| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / (1.1) | |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // (1.2) | |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / (2.1) | |
| raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // (2.2) | |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / (3.1) | |
| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // (3.2) | |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / (4.1) | |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // (4.2) | |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / (5.1) | |
| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // (5.2) | |
| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / (6.1) | |
| abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // (6.2) | |
| etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / (7.1) | |
| dhāraṇādeva tatkuryāccharīramajarāmaram // (7.2) | |
| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / (8.1) | |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // (8.2) | |
| raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / (9.1) | |
| rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // (9.2) | |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / (10.1) | |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // (10.2) | |
| saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / (11.1) | |
| aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // (11.2) | |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / (12.1) | |
| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // (12.2) | |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / (13.1) | |
| mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ / (13.2) | |
| arilohena lohasya māraṇaṃ durguṇapradam // (13.3) | |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / (14.1) | PROC |
| luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // (14.2) | |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / (15.1) | PROC |
| vicūrṇya luṅgatoyena daradena samanvitam / (15.2) | |
| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // (15.3) | |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / (16.1) | PROC |
| patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // (16.2) | |
| maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / (17.1) | PROC |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // (17.2) | |
| cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ / (18.1) | PROC |
| bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // (18.2) | |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / (19.1) | |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // (19.2) | |
| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / (20.1) | |
| asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // (20.2) | |
| sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam / (21.1) | |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // (21.2) | |
| kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet / (22.1) | |
| tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // (22.2) | |
| himālayādikūṭeṣu yadrūpaṃ jāyate hi tat / (23.1) | |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // (23.2) | |
| śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / (24.1) | |
| tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut // (24.2) | |
| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / (25.1) | |
| śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // (25.2) | |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / (26.1) | |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // (26.2) | |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / (27.1) | |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // (27.2) | |
| raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / (28.1) | |
| rasāyanavidhānena sarvarogāpahārakam // (28.2) | |
| taile takre gavāṃ mūtre hyāranāle kulatthaje / (29.1) | PROC |
| kramānniṣecayettaptaṃ drāve drāve tu saptadhā / (29.2) | |
| svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // (29.3) | |
| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / (30.1) | |
| aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // (30.2) | |
| nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / (31.1) | PROC |
| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // (31.2) | |
| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / (32.1) | PROC |
| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // (32.2) | |
| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / (33.1) | |
| itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // (33.2) | |
| lakucadravasūtābhyāṃ tārapatraṃ pralepayet / (34.1) | PROC |
| ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // (34.2) | |
| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / (35.1) | |
| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / (35.2) | |
| puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // (35.3) | |
| mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / (36.1) | PROC |
| triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām // (36.2) | |
| bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / (37.1) | PROC |
| mārayetpuṭayogena nirutthaṃ jāyate dhruvam // (37.2) | |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / (38.1) | PROC |
| mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // (38.2) | |
| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / (39.1) | |
| caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam // (39.2) | |
| saptadhā naramūtreṇa bhāvayeddevadālikām / (40.1) | PROC |
| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // (40.2) | |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / (41.1) | |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // (41.2) | |
| mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / (42.1) | |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // (42.2) | |
| sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / (43.1) | |
| kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // (43.2) | |
| susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / (44.1) | |
| nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // (44.2) | |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / (45.1) | |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // (45.2) | |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / (46.1) | |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // (46.2) | |
| aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / (47.1) | |
| vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // (47.2) | |
| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / (48.1) | |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // (48.2) | |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / (49.1) | PROC |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam / (49.2) | |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // (49.3) | |
| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / (50.1) | PROC |
| dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // (50.2) | |
| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / (51.1) | PROC |
| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // (51.2) | |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (52.1) | PROC |
| śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // (52.2) | |
| jambīrarasasampiṣṭarasagandhakalepitam / (53.1) | PROC |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // (53.2) | |
| athavā māritaṃ tāmramamlenaikena marditam / (54.1) | PROC |
| tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // (54.2) | |
| śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / (55.1) | |
| vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // (55.2) | |
| tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam / (56.1) | PROC |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // (56.2) | |
| amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam / (57.1) | |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / (57.2) | |
| bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // (57.3) | |
| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / (58.1) | |
| piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // (58.2) | |
| channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / (59.1) | |
| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // (59.2) | |
| avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet / (60.1) | |
| pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // (60.2) | |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / (61.1) | |
| gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // (61.2) | |
| doṣatrayasamudbhūtānāmayāñjayati dhruvam / (62.1) | |
| rogānupānasahitaṃ jayeddhātugataṃ jvaram / (62.2) | |
| rase rasāyane tāmraṃ yojayedyuktamātrayā // (62.3) | |
| śulbatulyena sūtena balinā tatsamena ca / (63.1) | |
| tadardhāṃśena tālena śilayā ca tadardhayā // (63.2) | |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / (64.1) | |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // (64.2) | |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / (65.1) | |
| prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // (65.2) | |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / (66.1) | |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // (66.2) | |
| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // (67.0) | |
| mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // (68.0) | |
| drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham // (69.0) | |
| hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // (70.0) | |
| yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // (71.0) | |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / (72.1) | |
| gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // (72.2) | |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / (73.1) | |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // (73.2) | |
| kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram / (74.1) | |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (74.2) | |
| paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / (75.1) | |
| namane bhaṅguraṃ yattatkharalohamudāhṛtam // (75.2) | |
| vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / (76.1) | |
| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // (76.2) | |
| kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / (77.1) | |
| chedane cātiparuṣaṃ hṛnnālamiti kathyate // (77.2) | |
| aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam / (78.1) | |
| cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // (78.2) | |
| pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / (79.1) | |
| nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // (79.2) | |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / (80.1) | |
| lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam // (80.2) | |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / (81.1) | |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // (81.2) | |
| kharalohātparaṃ sarvamekaikasmācchatottaram // (82.0) | |
| bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā / (83.1) | |
| evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // (83.2) | |
| ekadvitricatuṣpañcasarvatomukham eva tat / (84.1) | |
| pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak / (84.2) | |
| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // (84.3) | |
| sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / (85.1) | |
| raktavarṇaṃ tathā cāpi rasabandhe praśasyate // (85.2) | |
| bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā / (86.1) | |
| uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // (86.2) | |
| bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // (87.0) | |
| cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā // (88.0) | |
| sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // (89.0) | |
| tadromakāntaṃ sphuṭitād yato romodgamo bhavet // (90.0) | |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / (91.1) | |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // (91.2) | |
| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / (92.1) | |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // (92.2) | |
| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // (93.0) | |
| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / (94.1) | |
| mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // (94.2) | |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / (95.1) | |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // (95.2) | |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / (96.1) | |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // (96.2) | |
| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / (97.1) | |
| tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // (97.2) | |
| nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // (98.0) | |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // (99.0) | |
| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / (100.1) | |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / (100.2) | |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // (100.3) | |
| śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / (101.1) | |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // (101.2) | |
| kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / (102.1) | PROC |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // (102.2) | |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (103.1) | |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // (103.2) | |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / (104.1) | PROC |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // (104.2) | |
| ciñcāphalajalakvāthādayo doṣam udasyati // (105.0) | |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / (106.1) | |
| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // (106.2) | |
| cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / (107.1) | |
| piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param // (107.2) | |
| dhātrīphalarasair yadvā triphalākvathitodakaiḥ / (108.1) | |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // (108.2) | |
| snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / (109.1) | |
| pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // (109.2) | |
| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale / (110.1) | PROC |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // (110.2) | |
| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / (111.1) | |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // (111.2) | |
| dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / (112.1) | |
| taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // (112.2) | |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // (113.2) | |
| kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / (114.1) | |
| yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / (114.2) | |
| nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam / (114.3) | |
| sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // (114.4) | |
| hiṅgulasya palānpañca nārīstanyena peṣayet / (115.1) | PROC |
| tena lohasya patrāṇi lepayetpalapañcakam // (115.2) | |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / (116.1) | |
| jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // (116.2) | |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / (117.1) | |
| catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam / (117.2) | |
| mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // (117.3) | |
| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ / (118.1) | PROC |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / (118.2) | |
| śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // (118.3) | |
| yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / (119.1) | PROC |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // (119.2) | |
| śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ / (120.1) | |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // (120.2) | |
| matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ / (121.1) | PROC |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // (121.2) | |
| bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / (122.1) | |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // (122.2) | |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / (123.1) | |
| punaśca pūrvavad dhmātvā mārayedakhilāyasam // (123.2) | |
| khaṇḍayitvā tato gandhaguḍatriphalayā saha / (124.1) | |
| puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate // (124.2) | |
| samagandham ayaścūrṇaṃ kumārīvāribhāvitam / (125.1) | PROC |
| puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // (125.2) | |
| jambīrarasasaṃyukte darade taptamāyasam / (126.1) | PROC |
| bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ // (126.2) | |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / (127.1) | PROC |
| triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // (127.2) | |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / (128.1) | |
| divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / (128.2) | |
| ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // (128.3) | |
| yatpātrādhyuṣite toye tailabindurna sarpati / (129.1) | |
| tāreṇāvartate yattatkāntalohaṃ tanūkṛtam // (129.2) | |
| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / (130.1) | |
| evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // (130.2) | |
| mṛtasūtasya pādena praliptāni puṭānale / (131.1) | |
| pacettulyena vā tāpyagandhāśmaharatejasā // (131.2) | |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / (132.1) | |
| kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // (132.2) | |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / (133.1) | PROC |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // (133.2) | |
| yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / (134.1) | |
| ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // (134.2) | |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / (135.1) | |
| saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / (135.2) | |
| kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // (135.3) | |
| svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat / (136.1) | |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // (136.2) | |
| anubhūtaṃ mayā satyaṃ sarvarogajarāpaham / (137.1) | |
| triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // (137.2) | |
| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / (138.1) | |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // (138.2) | |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / (139.1) | |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // (139.2) | |
| mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / (140.1) | |
| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // (140.2) | |
| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // (141.0) | |
| triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam / (142.1) | PROC |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // (142.2) | |
| suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / (143.1) | PROC |
| vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // (143.2) | |
| suradālibhavaṃ bhasma naramūtreṇa gālitam / (144.1) | PROC |
| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // (144.2) | |
| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / (145.1) | PROC |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // (145.2) | |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / (146.1) | PROC |
| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // (146.2) | |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / (147.1) | |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // (147.2) | |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / (148.1) | |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / (148.2) | |
| tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // (148.3) | |
| āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā / (149.1) | |
| ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // (149.2) | |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (150.1) | PROC |
| secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ / (150.2) | |
| maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // (150.3) | |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / (151.1) | |
| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / (151.2) | |
| taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // (151.3) | |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (152.1) | |
| tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // (152.2) | |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / (153.1) | |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // (153.2) | |
| dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam / (154.1) | |
| niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // (154.2) | |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / (155.1) | |
| mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // (155.2) | |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / (156.1) | |
| viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // (156.2) | |
| amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ / (157.1) | |
| kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati // (157.2) | |
| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / (158.1) | |
| nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // (158.2) | |
| satālenārkadugdhena liptvā vaṃgadalāni ca / (159.1) | PROC |
| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / (159.2) | |
| mardayitvā caredbhasma tadrasādiṣu śasyate // (159.3) | |
| pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / (160.1) | PROC |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / (160.2) | |
| mardayitvā caredbhasma tadrasādiṣu śasyate // (160.3) | |
| palāśadravayuktena vaṃgapatraṃ pralepayet / (161.1) | PROC |
| tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // (161.2) | |
| bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam / (162.1) | PROC |
| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // (162.2) | |
| vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / (163.1) | |
| mardayetkanakāmbhobhirnimbapatrarasairapi // (163.2) | |
| dāḍimasya mayūrasya rasena ca pṛthak pṛthak / (164.1) | |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam // (164.2) | |
| gomūlakaśilādhātujalaiḥ samyagvimardayet / (165.1) | |
| tato guggulatoyena mardayitvā dināṣṭakam // (165.2) | |
| viśoṣya paricūrṇyātha samabhāgena yojayet / (166.1) | |
| ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ // (166.2) | |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / (167.1) | |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet // (167.2) | |
| caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam / (168.1) | |
| niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // (168.2) | |
| śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / (169.1) | |
| paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate // (169.2) | |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (170.1) | |
| pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (170.2) | |
| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / (171.1) | |
| pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (171.2) | |
| sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet / (172.1) | |
| drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase / (172.2) | |
| nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret // (172.3) | |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / (173.1) | PROC |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // (173.2) | |
| bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / (174.1) | |
| palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // (174.2) | |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / (175.1) | |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // (175.2) | |
| arjunasyākṣavṛkṣasya mahārājagirerapi / (176.1) | |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // (176.2) | |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / (177.1) | |
| vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // (177.2) | |
| raktaṃ tajjāyate bhasma kapotacchāyameva vā / (178.1) | |
| nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam // (178.2) | |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / (179.1) | |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // (179.2) | |
| aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ / (180.1) | PROC |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // (180.2) | |
| yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā / (181.1) | |
| jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // (181.2) | |
| svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / (182.1) | |
| amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / (182.2) | |
| evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ // (182.3) | |
| śilayā ravidugdhena nāgapatrāṇi lepayet / (183.1) | PROC |
| mārayetpuṭayogena nirutthaṃ jāyate tathā // (183.2) | |
| evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / (184.1) | |
| pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // (184.2) | |
| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / (185.1) | |
| sarvamekatra saṃcūrṇya puṭettriphalavāriṇā // (185.2) | |
| triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / (186.1) | |
| vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet // (186.2) | |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / (187.1) | |
| aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // (187.2) | |
| kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / (188.1) | |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // (188.2) | |
| grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram / (189.1) | |
| sarvānudakadoṣāṃśca tattadrogānupānataḥ // (189.2) | |
| rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet // (190.0) | |
| saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // (191.0) | |
| evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // (192.0) | |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / (193.1) | |
| pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // (193.2) | |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / (194.1) | |
| yakṛtplīhaharā śītavīryā ca parikīrtitā // (194.2) | |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / (195.1) | |
| susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā // (195.2) | |
| pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / (196.1) | |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // (196.2) | |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / (197.1) | PROC |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // (197.2) | |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / (198.1) | PROC |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // (198.2) | |
| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // (199.0) | |
| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam / (200.1) | |
| trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam // (200.2) | |
| brahmabījājamodāgnibhallātatilasaṃyutam / (201.1) | |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / (201.2) | |
| viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // (201.3) | |
| suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ / (202.1) | PROC |
| chāgena kṛṣṇavarṇena mattena taruṇena ca // (202.2) | |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / (203.1) | |
| caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / (203.2) | |
| dehalohakarī proktā yuktā rasarasāyane // (203.3) | |
| aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca / (204.1) | |
| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // (204.2) | |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / (205.1) | |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // (205.2) | |
| tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / (206.1) | |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // (206.2) | |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / (207.1) | |
| kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // (207.2) | |
| ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / (208.1) | |
| bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // (208.2) | |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // (209.0) | PROC |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // (210.0) | PROC |
| trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet / (211.1) | PROC |
| kāṃsyārakūṭapatrāṇi tena kalkena lepayet / (211.2) | |
| ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // (211.3) | |
| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / (212.1) | |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // (212.2) | |
| himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam / (213.1) | |
| rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // (213.2) | |
| tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / (214.1) | |
| amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam // (214.2) | |
| drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // (215.0) | PROC |
| mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / (216.1) | PROC |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // (216.2) | |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / (217.1) | |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // (217.2) | |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / (218.1) | |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // (218.2) | |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / (219.1) | |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // (219.2) | |
| dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / (220.1) | PROC |
| nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // (220.2) | |
| taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / (221.1) | |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // (221.2) | |
| svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat / (222.1) | |
| ravakān rājikātulyān reṇūn atibharānvitān // (222.2) | |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / (223.1) | |
| prakṣālya ravakānāśu samādāya prayatnataḥ // (223.2) | |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / (224.1) | |
| kharasattvam idaṃ proktaṃ rasāyanamanuttamam / (224.2) | |
| dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // (224.3) | |
| bhujaṅgamānupādāya catuṣprasthasamanvitān / (225.1) | PROC |
| suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // (225.2) | |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / (226.1) | |
| upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // (226.2) | |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / (227.1) | |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // (227.2) | |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / (228.1) | |
| maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // (228.2) | |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / (229.1) | |
| śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // (229.2) | |
| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / (230.1) | |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // (230.2) | |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / (231.1) | |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // (231.2) | |
| mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike / (232.1) | |
| kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām / (232.2) | |
| tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // (232.3) | |
| saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha / (233.1) | |
| kāñjikena tatastena kalkena parimardayet // (233.2) | |
| rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / (234.1) | |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / (234.2) | |
| tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // (234.3) | |
| aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ / (235.1) | |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // (235.2) | |
| svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ / (236.1) | |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // (236.2) | |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / (237.1) | |
| evaṃ kandukayantreṇa sarvatailānyupāharet // (237.2) | |
| aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā // (238.0) | |
| vākucidevadālyośca karkoṭīmūlato bhavet // (239.0) | |
| apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // (240.0) | |
| mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // (241.0) | |
| kvāthai raktāpāmārgasya vākucītailamāharet // (242.0) | |
| kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet / (243.1) | |
| kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet / (243.2) | |
| dhānyarāśigataṃ paścāduddhṛtya tailamāharet // (243.3) |
0 secs.