| svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / (1.1) | |
| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // (1.2) | |
| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / (2.1) | PROC |
| niṣiñcettaptataptāni taile takre ca kāñjike // (2.2) | |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (3.1) | |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // (3.2) | |
| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / (4.1) | |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // (4.2) | |
| svarṇācca dviguṇaṃ sūtamamlena saha mardayet / (5.1) | PROC |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // (5.2) | |
| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / (6.1) | |
| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // (6.2) | |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ / (7.1) | |
| kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // (7.2) | PROC |
| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam / (8.1) | |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // (8.2) | |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / (9.1) | |
| evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate // (9.2) | |
| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / (10.1) | PROC |
| kajjalyā hemapatrāṇi lepayetsamamātrayā // (10.2) | |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / (11.1) | |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // (11.2) | |
| nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ / (12.1) | |
| vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // (12.2) | |
| nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet / (13.1) | |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // (13.2) | |
| jvālāmukhī yathā hanyāttathā hanti manaḥśilā / (14.1) | |
| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ // (14.2) | PROC |
| saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ / (15.1) | |
| tatastu gālite hemni kalko'yaṃ dīyate samaḥ // (15.2) | |
| punardhamedatitarāṃ yathā kalko vilīyate / (16.1) | |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // (16.2) | |
| pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ / (17.1) | PROC |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // (17.2) | |
| gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / (18.1) | |
| pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // (18.2) | |
| evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam / (19.1) | |
| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // (19.2) | |
| suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru / (20.1) | |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // (20.2) | |
| bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / (21.1) | PROC |
| tena bhāgatrayaṃ tārapatrāṇi parilepayet // (21.2) | |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / (22.1) | |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // (22.2) | |
| evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate / (23.1) | |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // (23.2) | PROC |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / (24.1) | |
| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // (24.2) | |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / (25.1) | PROC |
| samenārasya patrāṇi śuddhānyamladravair muhuḥ // (25.2) | |
| tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / (26.1) | |
| evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // (26.2) | |
| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / (27.1) | |
| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // (27.2) | |
| tāmrarītidhvanivadhe samagandhakayogataḥ / (28.1) | |
| sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / (28.2) | PROC |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // (28.3) | |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / (29.1) | |
| tata uddhṛtya patrāṇi lepayeddviguṇena ca // (29.2) | |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / (30.1) | |
| tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām // (30.2) | |
| tatkalkena bahirgolaṃ lepayedaṅgulonmitam / (31.1) | |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // (31.2) | |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / (32.1) | |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // (32.2) | |
| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / (33.1) | |
| svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ // (33.2) | |
| dinaikaṃ golakaṃ kuryādardhagandhena lepayet / (34.1) | |
| saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet // (34.2) | |
| svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet / (35.1) | |
| vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana // (35.2) | |
| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // (36.0) | PROC |
| dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām / (37.1) | |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet // (37.2) | PROC |
| mṛtpātre drāvite nāge lohadarvyā pracālayet / (38.1) | |
| yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām // (38.2) | |
| kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / (39.1) | |
| svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca // (39.2) | |
| punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / (40.1) | |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // (40.2) | |
| kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / (41.1) | |
| tato dviyāmamātreṇa vaṅgabhasma prajāyate // (41.2) | |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / (42.1) | |
| tato gajapuṭe paktvā punaramlena mardayet // (42.2) | |
| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / (43.1) | |
| evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam // (43.2) | |
| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / (44.1) | PROC |
| mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // (44.2) | |
| puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ / (45.1) | |
| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // (45.2) | |
| kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / (46.1) | PROC |
| mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet // (46.2) | |
| evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / (47.1) | |
| rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ // (47.2) | |
| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / (48.1) | |
| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // (48.2) | |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / (49.1) | |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // (49.2) | |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / (50.1) | |
| yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // (50.2) | |
| dattvopari śarāvaṃ tu tridinānte samuddharet / (51.1) | |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // (51.2) | |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet / (52.1) | |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // (52.2) | |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā / (53.1) | |
| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // (53.2) | |
| rasakaśceti vijñeyā ete saptopadhātavaḥ / (54.1) | |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // (54.2) | |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (55.1) | |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // (55.2) | |
| bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati / (56.1) | |
| kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet // (56.2) | |
| takreṇa vājamūtreṇa mriyate svarṇamākṣikam / (57.1) | |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam // (57.2) | |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / (58.1) | |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // (58.2) | PROC |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu / (59.1) | |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (59.2) | |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / (60.1) | PROC |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // (60.2) | |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / (61.1) | |
| kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet // (61.2) | PROC |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / (62.1) | |
| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // (62.2) | |
| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ / (63.1) | |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // (63.2) | |
| mriyate nātra saṃdehaḥ sarvayogeṣu yojayet / (64.1) | |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // (64.2) | |
| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / (65.1) | |
| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // (65.2) | |
| anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / (66.1) | |
| śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // (66.2) | PROC |
| mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / (67.1) | |
| tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // (67.2) | |
| triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ / (68.1) | |
| balāgomūtramusalītulasīsūraṇadravaiḥ // (68.2) | |
| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / (69.1) | |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / (69.2) | |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // (69.3) | |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / (70.1) | |
| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam // (70.2) | PROC |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / (71.1) | |
| evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā // (71.2) | |
| taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / (72.1) | |
| pacet tryaham ajāmūtrair dolāyantre manaḥśilām // (72.2) | PROC |
| bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / (73.1) | |
| tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet // (73.2) | PROC |
| dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ / (74.1) | |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ // (74.2) | |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / (75.1) | |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // (75.2) | |
| dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / (76.1) | |
| lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // (76.2) | |
| piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ / (77.1) | |
| yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // (77.2) | |
| ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā / (78.1) | |
| mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ // (78.2) | |
| kulatthakodravakvāthair dolāyantre vipācayet / (79.1) | PROC |
| vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati // (79.2) | |
| taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / (80.1) | PROC |
| punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // (80.2) | |
| matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam / (81.1) | |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // (81.2) | |
| siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / (82.1) | |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // (82.2) | |
| evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet / (83.1) | |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // (83.2) | PROC |
| taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā / (84.1) | |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // (84.2) | PROC |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / (85.1) | |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // (85.2) | |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / (86.1) | PROC |
| hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // (86.2) | |
| tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet / (87.1) | |
| puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā // (87.2) | |
| vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / (88.1) | |
| svedayeddolikāyantre jayantyāḥ svarasena ca // (88.2) | PROC |
| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / (89.1) | |
| kumāryās taṇḍulīyena stanyena ca niṣecayet // (89.2) | PROC |
| pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ / (90.1) | |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ // (90.2) | |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ / (91.1) | |
| uktamākṣikavanmuktāḥ pravālāni ca mārayet // (91.2) | |
| vajravat sarvaratnāni śodhayenmārayettathā / (92.1) | |
| śilājatu samānīya grīṣmataptaśilācyutam // (92.2) | PROC |
| godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / (93.1) | |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // (93.2) | |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / (94.1) | PROC |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // (94.2) | |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / (95.1) | |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // (95.2) | |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / (96.1) | |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // (96.2) | |
| evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / (97.1) | |
| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // (97.2) | |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / (98.1) | |
| adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet // (98.2) | |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / (99.1) | |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // (99.2) | PROC |
| secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ / (100.1) | |
| cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // (100.2) | |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / (101.1) | |
| kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // (101.2) | |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / (102.1) | |
| vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // (102.2) | |
| tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati / (103.1) | |
| tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // (103.2) | |
| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / (104.1) | |
| iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // (104.2) |
0 secs.