| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / (1.1) | |
| anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // (1.2) | |
| suvarṇaṃ rajataṃ ceti śuddhalohamudīritam / (2.1) | |
| tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva // (2.2) | |
| pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā / (3.1) | |
| saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam / (3.2) | |
| ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // (3.3) | |
| suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam / (4.1) | |
| anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // (4.2) | |
| rasajaṃ rasavedhena jāyate hema sundaraṃ / (5.1) | |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // (5.2) | |
| parvate bhūmideśeṣu khanyamāneṣu kutracit / (6.1) | |
| dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam // (6.2) | |
| rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / (7.1) | |
| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // (7.2) | |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / (8.1) | PROC |
| khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // (8.2) | |
| patrāṇi lepayettena kalkenātha prayatnataḥ / (9.1) | |
| āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // (9.2) | |
| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / (10.1) | |
| evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // (10.2) | |
| na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / (11.1) | |
| anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // (11.2) | |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / (12.1) | PROC |
| jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // (12.2) | |
| guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam / (13.1) | |
| rogānhinasti sakalān nātra kāryā vicāraṇā // (13.2) | |
| hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet / (14.1) | PROC |
| purāmbubhasmasūtena lepayitvātha śoṣayet // (14.2) | |
| saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / (15.1) | |
| mriyate nātra saṃdeho nirutthaṃ bhasma jāyate // (15.2) | |
| hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / (16.1) | PROC |
| vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ // (16.2) | |
| satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ / (17.1) | |
| pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // (17.2) | |
| lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / (18.1) | PROC |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / (18.2) | |
| tadbhasma puratoyena daradena samanvitam / (18.3) | PROC |
| mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // (18.4) | |
| puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham / (19.1) | |
| jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam / (19.2) | |
| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // (19.3) | |
| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / (20.1) | |
| rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān / (20.2) | |
| yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / (20.3) | |
| doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // (20.4) | |
| rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā / (21.1) | |
| kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // (21.2) | |
| bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam / (22.1) | |
| kailāsaśikharājjātaṃ sahajaṃ tadudīritam // (22.2) | |
| rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / (23.1) | |
| yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / (23.2) | |
| tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // (23.3) | |
| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / (24.1) | |
| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // (24.2) | PROC |
| tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ / (25.1) | |
| śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // (25.2) | |
| anenaiva prakāreṇa śodhayedrajataṃ sadā / (26.1) | |
| sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // (26.2) | |
| bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / (27.1) | PROC |
| mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // (27.2) | |
| peṣaṇājjāyate piṣṭīr dinaikena tu niścitam / (28.1) | |
| mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // (28.2) | |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / (29.1) | |
| pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // (29.2) | |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / (30.1) | |
| tato dvādaśavārāṇi puṭānyatra pradāpayet // (30.2) | |
| anena vidhinā samyak rajataṃ mriyate dhruvam / (31.1) | |
| tāramākṣikayoścūrṇamamlena saha mardayet // (31.2) | PROC |
| viṃśatpuṭena tattāraṃ bhūtībhavati niścitam / (32.1) | |
| puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / (32.2) | |
| raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // (32.3) | |
| śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam / (33.1) | |
| netrarogānapi sadā kṣavajāngudajānapi // (33.2) | |
| pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / (34.1) | |
| doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // (34.2) | |
| tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / (35.1) | |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // (35.2) | |
| sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / (36.1) | |
| paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // (36.2) | |
| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / (37.1) | PROC |
| kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // (37.2) | |
| sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / (38.1) | |
| vimardya nimbutoyena tāni patrāṇi lepayet // (38.2) | |
| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / (39.1) | |
| pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // (39.2) | |
| ravitulyena balinā sūtakena samena ca / (40.1) | PROC |
| tālakena tadardhena śilayā ca tadardhayā // (40.2) | |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // (41.0) | |
| śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / (42.1) | |
| uparyupari patrāṇi kajjalīṃ ca nidhāpayet // (42.2) | |
| yāmaikaṃ pācayedagnau garbhayantrodarāntare / (43.1) | |
| svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet // (43.2) | |
| lehayenmadhusaṃyuktam anupānair yathocitaiḥ / (44.1) | |
| śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // (44.2) | |
| tatsamāṃśasya gaṃdhasya pāradasya samasya ca // (45.0) | |
| tālakasya tadardhasya śilāyāśca tadardhataḥ / (46.1) | |
| lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ // (46.2) | |
| viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / (47.1) | |
| jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam // (47.2) | |
| tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ / (48.1) | |
| sūcīvedhyāni patrāṇi rasenālepitāni ca // (48.2) | |
| kalkamadhye viniḥkṣipya dinasaptakameva hi / (49.1) | |
| cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // (49.2) | |
| lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam / (50.1) | |
| kathitaṃ somadevena somanāthābhidhaṃ śubham // (50.2) | |
| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / (51.1) | PROC |
| madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // (51.2) | |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / (52.1) | |
| cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // (52.2) | |
| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / (53.1) | |
| sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // (53.2) | |
| vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā / (54.1) | |
| pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk / (54.2) | |
| udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān / (54.3) | |
| agnisādakṣayakṛtān mehādīn grahaṇīgadān // (54.4) | |
| jayedbahuvidhān rogān anupānaprabhedataḥ / (55.1) | |
| pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // (55.2) | |
| arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam / (56.1) | |
| vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // (56.2) | |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / (57.1) | |
| kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // (57.2) | |
| kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca / (58.1) | |
| saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // (58.2) | |
| khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / (59.1) | |
| tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // (59.2) | |
| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / (60.1) | |
| tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // (60.2) | |
| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / (61.1) | |
| na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ // (61.2) | |
| himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / (62.1) | |
| suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet // (62.2) | |
| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / (63.1) | |
| pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // (63.2) | |
| tailabiṃdurjale kṣipto na cātiprasṛto bhavet / (64.1) | |
| lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // (64.2) | |
| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / (65.1) | |
| koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // (65.2) | |
| śaśaraktena liptaṃ hi saptavāreṇa tāpitam / (66.1) | PROC |
| kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // (66.2) | |
| sāmudralavaṇaistadvallepitaṃ triphalājale / (67.1) | PROC |
| nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // (67.2) | |
| lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / (68.1) | PROC |
| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // (68.2) | |
| khalve ca vipacettadvat pañcavāram ataḥ param / (69.1) | |
| varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // (69.2) | |
| supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ / (70.1) | |
| anena vidhinā kāryaṃ sarvalohasya sādhanam // (70.2) | |
| jāyate sarvarogānāṃ sevitaṃ palitāpaham / (71.1) | |
| lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // (71.2) | PROC |
| khalve vimardya nitarāṃ puṭedviṃśativārakam / (72.1) | |
| peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // (72.2) | |
| anena vidhinā samyag bhasmībhavati niścitam / (73.1) | |
| sarvarogānnihantyeva nātra kāryā vicāraṇā // (73.2) | |
| śvetā punarnavāpatratoyena daśasaṃkhyakāḥ / (74.1) | |
| puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // (74.2) | |
| athāparaḥ prakāro'tra kathyate lohamāraṇe / (75.1) | PROC |
| lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // (75.2) | |
| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / (76.1) | |
| mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi // (76.2) | |
| nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / (77.1) | |
| vyoṣavellājyamadhunā ṭaṃkamānena miśritam // (77.2) | |
| jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / (78.1) | |
| jarādoṣakṛtān rogānvinihanti śarīriṇām // (78.2) | |
| baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / (79.1) | |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // (79.2) | |
| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / (80.1) | |
| punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / (80.2) | |
| takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati // (80.3) | |
| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / (81.1) | PROC |
| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // (81.2) | |
| cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / (82.1) | |
| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // (82.2) | |
| svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet / (83.1) | |
| anena vidhinā śeṣamapakvaṃ mārayed dhruvam // (83.2) | |
| athāparaḥ prakāro hi vakṣyate cādhunā mayā / (84.1) | PROC |
| śuddhabaṃgasya patrāṇi samānyeva tu kārayet // (84.2) | |
| ajāśakṛt varā tulyā cūrṇitā ca niśā tathā / (85.1) | |
| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // (85.2) | |
| kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak / (86.1) | |
| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // (86.2) | |
| pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset / (87.1) | |
| tasyopari ca patrāṇi samāni parito nyaset // (87.2) | |
| cūrṇenācchādya yatnena chagaṇenātha pūrayet / (88.1) | |
| puṭayedagninā samyak svāṃgaśītaṃ samuddharet // (88.2) | |
| mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā / (89.1) | |
| samāṃśaṃ rasasindūram anena saha melayet // (89.2) | |
| khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / (90.1) | |
| vipacedagniyogena yāmaṣoḍaśamātrayā // (90.2) | |
| hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / (91.1) | |
| baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / (91.2) | |
| medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // (91.3) | |
| sarvarogān haratyāśu śaktidāyi guṇādhikam // (92.0) | |
| yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam / (93.1) | |
| aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ / (93.2) | |
| hanti bhakṣaṇamātreṇa saptakaikena nānyathā // (93.3) | |
| baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / (94.1) | |
| kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // (94.2) | |
| chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam / (95.1) | |
| kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // (95.2) | |
| dālayecca rase nāgaṃ sinduvāraharidrayoḥ / (96.1) | PROC |
| evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret // (96.2) | |
| śuddhanāgasya patrāṇi sadalānyeva kārayet / (97.1) | PROC |
| śilāṃ vāsārasenāpi mardayed yāmamātrakam // (97.2) | |
| patrāṇyālepayettena tataḥ saṃpuṭake nyaset / (98.1) | |
| puṭena vipaced dhīmān vārāheṇa kharāgninā / (98.2) | |
| evaṃ kṛte trivāreṇa nāgabhasma prajāyate // (98.3) | |
| athāparaprakāreṇa nāgamāraṇakaṃ bhavet / (99.1) | PROC |
| lohapātre drute nāge gharṣaṇaṃ tu prakārayet // (99.2) | |
| caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ / (100.1) | |
| adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / (100.2) | |
| raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // (100.3) | |
| jāyate sarvakāryeṣu rogocchedakaraṃ sadā / (101.1) | |
| nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // (101.2) | |
| sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // (102.0) | |
| pramehān vātajān rogān dhanurvātādikān gadān / (103.1) | |
| viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ // (103.2) | |
| pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā / (104.1) | |
| taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // (104.2) | |
| nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // (105.0) | |
| pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / (106.1) | |
| masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // (106.2) | |
| durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / (107.1) | |
| ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // (107.2) | |
| tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / (108.1) | PROC |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // (108.2) | |
| śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / (109.1) | PROC |
| rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ / (109.2) | |
| sadyo bhasmatvamāyānti tato yojyā rasāyane // (109.3) | |
| raktapittaharā rūkṣā kṛmighnī rītikā matā / (110.1) | |
| kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // (110.2) | |
| caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / (111.1) | |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // (111.2) | |
| taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / (112.1) | PROC |
| haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // (112.2) | PROC |
| mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / (113.1) | |
| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / (113.2) | |
| pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam // (113.3) | |
| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / (114.1) | |
| tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam // (114.2) | |
| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / (115.1) | PROC |
| gandhatālena puṭitaṃ mriyate vartalohakam // (115.2) | PROC |
| śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā / (116.1) | |
| netrarogapraśamanaṃ galaroganibarhaṇam // (116.2) | |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / (117.1) | |
| kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // (117.2) | |
| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / (118.1) | |
| anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // (118.2) |
0 secs.