (104.1) | |
| etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // (104.2) | |
| māraṇe mūrchane bandhe rasasyaitā niyojayet / (105.1) | |
| aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ // (105.2) | |
| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / (106.1) | |
| ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // (106.2) | |
| bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / (107.1) | |
| nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // (107.2) | |
| kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā / (108.1) | |
| dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam // (108.2) | |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / (109.1) | |
| pratyahaṃ mātuliṅgaiś ca navyair mukham // (109.2) | |
| grasate cābhrakādīni sūtenāsyaṃ prasāritam / (110.1) | |
| vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // (110.2) | |
| karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ / (111.1) | |
| niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet // (111.2) | |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / (112.1) | |
| sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // (112.2) | |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / (113.1) | |
| svinnastryahe tuṣajale'thabhavetsudīptaḥ // (113.3) | |
| triphalā citramūlaṃ ca saurāṣṭrī navasādaram / (114.1) | |
| śigrurasena saṃbhāvya mardayec ca dinatrayam // (114.2) | |
| tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ / (115.1) | |
| trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // (115.2) | |
| bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / (116.1) | PROC |
| svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // (116.2) | |
| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / (117.1) | |
| palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // (117.2) | |
| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / (118.1) | |
| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // (118.2) | |
| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / (119.1) | |
| palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // (119.2) | |
| sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / (120.1) | |
| nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // (120.2) | |
| ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / (121.1) | |
| taptakharparavinyastaṃ pradahettīvravahninā // (121.2) | |
| agastipuṣpatoye ca kumudānāṃ rasena ca / (122.1) | |
| varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca // (122.2) | |
| māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / (123.1) | |
| yavaciñcikātoyena plāvayitvā puṭe pacet // (123.2) | |
| maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / (124.1) | |
| svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // (124.2) | |
| evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / (125.1) | |
| samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ // (125.2) | |
| kāñjike jāyate tu nityaśaḥ / (126.1) | |
| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // (126.2) | |
| yavaciñcikātoyena svedayan svedayed budhaḥ / (127.1) | |
| lohāgre śālasudagdhaṃ varṣayet tathā // (127.2) | |
| jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / (128.1) | |
| dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // (128.2) | |
| kapilo 'tha nirudgāro vipruṣo naiva muñcati / (129.1) | |
| agnau hi vyomajīrṇasya lakṣaṇam // (129.2) | |
| atha vaikṛtakasparśād divyauṣadhimukhaṃ prati / (130.1) | |
| atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // (130.2) | |
| tato lohakapālasthaṃ svedayenmṛduvahninā / (131.1) | |
| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // (131.2) | |
| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / (132.1) | |
| viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // (132.2) | |
| evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / (133.1) | |
| bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / (133.2) | |
| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // (133.3) | |
| jīrṇe caturguṇe tasmin gatiśaktirvihanyate / (134.1) | |
| utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam // (134.2) | |
| jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ / (135.1) | |
| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // (135.2) | |
| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / (136.1) | |
| haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // (136.2) | |
| gālite / (137.1) | |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // (137.2) | |
| abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / (138.1) | |
| karpāsīrasatoyena marditāni dinatrayam // (138.2) | |
| mātuliṅgakanakasyāpi vārkatoyena mardayet / (139.1) | |
| kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // (139.2) | |
| khalvamadhye tataḥ kṣiptvā mardayet prativāsaram / (140.1) | |
| rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam // (140.2) | |
| yavākhyākadalīśigruciñcāphalapunarnavā / (141.1) | |
| śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // (141.2) | |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / (142.1) | |
| saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // (142.2) | |
| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / (143.1) | |
| badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ // (143.2) | |
| kumārī kadalī vajrī jārī hemapādī naṭī / (144.1) | |
| bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ // (144.2) | |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // (145.2) | |
| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / (146.1) | |
| catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // (146.2) | |
| kāñjikenaiva yac ca thūthakam / (147.1) | |
| tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // (147.2) | |
| thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / (148.1) | |
| sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // (148.2) | |
| aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / (149.1) | |
| catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // (149.2) | |
| sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / (150.1) | |
| pāśito rāgasahano jāto rāgaśca jīryati // (150.2) | |
| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / (151.1) | |
| ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // (151.2) | |
| thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / (152.1) | |
| sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // (152.2) | |
| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / (153.1) | |
| raktatāpādanārthaṃ ca himarājiṃ ca jārayet // (153.2) | |
| lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / (154.1) | |
| pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // (154.2) | |
| thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / (155.1) | |
| sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // (155.2) | |
| jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / (156.1) | |
| loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / (156.2) | |
| gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // (156.3) | |
| jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / (157.1) | |
| kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // (157.2) | |
| mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake / (158.1) | |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // (158.2) | |
| ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā / (159.1) | |
| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // (159.2) | |
| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / (160.1) | |
| rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // (160.2) | |
| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / (161.1) | |
| tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ // (161.2) | |
| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // (162.2) | |
| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / (163.1) | |
| kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // (163.2) | |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / (164.1) | |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // (164.2) | |
| jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / (165.1) | |
| sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // (165.2) | |
| jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / (166.1) | |
| hema śudhyati // (166.2) | |
| sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / (167.1) | |
| kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam // (167.2) | |
| thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / (168.1) | |
| jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // (168.2) | |
| jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / (169.1) | |
| jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // (169.2) | |
| tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / (170.1) | |
| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // (170.2) | |
| prakṣipya lohasattve tau catuṣpāda ubhāv api / (171.1) | |
| thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // (171.2) | |
| jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / (172.1) | |
| hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // (172.2) | |
| evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ / (173.1) | |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // (173.2) | |
| tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / (174.1) | |
| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // (174.2) | |
| sphāṭikāntāni ratnāni jīryante cātivegataḥ / (175.1) | |
| tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // (175.2) | |
| tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / (176.1) | |
| ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // (176.3) | |
| tasmāt sarvaprayatnena jāritaṃ mārayedrasam / (177.1) | |
| saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // (177.2) | |
| tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / (178.1) | |
| kākamācīraso deyastailatulyastataḥ punaḥ // (178.2) | |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / (179.1) | |
| tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // (179.2) | |
| svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / (180.1) | |
| kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // (180.2) | |
| mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam / (181.1) | |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet // (181.2) | |
| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / (182.1) | |
| catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ // (182.2) | |
| ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / (183.1) | |
| sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // (183.2) | |
| mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ / (184.1) | |
| piṣyo jambīranīreṇa hemapattraṃ pralepayet / (184.2) | |
| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // (184.3) | |
| athavā nirmuṣaṃ cemaṃ viḍayogena jārayet / (185.1) | |
| viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // (185.2) | |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / (186.1) | PROC |
| tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // (186.2) | |
| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / (187.1) | |
| kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // (187.2) | |
| sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / (188.1) | |
| jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // (188.2) | |
| jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / (189.1) | |
| saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // (189.2) | |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / (190.1) | |
| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // (190.2) | |
| anena mardayetsūtaṃ grasate taptakhalvake / (191.1) | |
| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // (191.2) | |
| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / (192.1) | |
| sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // (192.2) | |
| jārye tu jārite sūte vastreṇa gālite sati / (193.1) | |
| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // (193.2) | |
| punarjāritajārye tu vastrān niḥśeṣanirgate / (194.1) | |
| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // (194.2) | |
| jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / (195.1) | |
| saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // (195.2) | |
| kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / (196.1) | |
| ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // (196.2) | |
| mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ / (197.1) | |
| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // (197.2) | |
| sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam / (198.1) | |
| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // (198.2) | |
| sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ / (199.1) | |
| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // (199.2) | |
| taddagdhasūtasammiśraṃ śvetabhasma prajāyate / (200.1) | |
| tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // (200.2) | |
| dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / (201.1) | |
| na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // (201.2) | |
| jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate / (202.1) | |
| sa hi siddharasānāṃ hi dehaloho nibadhyati // (202.2) | |
| mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi / (203.1) | |
| rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // (203.2) | |
| devadānavagandharvasiddhaguhyakakhecaraiḥ / (204.1) | |
| raso vaktre sthito yasya tadgatiḥ khe na hanyate // (204.2) | |
| mriyate na viṣeṇāpi dahyate naiva vahninā / (205.1) | |
| ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // (205.2) | |
| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / (206.1) | |
| mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // (206.2) | |
| baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ / (207.1) | |
| hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak // (207.2) | |
| ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / (208.1) | |
| raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // (208.2) | |
| tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam / (209.1) | |
| hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // (209.2) | |
| uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / (210.1) | |
| evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā / (210.2) | |
| punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ // (210.3) | |
| raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte / (211.1) | |
| dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // (211.2) | |
| vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ / (212.1) | |
| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / (213.1) | |
| narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // (213.2) | |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / (214.1) | |
| svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // (214.2) | |
| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / (215.1) | |
| khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // (215.2) | |
| māritaṃ mṛtanāgena hema tasyāpi cūrṇakam / (216.1) | |
| yatpratisāraṇe etat krāmaṇam ucyate // (216.2) | |
| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // (217.2) | |
| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / (218.1) | |
| gālyamāneṣu tāyeta sahasrasya pravedhakam // (218.2) | |
| gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / (219.1) | PROC |
| taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // (219.2) | |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / (220.1) | |
| cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // (220.2) | |
| śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā / (221.1) | |
| hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // (221.2) | |
| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / (222.1) | |
| svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // (222.2) | |
| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / (223.1) | |
| evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // (223.2) | |
| jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / (224.1) | |
| bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // (224.2) | |
| nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam / (225.1) | |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // (225.2) | |
| citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca / (226.1) | |
| samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ // (226.2) | |
| liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / (227.1) | |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // (227.2) | |
| tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / (228.1) | |
| sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // (228.2) | |
| vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet / (229.1) | |
| gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // (229.2) | |
| madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam / (230.1) | |
| catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // (230.2) | |
| nāgarājistu sāmānyā mākṣikī madhyamā smṛtā / (231.1) | |
| uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // (231.2) | |
| palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / (232.1) | |
| palāni nava tāmrasya pittalasya palatrayam // (232.2) | |
| śilayā mṛtanāgasya tithisaṃkhyāpalāni ca / (233.1) | |
| triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // (233.2) | |
| tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca / (234.1) | |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // (234.2) | |
| yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet / (235.1) | |
| stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā // (235.2) | |
| tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam / (236.1) | |
| prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // (236.2) | |
| piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / (237.1) | |
| ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // (237.2) | |
| śuddhatāmrasya catvāri palānyāvartayet pṛthak / (238.1) | |
| thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // (238.2) | |
| palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / (239.1) | |
| tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // (239.2) | |
| yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak / (240.1) | |
| śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // (240.2) | |
| piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / (241.1) | |
| nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / (242.1) | |
| tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // (242.2) | |
| atha khāparasattvapātanavidhiḥ / (243.1) | |
| maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / (243.2) | PROC |
| kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // (243.3) | |
| śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca / (244.1) | |
| ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca // (244.2) | |
| sādhite ye mṛdo mūṣe kacūlākāravartule / (245.1) | |
| ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // (245.2) | |
| aparasyāṃ punarnālaṃ caturdaśāṅgulam / (246.1) | |
| mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // (246.2) | |
| samastaṃ ca parito vastramṛtsnayā / (247.1) | |
| yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // (247.2) | |
| koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm / (248.1) | |
| prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // (248.2) | |
| sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm / (249.1) | |
| mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam // (249.2) | |
| atha manaḥśilāsattvapātanavidhiḥ / (250.1) | |
| śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / (250.2) | PROC |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // (250.3) | |
| dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / (251.1) | |
| vastramṛttikayā limpet samagramapi kumpakam // (251.2) | |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / (252.1) | |
| haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // (252.2) | |
| kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / (253.1) | |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // (253.2) | |
| bhāvenāpi mṛto bheko yatra kutrāpi labhyate / (254.1) | PROC |
| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // (254.2) | |
| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / (255.1) | |
| ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // (255.2) | |
| pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / (256.1) | |
| bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // (256.2) | |
| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / (257.1) | |
| kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // (257.2) | |
| gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam / (258.1) | |
| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // (258.2) | |
| na bandho jāyate hemno jātaṃ taddravarūpitam / (259.1) | |
| iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // (259.2) | |
| hemāntarnihite valle yathā syātkāñcanī drutiḥ / (260.1) | |
| kāntalohe tathā rūpye vaṅge nāge tathaiva ca // (260.2) | |
| tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam / (261.1) | |
| ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // (261.2) | |
| gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / (262.1) | |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // (262.2) | |
| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / (263.1) | |
| anayā yāni karmāṇi vakṣyante tāni dhātuṣu // (263.2) | |
| pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ / (264.1) | PROC |
| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // (264.2) | |
| śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / (265.1) | |
| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // (265.2) | |
| gālite caikagadyāṇe tithivarṇe ca hemaje / (266.1) | |
| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // (266.2) | |
| evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā / (267.1) | |
| itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // (267.2) | |
| jvālayetkarpare śvetaṃ devadālyaṅgapañcakam / (268.1) | |
| gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // (268.2) | |
| tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / (269.1) | |
| jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // (269.2) | |
| nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam / (270.1) | |
| hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // (270.2) | |
| rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate / (271.1) | |
| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // (271.2) | |
| pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / (272.1) | PROC |
| śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // (272.2) | |
| kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / (273.1) | |
| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // (273.2) | |
| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / (274.1) | |
| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // (274.2) | |
| chāṇakāni kṣiptvāgniṃ jvālayettataḥ / (275.1) | |
| jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // (275.2) | |
| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / (276.1) | |
| bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam / (276.2) | |
| tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // (276.3) | |
| bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā / (277.1) | |
| dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // (277.2) | |
| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / (278.1) | |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // (278.2) | |
| jvalitvā śītalībhūte navanavair bījapūrakaiḥ / (279.1) | |
| punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ // (279.2) | |
| nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā / (280.1) | |
| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // (280.2) | |
| bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / (281.1) | |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // (281.2) | |
| navadhā saṃpacenmuhuḥ / (282.1) | |
| tato rājabadaryāśca śākhā kisalayātmikā // (282.2) | |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / (283.1) | |
| nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // (283.2) | |
| vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ / (284.1) | |
| prākpramuktagartāyāṃ navadhā pūrvarītijā // (284.2) | |
| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / (285.1) | |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / (286.1) | |
| yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // (286.2) | |
| vidhinā tripatho jātyo hīrako jāyate sphuṭam / (287.1) | |
| thūthāviḍena sampiṣya rase jārayate sudhīḥ // (287.2) | |
| karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / (288.1) | |
| taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // (288.2) | |
| sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā / (289.1) | |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // (289.2) | |
| vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ / (290.1) | |
| vastramṛdbhirnavīnābhirdātavyāni puṭāni ca // (290.2) | |
| ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ / (291.1) | |
| vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // (291.2) | |
| yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / (292.1) | |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // (292.2) | |
| taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / (293.1) | |
| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // (293.2) | |
| nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca / (294.1) | |
| kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // (294.2) | |
| agninā dahyate naiva bhajyate na hato ghanaiḥ / (295.1) | |
| jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // (295.2) | |
| līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ / (296.1) | |
| hastābhyāṃ mardanīyāste na syur nistejasaśca ye // (296.2) | |
| yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / (297.1) | |
| karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // (297.2) | |
| jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ / (298.1) | |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // (298.2) | |
| nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam / (299.1) | |
| tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // (299.2) | |
| karpareṣu navīneṣu gartānkṛtvātha hīrakān / (300.1) | |
| tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // (300.2) | |
| yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ / (301.1) | |
| tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake // (301.2) | |
| nistejasastṛtīye turye tryasrāśca vartulāḥ / (302.1) | |
| pañcame chinnāśchidyante hīrakā dhruvam // (302.2) | |
| hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / (303.1) | |
| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // (303.2) | |
| gandhakāmalasārākhyo haritālo manaḥśilā / (304.1) | PROC |
| turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ // (304.2) | |
| catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / (305.1) | |
| puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet // (305.2) | |
| piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān / (306.1) | |
| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // (306.2) | |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / (307.1) | |
| evamitthaṃvidhiḥ kāryo vārānekacaturdaśa // (307.2) | |
| anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ / (308.1) | |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // (308.2) | |
| ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā / (309.1) | PROC |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // (309.2) | |
| rasenānena sūkṣmā ca vartanīyā manaḥśilā / (310.1) | |
| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // (310.2) | |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / (311.1) | |
| evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ // (311.2) | |
| sadvajrāṇi mriyante ca sukhasādhyāni niścitam / (312.1) | |
| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // (312.2) | |
| mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet / (313.1) | PROC |
| jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ // (313.2) | |
| teṣu kāryā yatnena gartakāḥ / (314.1) | |
| teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // (314.2) | |
| saṃpatyāmṛtajīvibhiḥ / (315.1) | |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // (315.2) | |
| sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / (316.1) | |
| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // (316.2) | |
| agnisaṃyuktamūlāni mukhāulyāḥ samānayet / (317.1) | PROC |
| śrīkhaṇḍaṃ gharṣayet teṣāṃ pralepayet // (317.2) | |
| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / (318.1) | |
| kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet // (318.2) | |
| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / (319.1) | |
| sukhenāthānayā yuktyā mriyante jātyahīrakāḥ // (319.2) | |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / (320.1) | |
| yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // (320.2) | |
| sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam / (321.1) | PROC |
| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // (321.2) | |
| agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam / (322.1) | |
| yāvad vyeti payo madhye sa śuddho gandhako bhavet // (322.2) | |
| karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam / (323.1) | PROC |
| kṣiptvādho jvālayettāvadyāvattailopamo bhavet // (323.2) | |
| tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / (324.1) | |
| prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // (324.2) | |
| nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / (325.1) | |
| kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // (325.2) | |
| saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / (326.1) | |
| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // (326.2) | |
| gandhakāmalasārasya tathā śuddharasasya ca / (327.1) | |
| pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet // (327.2) | |
| tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / (328.1) | |
| hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā // (328.2) | |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / (329.1) | |
| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // (329.2) | |
| mṛduvartitapattrāṇi pātālasya gurutmanā / (330.1) | |
| piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // (330.2) | |
| taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / (331.1) | |
| nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam // (331.2) | |
| svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / (332.1) | |
| rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā // (332.2) | |
| tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite / (333.1) | |
| tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ // (333.2) | |
| iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā / (334.1) | |
| hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai // (334.2) | |
| utkṛṣṭasarjikā sūkṣmacūrṇakam / (335.1) | |
| kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // (335.2) | |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // (336.2) | |
| gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam / (337.1) | |
| kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // (337.2) | |
| kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam / (338.1) | |
| svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // (338.2) | |
| eraṇḍatailavattailam uparyāyāti gandhakam / (339.1) | |
| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // (339.2) | |
| śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / (340.1) | |
| gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // (340.2) | |
| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / (341.1) | |
| dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam // (341.2) | |
| prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / (342.1) | |
| mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // (342.2) | |
| tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ / (343.1) | |
| hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // (343.2) | |
| pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ / (344.1) | |
| hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // (344.2) | |
| śuddharūpyasya patrāṇi amunā dravarūpiṇā / (345.1) | |
| liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // (345.2) | |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / (346.1) | |
| tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // (346.2) | |
| bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / (347.1) | |
| gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // (347.2) | |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / (348.1) | |
| ekāṅgulāni saṃlipya jīrṇahemākhyarājinā // (348.2) | |
| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / (349.1) | |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // (349.2) | |
| prakāreṇa dvitīyena hemasyāttithivarṇakam / (350.1) | |
| atha pittalapatrāṇi liptvā yuktyānayā tathā // (350.2) | |
| kaukkuṭena puṭenaiva hema syāttithivarṇakam / (351.1) | |
| evaṃ gandhakatailena tridhā hema prajāyate // (351.2) | |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / (352.1) | |
| vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // (352.2) | |
| daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ / (353.1) | |
| yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // (353.2) | |
| kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ / (354.1) | |
| mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite // (354.2) | |
| yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / (355.1) | |
| gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // (355.2) | |
| khoṭā sahasrasya pravedhakaḥ / (356.1) | |
| tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam // (356.2) | |
| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / (357.1) | |
| gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // (357.2) | |
| utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam / (358.1) | |
| saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // (358.2) | |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / (359.1) | |
| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // (359.2) | |
| nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ / (360.1) | |
| gandhakāmalasāro'pi vāriṇā tena peṣayet // (360.2) | |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / (361.1) | |
| kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // (361.2) | |
| ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / (362.1) | |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // (362.2) | |
| nikṣiptaśca ekaviṃśativāsarān / (363.1) | |
| vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman // (363.2) | |
| nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / (364.1) | |
| hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // (364.2) | |
| śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / (365.1) | |
| pītena vāriṇā tena bhasmībhavati pāradaḥ // (365.2) | |
| śuddharūpyasya patrāṇi sūte cānena lepayet / (366.1) | |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / (367.1) | |
| utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // (367.2) | |
| gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / (368.1) | |
| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // (368.2) | |
| ahorātraṃ mṛduvahnimekaviṃśativāsarān / (369.1) | |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // (369.2) | |
| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / (370.1) | |
| evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // (370.2) | |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // (371.2) | |
| taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / (372.1) | |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // (372.2) | |
| nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ / (373.1) | |
| gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // (373.2) | |
| tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / (374.1) | |
| gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā // (374.2) | |
| godantī haritālāyās tāvat patrāṇi dāpaya / (375.1) | PROC |
| yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ // (375.2) | |
| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / (376.1) | |
| dolāyantre tathā kāryā vastraṃ bundhe lagenna hi // (376.2) | |
| tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / (377.1) | |
| svedanasvedanasyānte jalena kṣālayettathā // (377.2) | |
| niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / (378.1) | |
| sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet // (378.2) | |
| yaṃtre yaṃtre punastāni svedyāni praharadvayam / (379.1) | |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // (379.2) | |
| tato dugdhe gavādīnāṃ svedayettatkrameṇa ca / (380.1) | |
| kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // (380.2) | |
| vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // (381.2) | |
| śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / (382.1) | |
| hṛdutkledamaśuddhyā sā ca karoti ca // (382.2) | |
| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / (383.1) | |
| ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // (383.2) | |
| śuddhasūtasya catvāri śuddhatālasya viṃśatim / (384.1) | |
| kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ // (384.2) | |
| caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram / (385.1) | |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // (385.2) | |
| dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / (386.1) | |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // (386.2) | |
| saṃkīrṇoccatarā culhī tathā kāryā navīnakā / (387.1) | |
| dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā // (387.2) | |
| kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / (388.1) | |
| jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // (388.2) | |
| sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / (389.1) | |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // (389.2) | |
| kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam / (390.1) | |
| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // (390.2) | |
| saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / (391.1) | |
| tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // (391.2) | |
| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / (392.1) | |
| satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // (392.2) | |
| tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / (393.1) | |
| yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca // (393.2) | |
| vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / (394.1) | |
| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // (394.2) | |
| sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam / (395.1) | |
| niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // (395.2) | |
| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam / (396.1) | |
| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // (396.2) | |
| pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet / (397.1) | |
| mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // (397.2) | |
| dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ / (398.1) | |
| yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // (398.2) | |
| gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / (399.1) | |
| dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati // (399.2) | |
| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / (400.1) | |
| tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān // (400.2) | |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam / (401.1) | |
| ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // (401.2) | |
| yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ / (402.1) | |
| ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi // (402.2) | |
| udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / (403.1) | |
| palitaṃ mūlato yāti valināśo bhaved dhruvam // (403.2) | |
| kodravā vyāghramadanāsteṣāṃ poṣaya setikām / (404.1) | |
| piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // (404.2) | |
| kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam / (405.1) | PROC |
| atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // (405.2) | |
| vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam / (406.1) | |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // (406.2) | |
| prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / (407.1) | |
| jale dhānyābhrakaṃ tasminnekaviṃśativārakān // (407.2) | PROC |
| rāhayitvātha saṃśoṣyaṃ cātape punaḥ / (408.1) | |
| rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ // (408.2) | |
| pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ / (409.1) | |
| tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca // (409.2) | |
| vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / (410.1) | |
| yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ // (410.2) | |
| daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ / (411.1) | |
| kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // (411.2) | |
| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / (412.1) | |
| yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet // (412.2) | |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / (413.1) | |
| sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet // (413.2) | PROC |
| śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam / (414.1) | |
| kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ // (414.2) | |
| kṣepyo yāti so yathā / (415.1) | |
| pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati // (415.2) | |
| sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / (416.1) | |
| tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // (416.2) | |
| tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / (417.1) | |
| tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // (417.2) | |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / (418.1) | |
| dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā // (418.2) | |
| drutirjātā śvetadhānyābhrakodbhavā / (419.1) | |
| dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // (419.2) | |
| bhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ / (420.1) | PROC |
| tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // (420.2) | |
| dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet / (421.1) | |
| tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // (421.2) | |
| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / (422.1) | |
| ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam // (422.2) | |
| pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā / (423.1) | |
| kaṇīnāṃ koṣṭhake kṣepyo trisaptakam // (423.2) | |
| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / (424.1) | |
| tāpe ca mecakābhāve mriyante ca bubhukṣayā // (424.2) | |
| vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ / (425.1) | |
| tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // (425.2) | |
| vikhyātā yuktayastisraścaturthī nopapadyate / (426.1) | |
| tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // (426.2) | |
| śuddhasūtasya gadyāṇān vajramūṣāntare daśa / (427.1) | |
| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // (427.2) | |
| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / (428.1) | |
| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // (428.2) | |
| nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā / (429.1) | |
| niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // (429.2) | |
| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / (430.1) | |
| jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // (430.2) | |
| drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa / (431.1) | |
| tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam // (431.2) | |
| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / (432.1) | |
| ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // (432.2) | |
| dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / (433.1) | |
| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // (433.2) | |
| śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / (434.1) | |
| gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // (434.2) | |
| akṣayo nāma tejovānniścalaś cātinirmalaḥ / (435.1) | |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // (435.2) | |
| gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / (436.1) | |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // (436.2) | |
| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / (437.1) | |
| ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // (437.2) | |
| ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / (438.1) | |
| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // (438.2) | |
| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / (439.1) | |
| jarakīśadalānīva teṣāṃ patrāṇi kārayet // (439.2) | |
| nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / (440.1) | |
| candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam // (440.2) | |
| kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ / (441.1) | |
| khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // (441.2) | |
| hemapatrāṇi tenaiva lepayet sudṛḍhāni ca / (442.1) | |
| gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam // (442.2) | |
| hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā / (443.1) | |
| koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ // (443.2) | |
| vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / (444.1) | |
| hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // (444.2) | |
| ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam / (445.1) | |
| kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā // (445.2) | |
| veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / (446.1) | |
| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // (446.2) | |
| ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet / (447.1) | |
| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // (447.2) | |
| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / (448.1) | |
| satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // (448.2) | |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / (449.1) | |
| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // (449.2) | |
| vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / (450.1) | |
| ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām // (450.2) | |
| catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ / (451.1) | |
| kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ // (451.2) | |
| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / (452.1) | |
| utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // (452.2) | |
| gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / (453.1) | |
| rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam // (453.2) | |
| trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak / (454.1) | |
| tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet // (454.2) | |
| triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam / (455.1) | |
| ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // (455.2) | |
| ādatte niyataṃ velaṃ valistasya na jāyate / (456.1) | |
| palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // (456.2) | |
| śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / (457.1) | |
| dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // (457.2) | |
| hemavajrādibhūnāgasatvairniṣpāditastribhiḥ / (458.1) | |
| ca ṣoṭo jāto 'yamadbhutaḥ // (458.2) | |
| śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā / (459.1) | |
| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // (459.2) | |
| saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu / (460.1) | |
| evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam // (460.2) | |
| etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit / (461.1) | |
| ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam // (461.2) | |
| avāṅmāsaikataḥ pūrvaṃ niṣpatter phalādapi / (462.1) | |
| brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // (462.2) | |
| tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / (463.1) | |
| doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ // (463.2) | |
| vārttoktā guṭikāstena śrīkaṅkālayayoginā / (464.1) | |
| guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // (464.2) | |
| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / (465.1) | |
| śuddharūpyasya catvāro vallaiko hemarājikāḥ // (465.2) | |
| śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / (466.1) | |
| tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ // (466.2) | |
| khalve prakṣipya sarvāstānmardayeddinasaptakam / (467.1) | |
| varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ // (467.2) | |
| mṛdvagnau svedayettena dolāyantre dinadvayam / (468.1) | |
| svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // (468.2) | |
| madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī / (469.1) | |
| asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati // (469.2) | |
| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / (470.1) | |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // (470.2) | |
| culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / (471.1) | |
| svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt // (471.2) | |
| naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā / (472.1) | |
| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // (472.2) | |
| taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet / (473.1) | |
| niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // (473.2) | |
| yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule / (474.1) | |
| brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā // (474.2) | |
| śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā / (475.1) | |
| māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // (475.2) | |
| bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / (476.1) | |
| aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // (476.2) | |
| māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / (477.1) | |
| bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam // (477.2) | |
| guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ / (478.1) | |
| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // (478.2) | |
| yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā / (479.1) | |
| yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ // (479.2) | |
| khyātastathā 'bhūt / (480.1) | |
| tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // (480.2) | |
| tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / (481.1) | |
| paropakāraikarasaḥ kalāvān kila yasya bandhū // (481.2) |
0 secs.