| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / (1.1) | |
| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // (1.2) | |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / (2.1) | |
| puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // (2.2) | |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / (3.1) | |
| puruṣāste samākhyātā rekhābinduvivarjitāḥ // (3.2) | |
| rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / (4.1) | |
| trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam // (4.2) | |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (5.1) | |
| strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // (5.2) | |
| ajāmārī kākamācī devadālīndravāruṇī / (6.1) | |
| kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // (6.2) | |
| mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / (7.1) | |
| muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā // (7.2) | |
| mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ / (8.1) | |
| viṣṇukrāntā kāravallī vākucī sinduvārikā // (8.2) | |
| svarṇapuṣpī khaṇḍajārī mañjiṣṭhā pīlukaṃ vacā / (9.1) | |
| snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā // (9.2) | |
| palāśāṅkolavijayā meghanādārkasarṣapāḥ / (10.1) | |
| brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā // (10.2) | |
| udumbarasomalatā kumbhī puṣkaramūlakam / (11.1) | |
| tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā // (11.2) | |
| karavīro'gnidamanī bṛhatī bhūmipāṭalī / (12.1) | |
| yavaciñcī candralatā markaṭī vanarājakam // (12.2) | |
| badarī lajjarī lākṣā caṇā vartulapatrakā / (13.1) | |
| apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ // (13.2) | |
| gorambhā kadalī jātī musalī sahadevikā / (14.1) | |
| eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // (14.2) | |
| marūvako hiṃgu vālo lakṣmaṇā hastimūlikā / (15.1) | |
| kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // (15.2) | |
| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / (16.1) | |
| vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet // (16.2) | |
| tīvragandharasasparśairvividhaistu vanodbhavaiḥ / (17.1) | |
| mardanātsvedanātsūto mriyate badhyate'pi ca // (17.2) | |
| raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā / (18.1) | |
| maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / (18.2) | |
| tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā / (18.3) | |
| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // (18.4) | |
| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / (19.1) | |
| valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // (19.2) | |
| śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam / (20.1) | |
| sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet // (20.2) | |
| mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / (21.1) | |
| sarvakāryakarā eṣā vajramūṣā mahābalā // (21.2) | |
| gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā / (22.1) | |
| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // (22.2) | |
| pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / (23.1) | |
| vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham // (23.2) | |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / (24.1) | |
| vartulā gostanākārā vajramūṣā prakīrtitā // (24.2) | |
| mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / (25.1) | |
| saiva chidrānvitā madhyagambhīrā sāraṇocitā // (25.2) | |
| prakaṭā śarāvakākārā bījanirvāpaṇe hitā / (26.1) | |
| sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ / (26.2) | PROC |
| marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // (26.3) | |
| ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / (27.1) | |
| pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // (27.2) | |
| etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet / (28.1) | |
| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // (28.2) | |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / (29.1) | |
| guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm // (29.2) | |
| kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / (30.1) | |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // (30.2) | |
| secanāntaṃ punaḥ kuryādekaviṃśativārakam / (31.1) | |
| tālamatkuṇayogena saptavāraṃ punardhamet // (31.2) | |
| secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam / (32.1) | |
| trivarṣarūḍhakārpāsamūlamādāya peṣayet // (32.2) | PROC |
| trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / (33.1) | |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // (33.2) | |
| evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet / (34.1) | |
| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // (34.2) | PROC |
| piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / (35.1) | |
| kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ // (35.2) | |
| vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam / (36.1) | PROC |
| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // (36.2) | |
| secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / (37.1) | |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // (37.2) | |
| mriyate nātra sandehaḥ sarvakarmasu yojayet / (38.1) | |
| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // (38.2) | PROC |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / (39.1) | |
| nṛtaile gandhataile vā mriyate nātra saṃśayaḥ // (39.2) | |
| bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / (40.1) | PROC |
| tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // (40.2) | |
| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / (41.1) | PROC |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // (41.2) | |
| taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet / (42.1) | |
| ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ // (42.2) | |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / (43.1) | |
| dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // (43.2) | |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / (44.1) | PROC |
| śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi // (44.2) | |
| viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ / (45.1) | |
| taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // (45.2) | |
| gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / (46.1) | PROC |
| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // (46.2) | |
| secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā / (47.1) | |
| mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / (47.2) | PROC |
| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // (47.3) | |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / (48.1) | |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // (48.2) | |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / (49.1) | PROC |
| jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // (49.2) | |
| kulatthakodravakvāthais traiphale vā kaṣāyake / (50.1) | |
| ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // (50.2) | |
| mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / (51.1) | |
| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // (51.2) | |
| badarīvaṭanimbānām aṅkurāṇi samāharet / (52.1) | |
| piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // (52.2) | |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / (53.1) | |
| dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // (53.2) | |
| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / (54.1) | PROC |
| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // (54.2) | |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / (55.1) | |
| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / (55.2) | |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // (55.3) | |
| kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // (56.0) | PROC |
| sasūtam amlayogena dinamekaṃ vimardayet / (57.1) | |
| tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // (57.2) | |
| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / (58.1) | |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // (58.2) | |
| eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / (59.1) | PROC |
| māsamātrātsamuddhṛtya jānumadhye tu pūrvavat // (59.2) | |
| komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / (60.1) | |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // (60.2) | PROC |
| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / (61.1) | |
| nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // (61.2) | |
| maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet / (62.1) | |
| tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // (62.2) | |
| bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet / (63.1) | |
| sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // (63.2) | |
| trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ / (64.1) | PROC |
| matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ // (64.2) | |
| saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / (65.1) | |
| saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // (65.2) | |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / (66.1) | |
| śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / (66.2) | |
| kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // (66.3) | |
| yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ / (67.1) | PROC |
| śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ / (67.2) | |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // (67.3) | |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / (68.1) | |
| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // (68.2) | |
| karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // (69.0) | PROC |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / (70.1) | |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // (70.2) | |
| taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / (71.1) | |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // (71.2) | |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / (72.1) | |
| tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // (72.2) | |
| ādāya matsyapittena saptadhā bhāvyamātape / (73.1) | |
| tataḥ kośātakībījacūrṇena saha peṣayet // (73.2) | |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / (74.1) | |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // (74.2) | |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / (75.1) | |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // (75.2) | |
| atha śuddhasya gandhasya tailapātanamucyate / (76.1) | PROC |
| amlaparṇī devadālī dāḍimaṃ mātuluṅgakam // (76.2) | |
| nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet / (77.1) | |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // (77.2) | |
| etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / (78.1) | |
| dhattūrastulasī kṛṣṇā laśunaṃ devadālikā // (78.2) | |
| śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā / (79.1) | |
| kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam // (79.2) | |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / (80.1) | |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // (80.2) | |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / (81.1) | |
| idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // (81.2) | |
| sacūrṇeṇāranālena dolāyantreṇa tālakam / (82.1) | PROC |
| dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // (82.2) | |
| śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye / (83.1) | |
| tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // (83.2) | PROC |
| dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / (84.1) | |
| tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // (84.2) | |
| dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / (85.1) | |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // (85.2) | |
| suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / (86.1) | PROC |
| punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // (86.2) | |
| saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / (87.1) | |
| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // (87.2) | |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / (88.1) | PROC |
| taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // (88.2) | |
| punarnavāmeghanādakapijambīratindukaiḥ / (89.1) | |
| agastipuṣpakumudayavaciñcāmlavetasaiḥ // (89.2) | |
| yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ / (90.1) | |
| kāravallīkṣīrakandaraktotpalaśamīvanaiḥ // (90.2) | |
| meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ / (91.1) | |
| tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ // (91.2) | |
| etaiḥ samastairvyastairvā dolāyantre dinatrayam / (92.1) | |
| abhrapatrādyuparasān śuddhihetostu pācayet // (92.2) | |
| sūryāvarto vajrakandaḥ kadalī devadālikā / (93.1) | |
| śigruḥ kośātakī vandhyā kākamācī ca vālukam // (93.2) | |
| āsāmekarasenaiva trikṣārapaṭupañcakam / (94.1) | |
| bhāvayedamlavargeṇa tīvragharme dināvadhi // (94.2) | |
| etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / (95.1) | |
| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // (95.2) | |
| vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / (96.1) | |
| dolāyantre sāranāle pūrvakalkayute pacet / (96.2) | |
| tīvrānale dinaikena śuddhimāyānti tāni vai // (96.3) | |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / (97.1) | PROC |
| vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // (97.2) | |
| hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / (98.1) | |
| dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // (98.2) | |
| etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / (99.1) | PROC |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // (99.2) | |
| ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ / (100.1) | |
| tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // (100.2) | |
| saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / (101.1) | |
| niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // (101.2) | |
| punarnavādyauṣadhāni khyātāni hyabhraśodhane // (102.0) | PROC |
| dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / (103.1) | |
| pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ // (103.2) | |
| taile takre gavāṃ mūtre kāñjike ravidugdhake / (104.1) | PROC |
| kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā // (104.2) | |
| taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / (105.1) | |
| svarṇādilohapatrāṇi śuddhimāyānti niścitam // (105.2) | |
| drāvite nāgavaṅge ca pacettadvadviśuddhaye / (106.1) | |
| trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā // (106.2) | PROC |
| bhāvayedātape tīvre tatkalkena vilepya ca / (107.1) | |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // (107.2) | |
| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / (108.1) | PROC |
| cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // (108.2) | |
| bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / (109.1) | |
| peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // (109.2) | |
| svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / (110.1) | |
| amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / (110.2) | |
| evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ // (110.3) | |
| nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // (111.0) | PROC |
| tena lohasya patrāṇi lepayet palapañcakam / (112.1) | |
| ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ // (112.2) | |
| jambīrair āranālairvā viṃśāṃśadaradena ca / (113.1) | |
| piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // (113.2) | |
| catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam / (114.1) | |
| mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // (114.2) | |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / (115.1) | PROC |
| cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // (115.2) | |
| tadbhasma haritālaṃ tu tulyamamlena mardayet / (116.1) | |
| palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // (116.2) | |
| uddhṛtya daśamāṃśena tālena saha mardayet / (117.1) | |
| pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / (117.2) | |
| catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam // (117.3) | |
| kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ // (118.0) | PROC |
| amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / (119.1) | |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // (119.2) | |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ / (120.1) | |
| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // (120.2) | |
| mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet / (121.1) | |
| sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // (121.2) | |
| mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam / (122.1) | PROC |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // (122.2) | |
| kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam / (123.1) | |
| pūrvacūrṇena tulyāṃśamidamamlena mardayet // (123.2) | |
| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / (124.1) | |
| evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt // (124.2) | |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / (125.1) | PROC |
| piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet // (125.2) | |
| ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / (126.1) | |
| tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet // (126.2) | |
| yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / (127.1) | |
| evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam / (127.2) | |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // (127.3) | |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / (128.1) | |
| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // (128.2) |
0 secs.