| śrīdevyuvāca / (1.1) | |
| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / (1.2) | |
| anyacca tādṛśaṃ deva rasavidyopakārakam // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| mākṣiko vimalaḥ śailaś capalo rasakastathā / (2.2) | |
| sasyako daradaścaiva srotoñjanam athāṣṭakam / (2.3) | |
| aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // (2.4) | |
| kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ / (3.1) | |
| tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // (3.2) | |
| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / (4.1) | |
| te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // (4.2) | |
| mākṣiko dvividhastatra pītaśuklavibhāgataḥ / (5.1) | |
| vimalastrividho devi śuklaḥ pītaśca lohitaḥ // (5.2) | |
| tailāranālatakreṣu gomūtre kadalīrase / (6.1) | PROC |
| kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā / (6.2) | |
| muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // (6.3) | |
| kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam / (7.1) | |
| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // (7.2) | |
| mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / (8.1) | PROC |
| sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // (8.2) | |
| kadalīkandatulasīnāraṅgāmlapariplutam / (9.1) | PROC |
| saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam / (9.2) | |
| strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // (9.3) | |
| kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / (10.1) | PROC |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / (10.2) | |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // (10.3) | |
| devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam / (11.1) | PROC |
| prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // (11.2) | |
| kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe / (12.1) | PROC |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // (12.2) | |
| gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / (13.1) | PROC |
| mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam / (13.2) | |
| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // (13.3) | |
| tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam / (14.1) | |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / (14.2) | |
| kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (14.3) | |
| jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / (15.1) | |
| naśyanti yojanaśate kas tasmāllohavedhakaraḥ // (15.2) | |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / (16.1) | PROC |
| vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // (16.2) | |
| mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / (17.1) | |
| sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // (17.2) | |
| patito 'patitaśceti dvividhaḥ śaila īśvari / (18.1) | |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // (18.2) | |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / (19.1) | |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // (19.2) | |
| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / (20.1) | |
| jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // (20.2) | |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / (21.1) | PROC |
| athavā goghṛtenāpi triphaladvyārdrakadravaiḥ / (21.2) | |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // (21.3) | |
| śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / (22.1) | PROC |
| piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // (22.2) | |
| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / (23.1) | |
| haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // (23.2) | |
| śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau / (24.1) | |
| vaṅgavaddravate vahnau capalas tena kīrtitaḥ // (24.2) | |
| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / (25.1) | |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // (25.2) | |
| sārayet puṭapākena capalaṃ girimastake / (26.1) | |
| dehabandhaṃ karotyeva viśeṣād rasabandhanam // (26.2) | |
| capalaścapalāvedhaṃ karoti ghanavaccalaḥ / (27.1) | |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ // (27.2) | |
| mṛttikāguḍapāṣāṇabhedato rasakastridhā // (28.0) | |
| pītastu mṛttikākāro mṛttikārasako varaḥ / (29.1) | |
| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // (29.2) | |
| kaṭukālābuniryāsenāloḍya rasakaṃ pacet / (30.1) | PROC |
| śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // (30.2) | |
| kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / (31.1) | |
| krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // (31.2) | |
| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // (32.0) | |
| rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / (33.1) | PROC |
| mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // (33.2) | |
| puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // (34.0) | |
| kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / (35.1) | |
| ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // (35.2) | |
| mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / (36.1) | |
| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // (36.2) | |
| gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / (37.1) | |
| kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ // (37.2) | |
| rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / (38.1) | |
| tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // (38.2) | |
| kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / (39.1) | |
| sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / (39.2) | |
| svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ // (39.3) | |
| ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / (40.1) | PROC |
| śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // (40.2) | |
| tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam / (41.1) | |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // (41.2) | |
| madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / (42.1) | |
| indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // (42.2) | |
| ekadhā sasyakas tasmāt dhmāto nipatito bhavet / (43.1) | |
| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // (43.2) | |
| sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / (44.1) | |
| rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // (44.2) | |
| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // (45.0) | PROC |
| daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ / (46.1) | |
| haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // (46.2) | |
| cūrṇapāradabhedena dvividho daradaḥ punaḥ // (47.0) | |
| gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ / (48.1) | PROC |
| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // (48.2) | |
| daradaṃ pātanāyantre pātayet salilāśaye / (49.1) | |
| sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // (49.2) | |
| laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam / (50.1) | |
| maṇirāgajamasyaiva nāma carmāragandhikam // (50.2) | |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / (51.1) | |
| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // (51.2) | |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / (52.1) | |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // (52.2) | |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (53.1) | |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // (53.2) | |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / (54.1) | |
| bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // (54.2) | |
| evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // (55.0) | |
| gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / (56.1) | |
| rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // (56.2) | |
| śvetadvīpe purā devi sarvaratnavibhūṣite / (57.1) | |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // (57.2) | |
| vidyādharībhirmukhyābhiraṅganābhiśca yoṣite / (58.1) | |
| siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ // (58.2) | |
| devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye / (59.1) | |
| gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // (59.2) | |
| evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / (60.1) | |
| tadrajo'tīva suśroṇi sugandhi sumanoharam // (60.2) | |
| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / (61.1) | |
| tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // (61.2) | |
| vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / (62.1) | |
| ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // (62.2) | |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / (63.1) | |
| kṣīrābdhimathane caitadamṛtena sahotthitam / (63.2) | |
| nijagandhena tān sarvān harṣayaddevadānavān // (63.3) | |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // (64.0) | |
| rasasya bandhanārthāya jāraṇāya bhavatvayam / (65.1) | |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // (65.2) | |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / (66.1) | |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // (66.2) | |
| sa cāpi trividho devi śukacañcunibho varaḥ / (67.1) | |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // (67.2) | |
| karañjairaṇḍatailena drāvayitvājadugdhake / (68.1) | PROC |
| siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // (68.2) | |
| jvālinībījacūrṇena matsyapittaiśca bhāvayet / (69.1) | |
| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // (69.2) | PROC |
| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / (70.1) | |
| āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // (70.2) | |
| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // (71.0) | |
| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / (72.1) | PROC |
| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // (72.2) | |
| rase ca bhṛṅgarājasya nimbukasya rase tathā / (73.1) | |
| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // (73.2) | |
| tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / (74.1) | |
| kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // (74.2) | PROC |
| snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak / (75.1) | PROC |
| tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ / (75.2) | |
| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // (75.3) | |
| vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā / (76.1) | PROC |
| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // (76.2) | |
| dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake / (77.1) | |
| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // (77.2) | |
| raktā śilā tu gomāṃse luṅgāmlena vipācitā / (78.1) | PROC |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // (78.2) | |
| sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // (79.0) | |
| gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ / (80.1) | PROC |
| dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // (80.2) | |
| kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // (81.0) | |
| kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca / (82.1) | PROC |
| rājakośātakītoyaiḥ pittaiśca paribhāvayet // (82.2) | |
| gairikaṃ trividhaṃ raktahemakevalabhedataḥ / (83.1) | |
| raktavargarasakvāthapittaistadbhāvayet pṛthak // (83.2) | PROC |
| anena kramayogena gairikaṃ vimalaṃ dhamet / (84.1) | |
| kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // (84.2) | |
| rājāvarto dvidhā devi gulikācūrṇabhedataḥ // (85.1) | |
| taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam / (86.1) | PROC |
| vipacedāyase pātre goghṛtena vimiśritam // (86.2) | |
| taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam / (87.1) | |
| saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / (87.2) | |
| dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // (87.3) | |
| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // (88.0) | |
| sūryāvartodakakaṇāvahniśigruśiphārasaiḥ / (89.1) | PROC |
| kadalīkandasāreṇa vandhyākośātakīrasaiḥ // (89.2) | |
| kākamācīdevadālīvajrakandarasaistathā / (90.1) | |
| ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / (90.2) | |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // (90.3) | |
| lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam / (91.1) | |
| śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // (91.2) | |
| sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / (92.1) | |
| pārāvatamalakṣudramatsyadrāvakapañcakam // (92.2) | |
| tilasarṣapagodhūmamāṣaniṣpāvacikkasam / (93.1) | |
| chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // (93.2) | |
| anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā / (94.1) | |
| mahārasā moditāstu pañcagavyena bhāvitāḥ // (94.2) | |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / (95.1) | |
| evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // (95.2) | |
| evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // (96.0) | |
| suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam / (97.1) | |
| lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // (97.2) | |
| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / (98.1) | |
| sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // (98.2) | |
| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / (99.1) | |
| trividhaṃ jāyate hema caturthaṃ nopalabhyate // (99.2) | |
| raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / (100.1) | |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // (100.2) | |
| sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam / (101.1) | |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // (101.2) | |
| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / (102.1) | PROC |
| sabhasmalavaṇā hema śodhayet puṭapākataḥ // (102.2) | |
| śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / (103.1) | |
| guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // (103.2) | |
| nāgena kṣārarājena drāvitaṃ śuddhimicchati / (104.1) | PROC |
| tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // (104.2) | |
| tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / (105.1) | |
| ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // (105.2) | |
| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / (106.1) | |
| tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // (106.2) | |
| rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam / (107.1) | |
| iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // (107.2) | |
| nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / (108.1) | |
| guḍūcī haṃsapādī ca naktamālaḥ phalatrayam // (108.2) | |
| gopālakī tumbururlohanighnakaḥ / (109.1) | |
| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // (109.2) | |
| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / (110.1) | |
| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // (110.2) | |
| nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // (111.0) | |
| mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / (112.1) | PROC |
| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // (112.2) | |
| gaurīphalāni kṣurako rajanītumburūṇi ca / (113.1) | PROC |
| kuberākṣasya bījāni mallikāyāśca sundari // (113.2) | |
| palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / (114.1) | |
| saptadhā parivāpena śodhayanti bhujaṃgamam // (114.2) | |
| snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // (115.0) | PROC |
| snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / (116.1) | |
| guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // (116.2) | |
| naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ / (117.1) | |
| piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ / (117.2) | |
| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // (117.3) | |
| devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ / (118.1) | |
| drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // (118.2) | |
| akhilāni ca sattvāni drāvayet tatprabhāvataḥ // (119.0) | |
| samāṃśaṃ suragopasya suradālyāśca yadrajaḥ / (120.1) | PROC |
| āvāpāt kurute devi kanakaṃ jalasaṃnibham // (120.2) | |
| maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / (121.1) | PROC |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // (121.2) | |
| triḥsaptakṛtvo gomūtre jvālinībhasma gālitam / (122.1) | PROC |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // (122.2) | |
| triḥsaptakṛtvo niculabhasmanā bhāvitena tu / (123.1) | PROC |
| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // (123.2) | |
| pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / (124.1) | PROC |
| punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // (124.2) | |
| śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam / (125.1) | |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // (125.2) | |
| tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / (126.1) | PROC |
| kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // (126.2) | |
| śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā / (127.1) | |
| mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // (127.2) | |
| bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca / (128.1) | |
| tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // (128.2) | |
| dhamed drutaṃ bhavellohametaireva niṣecayet / (129.1) | |
| aṅkolasya tu mūlāni kāñjikena prapeṣayet / (129.2) | PROC |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // (129.3) | |
| punarlepaṃ tato dadyāt paricchinnārasena tu / (130.1) | |
| matsyapittena deveśi vahnisthaṃ dhārayet priye // (130.2) | |
| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / (131.1) | |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // (131.2) | |
| cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / (132.1) | PROC |
| kurute prativāpena balavajjalavat sthiram // (132.2) | |
| arkāpāmārgamusalīniculaṃ citrakaṃ tathā / (133.1) | |
| kadalī potakī dālī kṣārameṣāṃ tu sādhayet // (133.2) | |
| gālayenmāhiṣe mūtre ṣaḍvārānsuravandite / (134.1) | |
| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // (134.2) | |
| dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // (135.0) | |
| rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ / (136.1) | |
| prativāpena lohāni drāvayet salilopamam // (136.2) | |
| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // (137.0) | |
| triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam / (138.1) | PROC |
| balā cātibalā caiva tṛtīyā ca mahābalā // (138.2) | |
| aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ / (139.1) | |
| gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // (139.2) | |
| dhīrā sūraṇakandaśca kañcukī ca punarnavā / (140.1) | |
| snuhyarkonmattahalinī pāṭhā cottaravāruṇī // (140.2) | |
| ayaskānto gokṣuraśca mṛdudūrvāmlavetasam / (141.1) | |
| śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // (141.2) | |
| pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet / (142.1) | |
| kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // (142.2) | |
| kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / (143.1) | |
| tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // (143.2) | |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / (144.1) | |
| ahorātreṇa tānyāśu dravanti salilaṃ yathā // (144.2) | |
| abhrakādīni lohāni dravanti hy avicārataḥ / (145.1) | |
| nirmalāni ca jāyante harabījopamāni ca // (145.2) | |
| milanti ca rasenāśu vahnisthānyakṣayāṇi ca / (146.1) | |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // (146.2) | |
| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / (147.1) | |
| snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // (147.2) | |
| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / (148.1) | |
| stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // (148.2) | |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / (149.1) | |
| mārayet puṭapākena nirutthaṃ bhasma jāyate // (149.2) | |
| na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / (150.1) | |
| nihanyādgandhamātreṇa yadvā mākṣikakesarī // (150.2) | |
| rasībhavanti lohāni mṛtāni suravandite / (151.1) | |
| haranti rogān sakalān rasayuktāni kiṃ punaḥ / (151.2) | |
| śīlanānnāśayantyeva valīpalitarugjarāḥ // (151.3) | |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / (152.1) | |
| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // (152.2) | |
| paribālaṃ tu yallohaṃ tathā ca malayodbhavam / (153.1) | |
| etallohadvayaṃ devi viśeṣād deharakṣaṇam // (153.2) | |
| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / (154.1) | |
| tanmamācakṣva deveśi kimanyacchrotumarhasi // (154.2) |
0 secs.