| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / (1.1) | |
| tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // (1.2) | |
| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (2.1) | |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // (2.2) | |
| pattalīkṛtapatrāṇi hemno vahnau pratāpayet / (3.1) | PROC |
| niṣiñcettaptataptāni taile takre ca kāñjike // (3.2) | |
| gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā / (4.1) | |
| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // (4.2) | |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / (5.1) | |
| asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // (5.2) | |
| svarṇasya dviguṇaṃ sūtamamlena saha mardayet / (6.1) | PROC |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // (6.2) | |
| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / (7.1) | |
| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / (7.2) | |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (7.3) | |
| kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / (8.1) | PROC |
| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam // (8.2) | |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // (9.0) | |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / (10.1) | |
| evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate // (10.2) | |
| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / (11.1) | PROC |
| kajjalīṃ hemapatrāṇi lepayetsamayā tayā // (11.2) | |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / (12.1) | |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // (12.2) | |
| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / (13.1) | |
| vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // (13.2) | |
| nirutthaṃ jāyate bhasma sarvakarmasu yojayet / (14.1) | |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // (14.2) | |
| jvālāmukhī tathā hanyād yathā hanti manaḥśilā // (15.0) | |
| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ / (16.1) | PROC |
| saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ // (16.2) | |
| tatastu galite hemni kalko'yaṃ dīyate samaḥ / (17.1) | |
| punardhamedatitarāṃ yathā kalko vilīyate / (17.2) | |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // (17.3) | |
| suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam / (18.1) | |
| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // (18.2) | |
| pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam / (19.1) | |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / (19.2) | |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // (19.3) | |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet / (20.1) | |
| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // (20.2) | |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / (21.1) | |
| salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // (21.2) | |
| gambhīre vistṛte kuṇḍe dvihaste caturasrake / (22.1) | |
| vanopalasahasreṇa pūrite puṭanauṣadham // (22.2) | |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / (23.1) | |
| vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // (23.2) | |
| vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // (24.0) | |
| sapādahastamānena kuṇḍe nimne tathāyate / (25.1) | |
| vanopalasahasreṇa pūrṇe madhye vidhārayet // (25.2) | |
| puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / (26.1) | |
| adho'rdhāni karaṇḍāni ardhānyupari nikṣipet / (26.2) | |
| etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // (26.3) | |
| aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / (27.1) | |
| vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // (27.2) | |
| ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // (28.0) | |
| yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / (29.1) | |
| kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ // (29.2) | |
| goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (30.1) | |
| govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // (30.2) | |
| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / (31.1) | |
| tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani // (31.2) | |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / (32.1) | |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // (32.2) | |
| bhāṇḍe vitastigambhīre madhye nihitakūpike / (33.1) | |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // (33.2) | |
| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / (34.1) | |
| vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // (34.2) | |
| nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / (35.1) | |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (35.2) | |
| sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam / (36.1) | |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / (36.2) | |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // (36.3) | |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / (37.1) | |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // (37.2) | |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / (38.1) | |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // (38.2) | |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / (39.1) | |
| adhastājjvālayedagniṃ yāvatpraharapañcakam // (39.2) | |
| svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / (40.1) | |
| vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // (40.2) | |
| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / (41.1) | |
| dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // (41.2) | |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // (42.0) | |
| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / (43.1) | |
| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // (43.2) | |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / (44.1) | |
| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // (44.2) | |
| pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / (45.1) | PROC |
| niṣiñcettaptataptāni taile takre ca kāñjike // (45.2) | |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (46.1) | |
| evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate // (46.2) | |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / (47.1) | |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // (47.2) | |
| bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / (48.1) | PROC |
| tena bhāgatrayaṃ tārapatrāṇi parilepayet // (48.2) | |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / (49.1) | |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / (49.2) | |
| evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate // (49.3) | |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // (50.0) | PROC |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / (51.1) | |
| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // (51.2) | |
| raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / (52.1) | |
| vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / (52.2) | |
| pramehādikarogāṃśca nāśayatyacirād dhruvam // (52.3) | |
| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / (53.1) | |
| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // (53.2) | |
| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / (54.1) | |
| lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam // (54.2) | |
| pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / (55.1) | PROC |
| niṣiñcet taptataptāni taile takre ca kāñjike // (55.2) | |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (56.1) | |
| evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate // (56.2) | |
| eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / (57.1) | |
| virekaḥ sveda utkledo mūrchā dāho'rucistathā // (57.2) | |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / (58.1) | |
| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // (58.2) | |
| sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / (59.1) | PROC |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // (59.2) | |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / (60.1) | |
| tata uddhṛtya patrāṇi lepayeddviguṇena ca // (60.2) | |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / (61.1) | |
| tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām // (61.2) | |
| tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam / (62.1) | |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // (62.2) | |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / (63.1) | |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // (63.2) | |
| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / (64.1) | |
| svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ // (64.2) | |
| yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / (65.1) | |
| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // (65.2) | |
| pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam // (66.0) | |
| vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim / (67.1) | |
| vidāhaṃ svedamutkledaṃ na karoti kadācana // (67.2) | |
| tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / (68.1) | |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // (68.2) | |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / (69.1) | |
| śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat // (69.2) | |
| eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ / (70.1) | |
| dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // (70.2) | |
| vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / (71.1) | |
| tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // (71.2) | |
| vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / (72.1) | |
| kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca // (72.2) | |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / (73.1) | |
| mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān // (73.2) | |
| vaṅganāgau prataptau ca galitau tau niṣecayet / (74.1) | PROC |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // (74.2) | |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / (75.1) | PROC |
| piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet // (75.2) | |
| tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate / (76.1) | |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // (76.2) | |
| tato gajapuṭe paktvā punaramlena mardayet / (77.1) | |
| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / (77.2) | |
| evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam // (77.3) | |
| vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / (78.1) | |
| nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam // (78.2) | |
| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / (79.1) | |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // (79.2) | |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / (80.1) | |
| vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha // (80.2) | |
| yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt / (81.1) | |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // (81.2) | |
| tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ / (82.1) | |
| śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā // (82.2) | |
| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / (83.1) | PROC |
| dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate // (83.2) | |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet / (84.1) | PROC |
| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // (84.2) | |
| yāmaikena bhavedbhasma tattulyā syānmanaḥśilā / (85.1) | |
| kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // (85.2) | |
| svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca / (86.1) | |
| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // (86.2) | |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // (87.0) | |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / (88.1) | |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // (88.2) | |
| khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / (89.1) | |
| nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham // (89.2) | |
| pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / (90.1) | PROC |
| niṣiñcettaptataptāni taile takre ca kāñjike // (90.2) | |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (91.1) | |
| evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // (91.2) | |
| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / (92.1) | PROC |
| mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // (92.2) | |
| puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ / (93.1) | |
| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // (93.2) | |
| kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / (94.1) | PROC |
| mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet / (94.2) | |
| evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // (94.3) | |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // (95.0) | PROC |
| kathyate rāmarājena kautūhaladhiyādhunā / (96.1) | |
| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // (96.2) | |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / (97.1) | |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // (97.2) | |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / (98.1) | |
| yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // (98.2) | |
| dattvopari śarāvaṃ tu tridinānte samuddharet / (99.1) | |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // (99.2) | |
| dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / (100.1) | PROC |
| tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // (100.2) | |
| ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ / (101.1) | |
| ekaviṃśativārais tanmriyate nātra saṃśayaḥ / (101.2) | |
| evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // (101.3) | |
| lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru / (102.1) | |
| rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // (102.2) | |
| kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / (103.1) | |
| medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi // (103.2) | |
| guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / (104.1) | |
| tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // (104.2) | |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (105.1) | |
| madyamamlarasaṃ caiva varjayellauhasevakaḥ // (105.2) | |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / (106.1) | |
| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // (106.2) | |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / (107.1) | |
| mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca // (107.2) | |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca / (108.1) | |
| mātuluṅgadravair vātha jambīrasya dravaiḥ pacet // (108.2) | |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / (109.1) | |
| bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // (109.2) | |
| kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet / (110.1) | |
| takreṇa vājamūtreṇa mriyate svarṇamākṣikam // (110.2) | |
| svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / (111.1) | |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // (111.2) | |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam / (112.1) | |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // (112.2) | |
| kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet / (113.1) | |
| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // (113.2) | |
| na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ / (114.1) | |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // (114.2) | |
| mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam // (115.0) | |
| cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram / (116.1) | |
| arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // (116.2) | |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / (117.1) | PROC |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / (117.2) | |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (117.3) | |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // (118.0) | |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / (119.1) | |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // (119.2) | |
| pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / (120.1) | PROC |
| niṣiñcettaptataptāni taile takre ca kāñjike // (120.2) | |
| gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā / (121.1) | |
| evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // (121.2) | |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / (122.1) | PROC |
| samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // (122.2) | |
| tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / (123.1) | |
| evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // (123.2) | |
| kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram / (124.1) | |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // (124.2) | |
| rītikā tu bhaved rūkṣā satiktā lavaṇā rase / (125.1) | |
| śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī // (125.2) | |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // (126.0) | PROC |
| sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ / (127.1) | |
| bhagnasandhānajanano vraṇaśodhanaropaṇaḥ // (127.2) | |
| gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru / (128.1) | |
| tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // (128.2) | |
| vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / (129.1) | |
| tacchodhanamṛte vyarthamanekamalamelanāt // (129.2) | |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / (130.1) | PROC |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // (130.2) | |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / (131.1) | |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // (131.2) | |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / (132.1) | |
| evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // (132.2) | |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / (133.1) | |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // (133.2) | |
| no preview (134.1) | PROC |
| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / (134.2) | |
| prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // (134.3) | |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / (135.1) | |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // (135.2) | |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / (136.1) | |
| svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta // (136.2) | |
| atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / (137.1) | |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // (137.2) | |
| phalatrayasya yūṣeṇa paṭolyā madhukasya ca / (138.1) | |
| śilājamevaṃ dehasya bhavatyatyupakārakam // (138.2) | |
| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / (139.1) | |
| saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya // (139.2) | |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / (140.1) | |
| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / (140.2) | PROC |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // (140.3) | |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / (141.1) | |
| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // (141.2) | |
| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / (142.1) | |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // (142.2) | |
| punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ / (143.1) | |
| yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / (143.2) | |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // (143.3) | |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / (144.1) | |
| rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ // (144.2) | |
| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / (145.1) | |
| vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret // (145.2) | |
| nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / (146.1) | |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // (146.2) | |
| tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / (147.1) | |
| mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (147.2) | |
| triphalā girikarṇī ca haṃsapādī ca citrakam / (148.1) | |
| samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet // (148.2) | |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / (149.1) | |
| svedanādiṣu sarvatra rasarājasya yojayet / (149.2) | |
| atyamlamāranālaṃ vā tadabhāve prayojayet // (149.3) | |
| tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / (150.1) | |
| mahābalā nāgabalā meghanādaḥ punarnavā // (150.2) | |
| meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / (151.1) | |
| etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // (151.2) | |
| pralimpettena kalkena vastramaṅgulamātrakam // (152.0) | |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / (153.1) | |
| dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // (153.2) | |
| mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ / (154.1) | |
| rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // (154.2) | |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / (155.1) | |
| paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // (155.2) | |
| svedayeddinam ekaṃ ca dolāyantreṇa buddhimān / (156.1) | |
| svedāttīvro bhavetsūto mardanācca sunirmalaḥ // (156.2) | |
| iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ / (157.1) | |
| dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ // (157.2) | |
| kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / (158.1) | |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // (158.2) | |
| tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ / (159.1) | |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // (159.2) | |
| sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet / (160.1) | |
| itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān // (160.2) | |
| mayūragrīvatāpyābhyāṃ naṣṭapiṣṭīkṛtasya ca / (161.1) | |
| yantre vidyādhare kuryādrasendrasyordhvapātanam // (161.2) | |
| triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ / (162.1) | |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam // (162.2) | |
| tato dīptairadhaḥ pātamupalaistasya kārayet / (163.1) | |
| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // (163.2) | |
| svedanādikriyābhistu śodhito'sau yadā bhavet / (164.1) | |
| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // (164.2) | |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / (165.1) | |
| tasmād ebhir miśrair vārān saṃmūrchayetsapta // (165.2) | |
| kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / (166.1) | PROC |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // (166.2) | |
| kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / (167.1) | |
| evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam // (167.2) | |
| bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / (168.1) | |
| sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī / (168.2) | |
| tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // (168.3) | |
| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram / (169.1) | PROC |
| yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam // (169.2) | |
| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / (170.1) | |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // (170.2) | |
| adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / (171.1) | |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // (171.2) | |
| niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / (172.1) | |
| tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // (172.2) | |
| evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / (173.1) | |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // (173.2) | |
| adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / (174.1) | |
| yathocitānupānena sarvakarmasu yojayet // (174.2) | |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / (175.1) | PROC |
| tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // (175.2) | |
| droṇapuṣpīprasūnāni viḍaṅgamarimedakaḥ / (176.1) | |
| etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // (176.2) | |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // (177.0) | |
| evamekapuṭenaiva sūtakaṃ bhasma jāyate / (178.1) | |
| tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi // (178.2) | |
| kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / (179.1) | PROC |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // (179.2) | |
| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / (180.1) | |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / (180.2) | |
| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // (180.3) | |
| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / (181.1) | PROC |
| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // (181.2) | |
| śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ / (182.1) | PROC |
| iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca // (182.2) | |
| valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām / (183.1) | |
| sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet // (183.2) | |
| ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet / (184.1) | |
| taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet // (184.2) | |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / (185.1) | |
| savastrakuṭṭitamṛdā mudrayedanayormukham // (185.2) | |
| saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet / (186.1) | |
| samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // (186.2) | |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / (187.1) | |
| aṅgāropari tadyantraṃ rakṣedyatnādaharniśam // (187.2) | |
| śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / (188.1) | |
| karpūravat suvimalaṃ gṛhṇīyād guṇavattaram // (188.2) | |
| taddevakusumacandanakastūrīkuṅkumair yuktam / (189.1) | |
| khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // (189.2) | |
| vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / (190.1) | |
| ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam // (190.2) | |
| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / (191.1) | PROC |
| śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam // (191.2) | |
| athavā pāradasyārdhaṃ śuddhagandhakameva hi / (192.1) | |
| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // (192.2) | |
| mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ / (193.1) | |
| tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // (193.2) | |
| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / (194.1) | |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // (194.2) | |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / (195.1) | |
| gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // (195.2) | |
| pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / (196.1) | |
| mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // (196.2) | |
| smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / (197.1) | |
| ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // (197.2) | |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / (198.1) | |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // (198.2) | |
| yasya rogasya yo yogastenaiva saha yojitaḥ / (199.1) | |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // (199.2) | |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (200.1) | PROC |
| saptavārānprayatnena śuddhimāyāti niścitam // (200.2) | |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / (201.1) | |
| hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti // (201.2) | |
| nimbūrasanimbapatrarasair vā yāmamātrakam / (202.1) | PROC |
| ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // (202.2) | |
| tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / (203.1) | |
| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // (203.2) | |
| aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / (204.1) | |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // (204.2) | |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet / (205.1) | PROC |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // (205.2) | |
| vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / (206.1) | |
| yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet / (206.2) | |
| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // (206.3) | |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // (207.0) | |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / (208.1) | |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // (208.2) | |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / (209.1) | |
| hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // (209.2) | |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / (210.1) | PROC |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / (210.2) | |
| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // (210.3) | |
| kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / (211.1) | PROC |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // (211.2) | |
| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / (212.1) | |
| punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ // (212.2) | |
| tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / (213.1) | |
| mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu // (213.2) | |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / (214.1) | |
| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // (214.2) | |
| pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / (215.1) | PROC |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // (215.2) | |
| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / (216.1) | |
| taddhānyābhramiti proktam abhramāraṇasiddhaye // (216.2) | |
| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / (217.1) | |
| hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // (217.2) | |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / (218.1) | |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // (218.2) | |
| aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / (219.1) | |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (219.2) | |
| tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / (220.1) | PROC |
| dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ // (220.2) | |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājale / (221.1) | |
| evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // (221.2) | |
| sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / (222.1) | PROC |
| khalve vimardayedekaṃ dinaṃ paścādviśodhayet // (222.2) | |
| tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet / (223.1) | |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // (223.2) | |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / (224.1) | |
| sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // (224.2) | |
| dinānyantaraśūnyāni pañca vahniṃ pradāpayet // (225.0) | |
| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / (226.1) | |
| anupānānyanekāni yathāyogyaṃ prayojayet // (226.2) | |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / (227.1) | |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // (227.2) | |
| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / (228.1) | |
| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // (228.2) | |
| tālakasyaiva bhedo'sti manoguptaitadantaram / (229.1) | |
| tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // (229.2) | |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / (230.1) | |
| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // (230.2) | |
| pacet tryaham ajāmūtre dolāyantre manaḥśilām / (231.1) | PROC |
| bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati // (231.2) | |
| gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ / (232.1) | |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // (232.2) | |
| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / (233.1) | PROC |
| dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // (233.2) | |
| kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / (234.1) | |
| lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt / (234.2) | |
| viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // (234.3) | |
| sūryāvarto vajrakandaḥ kadalī devadālikā / (235.1) | |
| śigruḥ kośātakī vandhyā kākamācī ca bālakam // (235.2) | |
| eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha / (236.1) | |
| bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // (236.2) | |
| tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / (237.1) | |
| evaṃ śudhyanti te sarve proktā uparasā hi ye // (237.2) | |
| kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā / (238.1) | |
| nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // (238.2) | |
| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / (239.1) | |
| śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // (239.2) | |
| aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / (240.1) | |
| pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // (240.2) | |
| kulatthakodravakvāthe dolāyantre vipācayet / (241.1) | PROC |
| vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati // (241.2) | |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / (242.1) | PROC |
| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // (242.2) | |
| triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake / (243.1) | |
| secayetpācayedevaṃ saptarātreṇa śudhyati // (243.2) | |
| hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / (244.1) | PROC |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // (244.2) | |
| meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // (245.0) | PROC |
| śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / (246.1) | |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // (246.2) | |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / (247.1) | |
| sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // (247.2) | |
| vajravat sarvaratnāni śodhayenmārayettathā / (248.1) | |
| śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // (248.2) | |
| maṇayo vīryataḥ śītā madhurāstuvarā rasāt / (249.1) | |
| cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ / (249.2) | |
| dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // (249.3) | |
| sindhuvārasadṛkpatro vatsanābhyākṛtistathā / (250.1) | |
| yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // (250.2) | |
| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / (251.1) | |
| raktasarṣapatailākte tathā dhāryaṃ ca vāsasi // (251.2) | |
| ye guṇā garale proktāste syurhīnā viśodhanāt / (252.1) | |
| tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // (252.2) | |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / (253.1) | |
| āgneyaṃ vātakaphahṛdyogavāhi madāvaham // (253.2) | |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / (254.1) | |
| yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // (254.2) | |
| arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / (255.1) | |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // (255.2) | |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / (256.1) | |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // (256.2) | |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / (257.1) | |
| hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // (257.2) | |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / (258.1) | |
| tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // (258.2) | |
| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / (259.1) | |
| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // (259.2) |
0 secs.