| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / (1.1) | |
| kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // (1.2) | |
| kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / (2.1) | |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // (2.2) | |
| ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / (3.1) | |
| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // (3.2) | |
| śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / (4.1) | |
| kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // (4.2) | |
| dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / (5.1) | |
| caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // (5.2) | |
| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / (6.1) | |
| vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // (6.2) | |
| aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / (7.1) | |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // (7.2) | |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (8.1) | PROC |
| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // (8.2) | |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / (9.1) | |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // (9.2) | |
| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / (10.1) | PROC |
| tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // (10.2) | |
| ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / (11.1) | PROC |
| ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet // (11.2) | |
| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / (12.1) | |
| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / (12.2) | |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // (12.3) | |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (13.1) | PROC |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // (13.2) | |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // (14.0) | |
| tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / (15.1) | |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // (15.2) | |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / (16.1) | |
| puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // (16.2) | |
| vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / (17.1) | |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // (17.2) | |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / (18.1) | |
| trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // (18.2) | |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (19.1) | |
| strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // (19.2) | |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / (20.1) | |
| vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ // (20.2) | |
| strī tu striye pradātavyā klībe klībaṃ tathaiva ca / (21.1) | |
| sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // (21.2) | |
| pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / (22.1) | |
| rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // (22.2) | |
| vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam / (23.1) | PROC |
| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // (23.2) | |
| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / (24.1) | PROC |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet / (24.2) | |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // (24.3) | |
| trivarṣārūḍhakārpāsamūlam ādāya peṣayet / (25.1) | PROC |
| trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // (25.2) | |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / (26.1) | |
| evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam // (26.2) | |
| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / (27.1) | PROC |
| triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet // (27.2) | |
| triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / (28.1) | PROC |
| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // (28.2) | |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / (29.1) | |
| bhasmībhavati tadbhuktaṃ vajravatkurute tanum // (29.2) | |
| āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā / (30.1) | |
| rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // (30.2) | |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (31.1) | |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (31.2) | |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / (32.1) | |
| śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (32.2) | |
| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / (33.1) | PROC |
| hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // (33.2) | |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / (34.1) | |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (34.2) | |
| vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā / (35.1) | |
| māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // (35.2) | |
| śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / (36.1) | |
| pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / (36.2) | |
| dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // (36.3) | |
| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / (37.1) | |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // (37.2) | |
| tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / (38.1) | |
| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // (38.2) | |
| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / (39.1) | |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // (39.2) | |
| pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / (40.1) | PROC |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // (40.2) | |
| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / (41.1) | |
| taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // (41.2) | |
| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / (42.1) | PROC |
| bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / (42.2) | |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // (42.3) | |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / (43.1) | PROC |
| marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate // (43.2) | |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // (44.0) | |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (45.1) | |
| svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // (45.2) | |
| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / (46.1) | PROC |
| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // (46.2) | |
| kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / (47.1) | |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // (47.2) | |
| mriyate nāma sandehaḥ sarvarogeṣu yojayet / (48.1) | |
| dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // (48.2) | PROC |
| tadvatpunarnavānīraiḥ kāsamardarasais tathā / (49.1) | |
| nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // (49.2) | |
| dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / (50.1) | |
| dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // (50.2) | |
| trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ / (51.1) | |
| mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ // (51.2) | |
| rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ / (52.1) | |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā // (52.2) | |
| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / (53.1) | |
| sarvarogaharaṃ vyoma jāyate yogavāhakam // (53.2) | |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / (54.1) | |
| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // (54.2) | |
| dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam / (55.1) | PROC |
| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // (55.2) | |
| śatadhā puṭitaṃ bhasma jāyate padmarāgavat / (56.1) | |
| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // (56.2) | |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / (57.1) | |
| kurute nāśayenmṛtyuṃ jarārogakadambakam // (57.2) | |
| bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / (58.1) | PROC |
| rambhāsūraṇajair nīrair mūlakotthaiśca melayet // (58.2) | |
| turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ / (59.1) | |
| mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // (59.2) | |
| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / (60.1) | |
| sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // (60.2) | |
| agastipuṣpaniryāsamarditaṃ sūraṇodare / (61.1) | PROC |
| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // (61.2) | |
| guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā / (62.1) | PROC |
| ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam // (62.2) | |
| etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām / (63.1) | |
| kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // (63.2) | |
| pāṣāṇamṛttikādīni sarvalohagatāni ca / (64.1) | |
| anyāni yānyasādhyāni vyomasattvasya kā kathā // (64.2) | |
| yadoparasabhāvo'sti rase tatsattvayojanam / (65.1) | |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // (65.2) | |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / (66.1) | |
| athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam // (66.2) | |
| malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / (67.1) | |
| āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // (67.2) | |
| muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / (68.1) | |
| naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // (68.2) | |
| aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / (69.1) | |
| vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (69.2) | |
| śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / (70.1) | |
| cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt // (70.2) | |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / (71.1) | |
| saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // (71.2) | |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / (72.1) | PROC |
| śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // (72.2) | |
| svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet / (73.1) | |
| galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // (73.2) | |
| agastipatratoyena bhāvitā saptavārakam / (74.1) | PROC |
| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (74.2) | |
| kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / (75.1) | |
| bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // (75.2) | |
| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / (76.1) | PROC |
| dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // (76.2) | |
| otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / (77.1) | PROC |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // (77.2) | |
| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / (78.1) | |
| lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham // (78.2) | |
| jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / (79.1) | PROC |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // (79.2) | |
| sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / (80.1) | PROC |
| kṛtvā tadāyase pātre lohadarvyātha cālayet // (80.2) | |
| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / (81.1) | |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // (81.2) | |
| mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / (82.1) | PROC |
| ūrubūkasya tailena tataḥ kāryā sucakrikā // (82.2) | |
| śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / (83.1) | |
| sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // (83.2) | |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / (84.1) | |
| kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (84.2) | |
| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (85.0) | PROC |
| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / (86.1) | |
| pittāpasmāraśamanaṃ rasavad guṇakārakam // (86.2) | |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / (87.1) | PROC |
| amlavargayute cādau dinam ardhaṃ vibhāvayet // (87.2) | |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / (88.1) | |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // (88.2) | |
| pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / (89.1) | |
| sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // (89.2) | |
| pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / (90.1) | |
| rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ // (90.2) | |
| varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / (91.1) | PROC |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // (91.2) | |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (92.1) | |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // (92.2) | |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (93.1) | PROC |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // (93.2) | |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / (94.1) | |
| mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // (94.2) | |
| godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / (95.1) | PROC |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // (95.2) | |
| śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / (96.1) | |
| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // (96.2) | |
| sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / (97.1) | |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // (97.2) | |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (98.1) | |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // (98.2) | |
| puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ / (99.1) | |
| taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // (99.2) | |
| rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / (100.1) | |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (100.2) | PROC |
| vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // (100.3) | |
| muktāvidrumavajrendravaidūryasphaṭikādikam // (101.0) | |
| maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / (102.1) | |
| cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // (102.2) |
0 secs.